Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6259
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
kathaṃ bhavati pāpātmā kathaṃ dharmaṃ karoti vā / (1.2) Par.?
kena nirvedam ādatte mokṣaṃ vā kena gacchati // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
viditāḥ sarvadharmāste sthityartham anupṛcchasi / (2.2) Par.?
śṛṇu mokṣaṃ sanirvedaṃ pāpaṃ dharmaṃ ca mūlataḥ // (2.3) Par.?
vijñānārthaṃ hi pañcānām icchā pūrvaṃ pravartate / (3.1) Par.?
prāpya tāñ jāyate kāmo dveṣo vā bharatarṣabha // (3.2) Par.?
tatastadarthaṃ yatate karma cārabhate punaḥ / (4.1) Par.?
iṣṭānāṃ rūpagandhānām abhyāsaṃ ca cikīrṣati // (4.2) Par.?
tato rāgaḥ prabhavati dveṣaśca tadanantaram / (5.1) Par.?
tato lobhaḥ prabhavati mohaśca tadanantaram // (5.2) Par.?
lobhamohābhibhūtasya rāgadveṣānvitasya ca / (6.1) Par.?
na dharme jāyate buddhir vyājād dharmaṃ karoti ca // (6.2) Par.?
vyājena carato dharmam arthavyājo 'pi rocate / (7.1) Par.?
vyājena sidhyamāneṣu dhaneṣu kurunandana // (7.2) Par.?
tatraiva kurute buddhiṃ tataḥ pāpaṃ cikīrṣati / (8.1) Par.?
suhṛdbhir vāryamāṇo 'pi paṇḍitaiścāpi bhārata // (8.2) Par.?
uttaraṃ nyāyasambaddhaṃ bravīti vidhiyojitam / (9.1) Par.?
adharmastrividhastasya vardhate rāgamohajaḥ // (9.2) Par.?
pāpaṃ cintayate caiva prabravīti karoti ca / (10.1) Par.?
tasyādharmapravṛttasya doṣān paśyanti sādhavaḥ // (10.2) Par.?
ekaśīlāśca mitratvaṃ bhajante pāpakarmiṇaḥ / (11.1) Par.?
sa neha sukham āpnoti kuta eva paratra vai // (11.2) Par.?
evaṃ bhavati pāpātmā dharmātmānaṃ tu me śṛṇu / (12.1) Par.?
yathā kuśaladharmā sa kuśalaṃ pratipadyate // (12.2) Par.?
ya etān prajñayā doṣān pūrvam evānupaśyati / (13.1) Par.?
kuśalaḥ sukhaduḥkhānāṃ sādhūṃścāpyupasevate // (13.2) Par.?
tasya sādhusamācārād abhyāsāccaiva vardhate / (14.1) Par.?
prajñā dharme ca ramate dharmaṃ caivopajīvati // (14.2) Par.?
so 'tha dharmād avāpteṣu dhaneṣu kurute manaḥ / (15.1) Par.?
tasyaiva siñcate mūlaṃ guṇān paśyati yatra vai // (15.2) Par.?
dharmātmā bhavati hyevaṃ mitraṃ ca labhate śubham / (16.1) Par.?
sa mitradhanalābhāt tu pretya ceha ca nandati // (16.2) Par.?
śabde sparśe tathā rūpe rase gandhe ca bhārata / (17.1) Par.?
prabhutvaṃ labhate jantur dharmasyaitat phalaṃ viduḥ // (17.2) Par.?
sa dharmasya phalaṃ labdhvā na tṛpyati yudhiṣṭhira / (18.1) Par.?
atṛpyamāṇo nirvedam ādatte jñānacakṣuṣā // (18.2) Par.?
prajñācakṣur yadā kāme doṣam evānupaśyati / (19.1) Par.?
virajyate tadā kāmānna ca dharmaṃ vimuñcati // (19.2) Par.?
sarvatyāge ca yatate dṛṣṭvā lokaṃ kṣayātmakam / (20.1) Par.?
tato mokṣāya yatate nānupāyād upāyataḥ // (20.2) Par.?
śanair nirvedam ādatte pāpaṃ karma jahāti ca / (21.1) Par.?
dharmātmā caiva bhavati mokṣaṃ ca labhate param // (21.2) Par.?
etat te kathitaṃ tāta yanmāṃ tvaṃ paripṛcchasi / (22.1) Par.?
pāpaṃ dharmaṃ tathā mokṣaṃ nirvedaṃ caiva bhārata // (22.2) Par.?
tasmād dharme pravartethāḥ sarvāvasthaṃ yudhiṣṭhira / (23.1) Par.?
dharme sthitānāṃ kaunteya siddhir bhavati śāśvatī // (23.2) Par.?
Duration=0.087555885314941 secs.