Occurrences

Gobhilagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Narmamālā
Skandapurāṇa
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Gobhilagṛhyasūtra
GobhGS, 3, 3, 15.0 prāṅ vodaṅ vā grāmān niṣkramya yā āpo 'navamehanīyās tā abhyetyopaspṛśya chandāṃsy ṛṣīn ācāryāṃś ca tarpayeyuḥ //
GobhGS, 3, 4, 28.0 ācāryaṃ sapariṣatkam abhyetyācāryapariṣadam īkṣate yakṣam iva cakṣuṣaḥ priyo vo bhūyāsam iti //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 10, 10.0 viśvadānīm ābharanta iti vihāram abhyetyāgnīnām sakāśe vācaṃ yacchati sakāśe visṛjate //
Vaitānasūtra
VaitS, 3, 11, 15.1 viharaṇe dhiṣṇyavān bahiś ced dhiṣṇyam abhyetya pari tvāgna iti japati //
Mahābhārata
MBh, 1, 2, 6.1 atharcīkādayo 'bhyetya pitaro brāhmaṇarṣabham /
MBh, 1, 9, 5.4 devadūtastadābhyetya vākyam āha ruruṃ vane /
MBh, 1, 9, 5.9 sa dūtastvarito 'bhyetya devānāṃ priyakṛcchuciḥ /
MBh, 1, 16, 4.2 viṣṇum āsīnam abhyetya brahmāṇaṃ cedam abruvan //
MBh, 1, 39, 4.3 adaśad vṛkṣam abhyetya nyagrodhaṃ pannagottamaḥ //
MBh, 1, 94, 54.2 putro devavrato 'bhyetya pitaraṃ vākyam abravīt //
MBh, 1, 94, 65.2 tam apṛcchat tadābhyetya pitustacchokakāraṇam //
MBh, 1, 116, 22.27 abhyetya sahitāḥ sarve śokād aśrūṇyavartayan /
MBh, 1, 119, 38.12 tato vāsukir abhyetya nāgair anugatastadā /
MBh, 1, 119, 43.77 tato vāsukir abhyetya nāgair anugatastadā /
MBh, 1, 188, 22.91 kāmabhogāturābhyetya vacanaṃ cedam abravīt /
MBh, 2, 3, 30.1 maṇiratnacitāṃ tāṃ tu kecid abhyetya pārthivāḥ /
MBh, 2, 13, 45.1 yadā tvabhyetya pitaraṃ sā vai rājīvalocanā /
MBh, 2, 19, 7.2 gautamakṣayam abhyetya ramante sma purārjuna //
MBh, 2, 28, 32.1 tam abhyetya śanair vahnir uvāca kurunandanam /
MBh, 2, 29, 13.1 tataḥ śākalam abhyetya madrāṇāṃ puṭabhedanam /
MBh, 2, 29, 18.1 indraprasthagataṃ vīram abhyetya sa yudhiṣṭhiram /
MBh, 2, 53, 12.1 evaṃ tvaṃ mām ihābhyetya nikṛtiṃ yadi manyase /
MBh, 3, 7, 13.1 yudhiṣṭhiram athābhyetya pūjayāmāsa saṃjayaḥ /
MBh, 3, 8, 23.2 prajñācakṣuṣam āsīnam uvācābhyetya satvaraḥ //
MBh, 3, 22, 10.2 tvarito ratham abhyetya sauhṛdād iva bhārata //
MBh, 3, 68, 13.2 damayantī raho 'bhyetya mātaraṃ pratyabhāṣata //
MBh, 3, 72, 2.1 abhyetya kuśalaṃ bhadre mṛdupūrvaṃ samāhitā /
MBh, 3, 95, 4.1 tataḥ sa bhāryām abhyetya provāca pṛthivīpatiḥ /
MBh, 3, 155, 1.3 abhyetya rājā kaunteyo nivāsam akarot prabhuḥ //
MBh, 3, 163, 43.1 sa mām abhyetya samare tathaivābhimukhaṃ sthitam /
MBh, 3, 175, 16.1 sa bhīmaṃ sahasābhyetya pṛdākuḥ kṣudhito bhṛśam /
MBh, 3, 255, 26.2 jaghāna talayuktena prāsenābhyetya pāṇḍavaḥ //
MBh, 3, 256, 19.1 sa mukto 'bhyetya rājānam abhivādya yudhiṣṭhiram /
MBh, 3, 261, 45.1 tato rāvaṇam abhyetya rākṣasī duḥkhamūrchitā /
MBh, 3, 264, 9.1 tāvṛśyamūkam abhyetya bahumūlaphalaṃ girim /
MBh, 3, 264, 15.2 abhyetya sarve kiṣkindhāṃ tasthur yuddhābhikāṅkṣiṇaḥ //
MBh, 3, 266, 47.1 so 'smān atarkayad bhoktum athābhyetya vaco 'bravīt /
MBh, 3, 268, 22.1 kosalendram athābhyetya sarvam āvedya cāṅgadaḥ /
MBh, 3, 270, 15.2 harayo jātavisrambhā jaghnur abhyetya sainikān //
MBh, 3, 287, 12.2 uvāca kanyām abhyetya pṛthāṃ pṛthulalocanām //
MBh, 3, 294, 20.3 amoghāṃ śaktim abhyetya vavre sampūrṇamānasaḥ //
MBh, 3, 298, 26.1 abhyetya cāśramaṃ vīrāḥ sarva eva gataklamāḥ /
MBh, 4, 6, 8.1 vitarkayantaṃ tu nararṣabhastadā yudhiṣṭhiro 'bhyetya virāṭam abravīt /
MBh, 4, 11, 4.1 abhyetya rājānam amitrahābravīj jayo 'stu te pārthiva bhadram astu ca /
MBh, 4, 61, 7.2 vavarṣur abhyetya śaraiḥ samantān meghā yathā bhūdharam ambuvegaiḥ //
MBh, 5, 10, 17.1 ṛṣayo 'tha tato 'bhyetya vṛtram ūcuḥ priyaṃ vacaḥ /
MBh, 5, 32, 9.2 abhyetya tvāṃ tāta vadāmi saṃjaya ajātaśatruṃ ca sukhena pārtham /
MBh, 5, 73, 13.2 hantāhaṃ gadayābhyetya duryodhanam amarṣaṇam //
MBh, 5, 82, 28.2 abhyetya teṣāṃ veśmāni punar āyāt sahaiva taiḥ //
MBh, 5, 92, 7.2 saṃdhyāṃ tiṣṭhantam abhyetya dāśārham aparājitam //
MBh, 5, 136, 12.1 tam abhyetya sahāmātyaḥ pariṣvajya nṛpātmajam /
MBh, 5, 154, 20.2 pūjayāṃcakrur abhyetya te sma sarve halāyudham //
MBh, 5, 179, 28.1 tataḥ sā rāmam abhyetya jananī me mahānadī /
MBh, 6, 54, 13.2 duryodhanastato 'bhyetya tāvubhāvabhyavārayat //
MBh, 6, 70, 28.1 tataḥ sātyakim abhyetya nistriṃśavaradhāriṇam /
MBh, 6, 117, 4.2 abhyetya pādayos tasya nipapāta mahādyutiḥ //
MBh, 7, 25, 10.2 kruddho duryodhano 'bhyetya pratyavidhyacchitaiḥ śaraiḥ //
MBh, 7, 43, 8.2 ārād āyāntam abhyetya vasātīyo 'bhyayād drutam //
MBh, 7, 105, 23.2 bāhyena senām abhyetya jagmatuḥ savyasācinam //
MBh, 7, 123, 7.2 tato 'rjuno 'bravīt karṇaṃ kiṃcid abhyetya saṃyuge //
MBh, 7, 131, 54.2 drauṇeḥ sakāśam abhyetya roṣāt pracalitāṅgadaḥ //
MBh, 7, 147, 2.1 abhyetya sahasā karṇaṃ droṇaṃ ca jayatāṃ varam /
MBh, 7, 149, 34.1 abhyetya ca mahābāhuḥ smayamānaḥ sa rākṣasaḥ /
MBh, 7, 152, 20.1 taṃ bhīmaḥ sahasābhyetya rākṣasāntakaraḥ prabho /
MBh, 8, 38, 39.2 kṛtavarmāṇam abhyetya vārayāmāsa pārṣataḥ //
MBh, 8, 49, 44.1 atha kauśikam abhyetya prāhus taṃ satyavādinam /
MBh, 8, 57, 51.1 abhyetya putreṇa tavābhinanditaḥ sametya covāca kurupravīrān /
MBh, 9, 11, 20.1 athābhyetya padānyaṣṭau saṃnipāto 'bhavat tayoḥ /
MBh, 9, 47, 33.2 tām abhyetyābravīd devo bhikṣām icchāmyahaṃ śubhe //
MBh, 9, 49, 5.1 tato 'bhyetya mahārāja yogam āsthāya bhikṣukaḥ /
MBh, 9, 52, 4.3 abhyetya śakrastridivāt paryapṛcchata kāraṇam //
MBh, 10, 11, 21.3 bhīmasenam athābhyetya kupitā vākyam abravīt //
MBh, 10, 12, 29.2 himavatpārśvam abhyetya yo mayā tapasārcitaḥ //
MBh, 12, 30, 9.2 sṛñjayaṃ śvaityam abhyetya rājānam idam ūcatuḥ //
MBh, 12, 54, 9.1 ayaṃ prāṇān utsisṛkṣustaṃ sarve 'bhyetya pṛcchata /
MBh, 12, 149, 4.1 teṣāṃ ruditaśabdena gṛdhro 'bhyetya vaco 'bravīt /
MBh, 12, 192, 92.1 tasyāścāyaṃ mayā rājan phalam abhyetya yācitaḥ /
MBh, 12, 253, 33.1 kadācit punar abhyetya punar gacchanti saṃtatam /
MBh, 12, 292, 27.2 divasānte guṇān etān abhyetyaiko 'vatiṣṭhati //
MBh, 12, 311, 12.2 svarūpiṇī tadābhyetya snāpayāmāsa vāriṇā //
MBh, 12, 324, 9.2 apṛcchan sahasābhyetya vasuṃ rājānam antikāt //
MBh, 13, 12, 29.1 brāhmaṇacchadmanābhyetya tām indro 'thānvapṛcchata /
MBh, 13, 20, 12.1 tato vaiśravaṇo 'bhyetya aṣṭāvakram aninditam /
MBh, 13, 97, 19.1 atha taṃ prahariṣyantaṃ sūryo 'bhyetya vaco 'bravīt /
MBh, 14, 21, 13.1 yasmād asi ca mā vocaḥ svayam abhyetya śobhane /
MBh, 14, 74, 1.2 prāgjyotiṣam athābhyetya vyacarat sa hayottamaḥ /
MBh, 14, 78, 17.1 tato 'bhyetya hayaṃ vīro yajñiyaṃ pārtharakṣitam /
MBh, 14, 95, 35.2 svayam abhyetya rājarṣe puraskṛtya bṛhaspatim //
MBh, 15, 7, 19.2 ṛṣiḥ satyavatīputro vyāso 'bhyetya vaco 'bravīt //
Rāmāyaṇa
Rām, Bā, 36, 12.1 devatānāṃ pratijñāya gaṅgām abhyetya pāvakaḥ /
Rām, Ay, 3, 29.2 tvaritāḥ śīghram abhyetya kausalyāyai nyavedayan //
Rām, Ay, 5, 6.1 abhyetya tvaramāṇaś ca rathābhyāśaṃ manīṣiṇaḥ /
Rām, Ay, 36, 10.2 dāruṇāḥ somam abhyetya grahāḥ sarve vyavasthitāḥ //
Rām, Ay, 44, 25.2 sabhāryasya tato 'bhyetya tasthau vṛkṣam upāśritaḥ //
Rām, Ay, 88, 14.2 ghrāṇatarpaṇam abhyetya kaṃ naraṃ na praharṣayet //
Rām, Ay, 95, 18.1 evam uktvā sa bharataṃ bhāryām abhyetya rāghavaḥ /
Rām, Ār, 53, 5.2 adhomukhamukhīṃ dīnām abhyetya ca niśācaraḥ //
Rām, Su, 1, 157.1 sa sāgaram anādhṛṣyam abhyetya varuṇālayam /
Rām, Yu, 78, 10.1 tau parasparam abhyetya sarvagātreṣu dhanvinau /
Rām, Utt, 48, 12.2 yathā svagṛham abhyetya viṣādaṃ caiva mā kṛthāḥ //
Daśakumāracarita
DKCar, 1, 3, 5.4 tadanu paścānnigaḍitabāhuyugalaḥ sa bhūsuraḥ kaśāghātacihnitagātro 'nekanaistriṃśikānuyāto 'bhyetya mām asau dasyuḥ ityadarśayat //
DKCar, 1, 3, 7.3 aparedyuśca padānveṣiṇo rājānucarā bahavo 'bhyetya dhṛtadhanacayānasmānparitaḥ parivṛtya dṛḍhataraṃ baddhvā nikaṭamānīya samastavastuśodhanavelāyām ekasyānarghyaratnasyābhāvenāsmadvadhāya māṇikyādānādasmān kilāśṛṅkhalayan iti //
DKCar, 1, 4, 9.3 tato devasyānveṣaṇaparāyaṇo 'hamakhilakāryanimittaṃ vittaṃ niścitya bhavadanugrahāllabdhasya sādhakasya sāhāyyakaraṇadakṣaṃ śiṣyagaṇaṃ niṣpādya vindhyavanamadhye purātanapattanasthānānyupetya vividhasūcakānāṃ mahīruhāṇāmadhonikṣiptān vasupūrṇān kalaśān siddhāñjanena jñātvā rakṣiṣu paritaḥ sthiteṣu khananasādhanairutpāṭya dīnārānasaṃkhyān rāśīkṛtya tatkālāgatamanatidūre niveśitaṃ vaṇikkaṭakaṃ kaṃcid abhyetya tatra balino balīvardān goṇīśca krītvānyadravyamiṣeṇa vasu tadgoṇīsaṃcitaṃ tairuhyamānaṃ śanaiḥ kaṭakamanayam //
DKCar, 2, 2, 6.1 tamekadā kāmamañjarī nāmāṅgapurīvataṃsasthānīyā vārayuvatir aśrubindutārakitapayodharā sanirvedamabhyetya kīrṇaśikhaṇḍāstīrṇabhūmir abhyavandiṣṭa //
DKCar, 2, 2, 354.1 sā tu tāvataivonnītamadabhiprāyā tān sapraṇāmam abhyetya bhadramukhāḥ mamaiṣa putro vāyugrastaściraṃ cikitsitaḥ //
DKCar, 2, 8, 5.0 iti athāhamabhyetya vratatyā kayāpi vṛddhamuttārya taṃ ca bālaṃ vaṃśanālīmukhoddhṛtābhir adbhiḥ phalaiśca pañcaṣaiḥ śarakṣepocchritasya lakucavṛkṣasya śikharātpāṣāṇapātitaiḥ pratyānītaprāṇavṛttim āpādya tarutalaniṣaṇṇastaṃ jarantamabravam tāta ka eṣa bālaḥ ko vā bhavān kathaṃ ceyamāpadāpannā iti //
DKCar, 2, 8, 64.0 aṣṭame purohitādayo 'bhyetyainam āhuḥ adya dṛṣṭo duḥsvapnaḥ //
DKCar, 2, 8, 112.0 evaṃ gate mantriṇi rājani ca kāmavṛtte candrapālito nāmāśvakendrāmātyasyendrapālitasya sūnuḥ asadvṛttaḥ pitṛnirvāsito nāma bhūtvā bahubhiścāraṇagaṇairbahvībhiranalpakauśalābhiḥ śilpakāriṇībhiranekacchannakiṅkaraiśca parivṛto 'bhyetya vividhābhiḥ krīḍābhirvihārabhadram ātmasādakarot //
DKCar, 2, 8, 223.0 devī tu pūrvedyureva yathārhamagnisaṃskāraṃ mālavāya dattvā pracaṇḍavarmaṇe caṇḍavarmaṇe ca tāmavasthāmaśmakendropadhikṛtāmeva saṃdiśya uttaredyuḥ pratyuṣasyeva pūrvasaṃketitapaurāmātyasāmantavṛddhaiḥ sahābhyetya bhagavatīmarcayitvā samarcanapratyakṣaṃ parīkṣitakukṣivaijanyaṃ tadbhavanaṃ pidhāya dattadṛṣṭiḥ saha janena sthitvā paṭīyāṃsaṃ paṭahaśabdamakārayat //
DKCar, 2, 8, 280.0 tato 'haṃ tadaśmakendrarājyaṃ rājasūnusād vidhāya tadrakṣaṇārthaṃ maulān svānadhikāriṇo niyujyātmībhūtenāśmakendrasainyena ca sākaṃ vidarbhānabhyetya rājadhānyāṃ taṃ rājatanayaṃ bhāskaravarmāṇamabhiṣicya pitrye pade nyaveśayam //
Harivaṃśa
HV, 15, 38.2 ugrāyudhasya rājendra dūto 'bhyetya vaco 'bravīt //
HV, 23, 83.2 labheyam iti taṃ śakras trāsād abhyetya jajñivān //
Kūrmapurāṇa
KūPur, 2, 31, 79.1 sa devadānavādīnāṃ deśānabhyetya śūladhṛk /
Liṅgapurāṇa
LiPur, 1, 92, 111.1 bahavaḥ śataśo 'bhyetya namaścakrurmaheśvaram /
LiPur, 1, 92, 127.2 bhajante sarvato 'bhyetya ye tāñchṛṇu varānane //
LiPur, 1, 92, 133.2 praviśanti sadābhyetya puṇyaṃ parvasu parvasu /
Matsyapurāṇa
MPur, 133, 43.2 lokādhipatimabhyetya idaṃ vacanamabruvan //
MPur, 137, 10.1 vāpīpālāstato'bhyetya nabhaḥ kāla ivāmbudāḥ /
MPur, 154, 566.0 dakṣiṇātpaścimaṃ paścimāduttaramuttarātpūrvamabhyetya sakhyā yutā prekṣatī taṃ gavākṣāntarādvīrakaṃ śailaputrī bahiḥ krīḍanaṃ yajjaganmāturapyeṣa cittabhramaḥ //
Viṣṇupurāṇa
ViPur, 2, 4, 67.2 varṣeṣu te janapadāḥ svargādabhyetya medinīm //
ViPur, 4, 2, 10.2 sa tatheti gṛhītājño vanam abhyetyānekān mṛgān hatvātiśrānto 'tikṣutparīto vikukṣir ekaṃ śaśam abhakṣayat /
ViPur, 4, 13, 75.2 tad alam amunāsmatpurataḥ śokapreritavākyaparikareṇety uktvā dvārakām abhyetyaikānte baladevaṃ vāsudevaḥ prāha //
ViPur, 5, 21, 20.1 tasya śiṣyatvamabhyetya guruvṛttiparau hi tau /
ViPur, 5, 31, 11.1 yamabhyetya janaḥ sarvo jātiṃ smarati paurvikīm /
ViPur, 5, 36, 13.1 tataḥ sa vānaro 'bhyetya gṛhītvā sīriṇo halam /
ViPur, 5, 36, 21.2 praśaśaṃsus tathābhyetya sādhvetatte mahatkṛtam //
ViPur, 5, 37, 45.2 jaghnuśca sahasābhyetya tathānye vai parasparam //
ViPur, 5, 38, 91.2 ityukto 'bhyetya pārthābhyāṃ yamābhyāṃ ca sahārjunaḥ /
ViPur, 6, 3, 25.2 bhūmim abhyetya sakalaṃ babhasti vasudhātalam //
Yājñavalkyasmṛti
YāSmṛ, 3, 194.1 tatas tān puruṣo 'bhyetya mānaso brahmalaukikān /
Bhāgavatapurāṇa
BhāgPur, 1, 18, 38.1 tato 'bhyetyāśramaṃ bālo gale sarpakalevaram /
BhāgPur, 4, 19, 29.2 srugghastānjuhvato 'bhyetya svayambhūḥ pratyaṣedhata //
BhāgPur, 10, 1, 64.1 etatkaṃsāya bhagavāñchaśaṃsābhyetya nāradaḥ /
Bhāratamañjarī
BhāMañj, 1, 77.2 apaśyadekāmabhyetya pulomāṃ kāntibhūṣaṇām //
BhāMañj, 1, 150.2 vrajanpaścātsa vajreṇa vajriṇābhyetya tāḍitaḥ //
BhāMañj, 1, 252.1 piturvaśāsmi so 'bhyetya tubhyaṃ māṃ sampradāsyati /
BhāMañj, 1, 257.1 kṣipraṃ prayāte nṛpatau kaṇvo 'bhyetya śakuntalām /
BhāMañj, 1, 290.1 āhūto guruṇābhyetya sa vṛttaṃ svaṃ nivedya ca /
BhāMañj, 1, 306.1 yadṛcchayāgato 'bhyetya tāsāmatha śacīpatiḥ /
BhāMañj, 1, 317.2 vṛṣaparvāṇamabhyetya sutā vṛttāntamabhyadhāt //
BhāMañj, 1, 589.2 bhartuścānugatiṃ mādryāḥ sadyo 'bhyetya nyavedayan //
BhāMañj, 1, 633.1 tasya maurvīravaṃ śrutvā droṇo 'bhyetya mudānvitaḥ /
BhāMañj, 1, 868.1 tacchrutvā yājamabhyetya drupadaḥ praṇato 'bravīt /
BhāMañj, 1, 932.2 unmūlita ivābhyetya manmathena pramāthinā //
BhāMañj, 1, 933.2 sā kanyā punarabhyetya labdhasaṃjñamabhāṣata //
BhāMañj, 1, 937.1 tasyāmabhyetya yātāyāṃ punastāpaṃ yayau nṛpaḥ /
BhāMañj, 1, 1100.1 tataḥ sa hṛṣṭo drupadaṃ tamabhyetya samabhyadhāt /
BhāMañj, 1, 1231.1 yudhiṣṭhiramathābhyetya prāha prāñjalirarjunaḥ /
BhāMañj, 1, 1365.1 khāṇḍavaṃ svayamabhyetya dadarśa jaladairvṛtaḥ /
BhāMañj, 5, 68.1 tataḥ śaraṇamabhyetya viṣṇuṃ jiṣṇuṃ suradviṣām /
BhāMañj, 5, 114.1 sa yudhiṣṭhiramabhyetya kṛṣṇabhīmadhanaṃjayaiḥ /
BhāMañj, 5, 178.2 dhyātamātraśca so 'bhyetya pṛṣṭaḥ provāca bhūbhujam //
BhāMañj, 5, 251.2 uvācābhyetya kāruṇyādgāndhārīṃ ca suyodhanam //
BhāMañj, 5, 261.1 tadā yatsaṃjayo 'bhyetya bahvarthaṃ svalpamuktavān /
BhāMañj, 5, 498.2 uvācābhyetya kuṭilaṃ duryodhanaviceṣṭitam //
BhāMañj, 5, 528.2 sahito 'bhyetya vinayāddevavratamabhāṣata //
BhāMañj, 5, 543.2 so 'bhyetya madasaṃrabdhaḥ savyasācinamabravīt //
BhāMañj, 5, 624.2 yuyutsuṃ jāhnavī devī mātābhyetya jagāda mām //
BhāMañj, 6, 201.1 athābhimanyurabhyetya śatamanyusutātmajaḥ /
BhāMañj, 6, 210.2 cakāra śalyamabhyetya śarairjaṭilavigraham //
BhāMañj, 6, 298.2 dhṛṣṭadyumnaścamūnāthaścakartābhyetya kauravān //
BhāMañj, 6, 317.1 tato niśāyāmabhyetya kururājaḥ pitāmaham /
BhāMañj, 6, 342.1 droṇena svayamabhyetya jñānāstreṇa vināśite /
BhāMañj, 6, 415.1 arjuno droṇamabhyetya mahāstragrāmaduḥsaham /
BhāMañj, 6, 451.1 iti vādinamabhyetya maṇḍalīkṛtakārmukaḥ /
BhāMañj, 7, 60.2 avārayitum abhyetya satyajitsatyavikramaḥ //
BhāMañj, 7, 162.1 anye cābhyetya bhūpālāḥ sāyakaistamavākiran /
BhāMañj, 7, 245.1 kauravastaṃ samādāya droṇamabhyetya sānugaḥ /
BhāMañj, 7, 287.1 droṇaḥ paścādathābhyetya brahmāstreṇa dhanaṃjayam /
BhāMañj, 7, 293.1 tayā pratīpamabhyetya sa niṣpiṣṭo nareśvaraḥ /
BhāMañj, 7, 427.1 praveṣṭukāmam ācāryastam abhyetyābravīttataḥ /
BhāMañj, 7, 603.2 abhyetya pārthajalado bāṇadhārābhirāvṛṇot //
BhāMañj, 7, 678.1 yudhyamānaṃ tato vīraṃ karṇamabhyetya kauravaḥ /
BhāMañj, 7, 694.2 abhyetya bhagavānvyāso dharmarājamabhāṣata //
BhāMañj, 8, 2.1 hate droṇe kurukṣetre punarabhyetya saṃjayaḥ /
BhāMañj, 8, 15.1 tamabhyetya javāddrauṇirviśikhāśanivarṣiṇam /
BhāMañj, 8, 32.2 tadevābhyetya vinayānmadrarājamabhāṣata //
BhāMañj, 9, 2.2 yuddhaṃ nyavedayadrājñe punarabhyetya saṃjayaḥ //
BhāMañj, 9, 48.2 svayaṃ duryodhano 'bhyetya pāṇḍuputrānayodhayat //
BhāMañj, 10, 25.1 tadābhyetya kurukṣetraṃ tāvapaśyadgadāyudhau /
BhāMañj, 10, 41.1 devairathārthito 'bhyetya tasya śambaradarśanāt /
BhāMañj, 12, 3.2 bhagavānatha cābhyetya pārāśaryo vyalokayat //
BhāMañj, 13, 99.2 tamabhyetyābravīcchaṅkho dharmabhraṃśabhayākulaḥ //
BhāMañj, 13, 241.2 sānugaḥ śaurirabhyetya svāṃśujālairivāvṛtam //
BhāMañj, 13, 257.1 abhyetya bhīṣmacaraṇau vavande hrīnatānanaḥ /
BhāMañj, 13, 426.1 tamabhyetyābravīnmātā vyāghrī piśunaśaṅkitā /
BhāMañj, 13, 545.1 tasmānmahābhayānmuktaḥ kālenābhyetya mūṣikam /
BhāMañj, 13, 635.2 uvāca jambuko 'bhyetya dhigyuṣmānnirghṛṇāśayān //
BhāMañj, 13, 651.2 uvācābhyetya gomāyuḥ punaḥ svārthaikapaṇḍitaḥ //
BhāMañj, 13, 666.2 apaśyadvāyurabhyetya viśīrṇaṃ śalmaliṃ svayam //
BhāMañj, 13, 698.2 putraśokākulaṃ kaścijjñātvābhyetyāvadaddvijaḥ //
BhāMañj, 13, 798.1 atha kālena bhagavāndharmo 'bhyetya tamabravīt /
BhāMañj, 13, 801.2 kālaścābhyetya jagadurvipraṃ dharmo yaduktavān //
BhāMañj, 13, 803.1 sa taṃ jāpakamabhyetya babhāṣe tejasāṃ nidhim /
BhāMañj, 13, 809.1 atrāntare tamabhyetya kāmakrodhau vivādinau /
BhāMañj, 13, 989.1 kuṇḍadhārastamabhyetya brāhmaṇārthamayācata /
BhāMañj, 13, 1144.2 adhyāpayantamabhyetya svavṛttāntaṃ nyavedayat //
BhāMañj, 13, 1192.1 nāradena purābhyetya badaryāśramamīśvaraḥ /
BhāMañj, 13, 1226.2 baddhvā taṃ sarpamādāya jagādābhyetya gautamīm //
BhāMañj, 13, 1235.2 svayamanigrahānmṛtyurabhyetya tamabhāṣata //
BhāMañj, 13, 1257.2 atithiḥ kaścidabhyetya tadbhāryāṃ brāhmaṇo 'bravīt //
BhāMañj, 13, 1268.2 uvāca mahasāṃ rāśiḥ prītyābhyetya sudarśanam //
BhāMañj, 13, 1285.2 sthitaṃ tatra śukaṃ vīkṣya śakro 'bhyetya tamabravīt //
BhāMañj, 13, 1292.3 tathā tatra tadābhyetya visaṃvādo na dṛśyate //
BhāMañj, 13, 1325.1 pūrvaputrānathābhyetya puṃstvajātānuvāca saḥ /
BhāMañj, 13, 1387.1 so 'tha dvārāgramabhyetya tasya vaiḍūryaveśmanaḥ /
BhāMañj, 13, 1408.1 tato vadanyamabhyetya strīvṛttāntaṃ nivedya tam /
BhāMañj, 13, 1442.1 sa vītahavyatanayānsarvānabhyetya saṃgare /
BhāMañj, 13, 1476.2 abhyetya devaśarmātha sarvaṃ tadbubudhe muniḥ //
BhāMañj, 13, 1481.1 tacchrutvā duḥkhito 'bhyetya gurave sa nyavedayat /
BhāMañj, 14, 162.1 atha citrāṅgadābhyetya putreṇa nihataṃ patim /
BhāMañj, 15, 14.1 sa yudhiṣṭhiramabhyetya vanavāsasamutsukaḥ /
BhāMañj, 15, 23.1 sa dharmarājamabhyetya babhāṣe jñānalocanaḥ /
BhāMañj, 16, 14.1 tameva deśamabhyetya cakrire vipulotsavam /
Kathāsaritsāgara
KSS, 1, 2, 81.2 kim idam iti samantād draṣṭum abhyetya varṣaṃ stutimukharamukhaśrīr arcati sma praṇāmaiḥ //
KSS, 1, 4, 131.1 abhyetyaiva ca so 'vādīcciraṃ rājyaṃ sakhe 'stu te /
KSS, 1, 5, 41.1 iti niścitya so 'bhyetya rājñaḥ kopamakāraṇam /
KSS, 1, 5, 99.2 abhyetya māṃ samudbhrāntamupavarṣo 'bravīttataḥ //
KSS, 1, 8, 22.1 āsannabhyetya tatraiva niścalā baddhamaṇḍalāḥ /
KSS, 2, 2, 58.2 mārge satvaramabhyetya pumāneko 'bravīdidam //
KSS, 2, 2, 96.1 sa ca tatkṣaṇamabhyetya kañcukī caraṇānataḥ /
KSS, 2, 4, 49.2 yogeśvarākhyo vṛtavānabhyetya brahmarākṣasaḥ //
KSS, 3, 3, 53.2 dūto vatseśamabhyetya tadvākyena vyajijñapat //
KSS, 3, 5, 44.2 alabdhanidhir abhyetya devadāsam uvāca tam //
KSS, 3, 6, 199.2 āhārasyeti yo 'bhyetya tvāṃ brūyāt taṃ nipātayeḥ //
KSS, 4, 2, 254.1 tataḥ prītiprahvāmaranikaram āgatya garuḍaṃ praṇemustaṃ vidyādharatilakam abhyetya sabhayāḥ /
KSS, 5, 1, 8.2 etacca kṣipram abhyetya nārado me nyavedayat //
KSS, 5, 3, 149.1 sā divyākṛtirabhyetya sadayeva jagāda tam /
KSS, 5, 3, 153.1 babhāṣe cainam abhyetya nivedyātmānam utsukā /
Narmamālā
KṣNarm, 1, 31.2 kālena vismṛto 'bhyetya bhūrjajño 'līkaniḥspṛhaḥ //
KṣNarm, 2, 64.1 atha kṛcchrādivābhyetya rātriśeṣe tadaṅganā /
Skandapurāṇa
SkPur, 4, 25.2 ūcur brahmāṇam abhyetya sahitāḥ karmaṇo 'ntare //
SkPur, 18, 27.1 sutamabhyetya sampūjya vasiṣṭhasahitaḥ prabhuḥ /
SkPur, 20, 63.1 tiṣṭhantaṃ māṃ yamo 'bhyetya paśyataste 'bhisaṃmatam /
SkPur, 22, 34.1 japyeśvaraṃ pañcanadaṃ ca tadvai yo mānavo 'bhyetya jahāti deham /
SkPur, 25, 27.1 gaṇāścāsya tato 'bhyetya sarve devapriyepsayā /
Tantrāloka
TĀ, 5, 48.2 tatra viśrāntimabhyetya śāmyatyasminmahārciṣi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 146, 69.1 atra tīrthe suto 'bhyetya snātvā toyaṃ pradāsyati /