Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7986
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
dṛṣṭvā ghaṭotkacaṃ rājan sūtaputrarathaṃ prati / (1.2) Par.?
prayāntaṃ tvarayā yuktaṃ jighāṃsuṃ karṇam āhave // (1.3) Par.?
abravīt tava putrastu duḥśāsanam idaṃ vacaḥ / (2.1) Par.?
etad rakṣo raṇe tūrṇaṃ dṛṣṭvā karṇasya vikramam // (2.2) Par.?
abhiyāti drutaṃ karṇaṃ tad vāraya mahāratham / (3.1) Par.?
vṛtaḥ sainyena mahatā yāhi yatra mahābalaḥ // (3.2) Par.?
karṇo vaikartano yuddhe rākṣasena yuyutsati / (4.1) Par.?
rakṣa karṇaṃ raṇe yatto vṛtaḥ sainyena mānada // (4.2) Par.?
etasmin antare rājañ jaṭāsurasuto balī / (5.1) Par.?
duryodhanam upāgamya prāha praharatāṃ varaḥ // (5.2) Par.?
duryodhana tavāmitrān prakhyātān yuddhadurmadān / (6.1) Par.?
pāṇḍavān hantum icchāmi tvayājñaptaḥ sahānugān // (6.2) Par.?
jaṭāsuro mama pitā rakṣasām agraṇīḥ purā / (7.1) Par.?
prayujya karma rakṣoghnaṃ kṣudraiḥ pārthair nipātitaḥ / (7.2) Par.?
tasyāpacitim icchāmi tvaddiṣṭo gantum īśvara // (7.3) Par.?
tam abravīt tato rājā prīyamāṇaḥ punaḥ punaḥ / (8.1) Par.?
droṇakarṇādibhiḥ sārdhaṃ paryāpto 'haṃ dviṣadvadhe / (8.2) Par.?
tvaṃ tu gaccha mayājñapto jahi yuddhaṃ ghaṭotkacam // (8.3) Par.?
tathetyuktvā mahākāyaḥ samāhūya ghaṭotkacam / (9.1) Par.?
jaṭāsurir bhaimaseniṃ nānāśastrair avākirat // (9.2) Par.?
alaṃbalaṃ ca karṇaṃ ca kurusainyaṃ ca dustaram / (10.1) Par.?
haiḍimbaḥ pramamāthaiko mahāvāto 'mbudān iva // (10.2) Par.?
tato māyāmayaṃ dṛṣṭvā rathaṃ tūrṇam alaṃbalaḥ / (11.1) Par.?
ghaṭotkacaṃ śaravrātair nānāliṅgaiḥ samārdayat // (11.2) Par.?
viddhvā ca bahubhir bāṇair bhaimasenim alaṃbalaḥ / (12.1) Par.?
vyadrāvayaccharavrātaiḥ pāṇḍavānām anīkinīm // (12.2) Par.?
tena vidrāvyamāṇāni pāṇḍusainyāni māriṣa / (13.1) Par.?
niśīthe viprakīryanta vātanunnā ghanā iva // (13.2) Par.?
ghaṭotkacaśarair nunnā tathaiva kuruvāhinī / (14.1) Par.?
niśīthe prādravad rājann utsṛjyolkāḥ sahasraśaḥ // (14.2) Par.?
alaṃbalastataḥ kruddho bhaimaseniṃ mahāmṛdhe / (15.1) Par.?
ājaghne niśitair bāṇaistottrair iva mahādvipam // (15.2) Par.?
tilaśastasya tad yānaṃ sūtaṃ sarvāyudhāni ca / (16.1) Par.?
ghaṭotkacaḥ pracicheda prāṇadaccātidāruṇam // (16.2) Par.?
tataḥ karṇaṃ śaravrātaiḥ kurūn anyān sahasraśaḥ / (17.1) Par.?
alaṃbalaṃ cābhyavarṣanmegho merum ivācalam // (17.2) Par.?
tataḥ saṃcukṣubhe sainyaṃ kurūṇāṃ rākṣasārditam / (18.1) Par.?
uparyupari cānyonyaṃ caturaṅgaṃ mamarda ha // (18.2) Par.?
jaṭāsurir mahārāja viratho hatasārathiḥ / (19.1) Par.?
ghaṭotkacaṃ raṇe kruddho muṣṭinābhyahanad dṛḍham // (19.2) Par.?
muṣṭinābhihatastena pracacāla ghaṭotkacaḥ / (20.1) Par.?
kṣitikampe yathā śailaḥ savṛkṣagaṇagulmavān // (20.2) Par.?
tataḥ sa parighābhena dviṭsaṃghaghnena bāhunā / (21.1) Par.?
jaṭāsuriṃ bhaimasenir avadhīnmuṣṭinā bhṛśam // (21.2) Par.?
taṃ pramathya tataḥ kruddhastūrṇaṃ haiḍimbir ākṣipat / (22.1) Par.?
dorbhyām indradhvajābhābhyāṃ niṣpipeṣa mahītale // (22.2) Par.?
alaṃbalo 'pi vikṣipya samutkṣipya ca rākṣasam / (23.1) Par.?
ghaṭotkacaṃ raṇe roṣānniṣpipeṣa mahītale // (23.2) Par.?
tayoḥ samabhavad yuddhaṃ garjator atikāyayoḥ / (24.1) Par.?
ghaṭotkacālaṃbalayostumulaṃ lomaharṣaṇam // (24.2) Par.?
viśeṣayantāvanyonyaṃ māyābhir atimāyinau / (25.1) Par.?
yuyudhāte mahāvīryāvindravairocanāviva // (25.2) Par.?
pāvakāmbunidhī bhūtvā punar garuḍatakṣakau / (26.1) Par.?
punar meghamahāvātau punar vajramahācalau / (26.2) Par.?
punaḥ kuñjaraśārdūlau punaḥ svarbhānubhāskarau // (26.3) Par.?
evaṃ māyāśatasṛjāvanyonyavadhakāṅkṣiṇau / (27.1) Par.?
bhṛśaṃ citram ayudhyetām alaṃbalaghaṭotkacau // (27.2) Par.?
parighaiśca gadābhiśca prāsamudgarapaṭṭiśaiḥ / (28.1) Par.?
musalaiḥ parvatāgraiśca tāvanyonyaṃ nijaghnatuḥ // (28.2) Par.?
hayābhyāṃ ca gajābhyāṃ ca padātirathinau punaḥ / (29.1) Par.?
yuyudhāte mahāmāyau rākṣasapravarau yudhi // (29.2) Par.?
tato ghaṭotkaco rājann alaṃbalavadhepsayā / (30.1) Par.?
utpapāta bhṛśaṃ kruddhaḥ śyenavannipapāta ha // (30.2) Par.?
gṛhītvā ca mahākāyaṃ rākṣasendram alaṃbalam / (31.1) Par.?
udyamya nyavadhīd bhūmau mayaṃ viṣṇur ivāhave // (31.2) Par.?
tato ghaṭotkacaḥ khaḍgam udgṛhyādbhutadarśanam / (32.1) Par.?
cakarta kāyāddhi śiro bhīmaṃ vikṛtadarśanam // (32.2) Par.?
tacchiro rudhirābhyaktaṃ gṛhya keśeṣu rākṣasaḥ / (33.1) Par.?
ghaṭotkaco yayāvāśu duryodhanarathaṃ prati // (33.2) Par.?
abhyetya ca mahābāhuḥ smayamānaḥ sa rākṣasaḥ / (34.1) Par.?
rathe 'sya nikṣipya śiro vikṛtānanamūrdhajam / (34.2) Par.?
prāṇadad bhairavaṃ nādaṃ prāvṛṣīva balāhakaḥ // (34.3) Par.?
abravīcca tato rājan duryodhanam idaṃ vacaḥ / (35.1) Par.?
eṣa te nihato bandhustvayā dṛṣṭo 'sya vikramaḥ / (35.2) Par.?
punar draṣṭāsi karṇasya niṣṭhām etāṃ tathātmanaḥ // (35.3) Par.?
evam uktvā tataḥ prāyāt karṇaṃ prati janeśvara / (36.1) Par.?
kirañ śaraśatāṃstīkṣṇān vimuñcan karṇamūrdhani // (36.2) Par.?
tataḥ samabhavad yuddhaṃ ghorarūpaṃ bhayānakam / (37.1) Par.?
vismāpanaṃ mahārāja nararākṣasayor mṛdhe // (37.2) Par.?
Duration=0.14998006820679 secs.