Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Ṛgvedakhilāni
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kāśikāvṛtti
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Ānandakanda
Śivapurāṇa
Kaṭhāraṇyaka
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 1, 6.0 uttiṣṭha brahmaṇaspate suvīryam iti vīryavad rūpasamṛddham etasyāhno rūpam //
Aitareyabrāhmaṇa
AB, 5, 18, 10.0 viśvānarasya vas patim indra it somapā eka indra nedīya ed ihy uttiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātāno 'ṣṭame 'hany aṣṭamasyāhno rūpam //
Atharvaprāyaścittāni
AVPr, 2, 4, 15.1 athainām utthāpayaty uttiṣṭha devy adite devān yajñena bodhaya /
Atharvaveda (Śaunaka)
AVŚ, 11, 9, 5.1 uttiṣṭha tvaṃ devajanārbude senayā saha /
AVŚ, 11, 9, 6.2 tebhiṣ ṭvam ājye hute sarvair uttiṣṭha senayā //
AVŚ, 14, 2, 19.1 uttiṣṭhetaḥ kim icchantīdam āgā ahaṃ tveḍe abhibhūḥ svād gṛhāt /
AVŚ, 14, 2, 19.2 śūnyaiṣī nirṛte yājaganthottiṣṭhārāte prapata meha raṃsthāḥ //
AVŚ, 14, 2, 33.1 uttiṣṭheto viśvāvaso namaseḍāmahe tvā /
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 19.5 uttiṣṭhāto viśvāvaso 'nyām iccha prapūrvyām /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 2, 7.0 anyaṃ vābhiharantam anumantrayetottiṣṭha rājan parivarmāsyaśvayukto ratho vitato daiva ākhaṇo viśāṃ rājā brāhmaṇa edhi gopteti //
Kauśikasūtra
KauśS, 5, 3, 19.0 darbharajjvā saṃnahyottiṣṭhaivety utthāpayati //
KauśS, 8, 1, 27.0 uttiṣṭha nārīti patnīṃ saṃpreṣyati //
Kauṣītakibrāhmaṇa
KauṣB, 9, 4, 11.0 uttiṣṭha brahmaṇaspata ityutthāpayati praitu brahmaṇaspatir iti praṇayati brāhmaṇaspatye abhirūpe anvāha //
Kāṭhakasaṃhitā
KS, 19, 7, 24.0 uttiṣṭha bṛhatī bhavordhvā tiṣṭha dhruvā tvam iti dṛṃhaty evainam //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 6, 39.0 uttiṣṭha bṛhatī bhavordhvā tiṣṭha dhruvā tvam //
MS, 3, 1, 8, 36.0 uttiṣṭha bṛhatī bhavety āha //
Taittirīyasaṃhitā
TS, 5, 1, 7, 41.1 uttiṣṭha bṛhatī bhavordhvā tiṣṭha dhruvā tvam iti āha //
Taittirīyāraṇyaka
TĀ, 5, 2, 6.4 uttiṣṭha brahmaṇaspata ity āha /
TĀ, 5, 3, 7.2 uttiṣṭha bṛhan bhavordhvas tiṣṭha dhruvas tvam ity āha pratiṣṭhityai /
Vārāhaśrautasūtra
VārŚS, 2, 1, 1, 47.1 uttiṣṭha bṛhatī bhavety ucchrayati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.5 tad u pratyakṣatamam asya karmātmanvan nabho duhyate ghṛtaṃ paya uttiṣṭha brahmaṇaspata ity etām uktvāvatiṣṭhate dugdhāyām adhukṣat pipyuṣīm iṣam ity āhriyamāṇa upadrava payasā godhug oṣam ā gharme siñca paya usriyāyāḥ /
ĀśvŚS, 7, 3, 1.0 marutvatīye praitu brahmaṇaspatir uttiṣṭha brahmaṇaspata iti brāhmaṇaspatyāv āvapate pūrvau nityāt //
Ṛgvedakhilāni
ṚVKh, 3, 16, 1.2 grīvā gṛhītvottiṣṭha pādato na viveśaya //
ṚVKh, 4, 5, 32.1 uttiṣṭhaiva parehīto3ghnyāsye kim ihecchasi /
Avadānaśataka
AvŚat, 6, 4.8 dhairyam avalambyottiṣṭha /
Buddhacarita
BCar, 13, 9.1 uttiṣṭha bhoḥ kṣatriya mṛtyubhīta cara svadharmaṃ tyaja mokṣadharmam /
BCar, 13, 13.1 tatkṣipramuttiṣṭha labhasva saṃjñāṃ bāṇo hyayaṃ tiṣṭhati lelihānaḥ /
Carakasaṃhitā
Ca, Śār., 8, 38.1 sā ced āvībhiḥ saṃkliśyamānā na prajāyetāthaināṃ brūyāt uttiṣṭha musalamanyataraṃ gṛhṇīṣva anenaitad ulūkhalaṃ dhānyapūrṇaṃ muhurmuhur abhijahi muhurmuhur avajṛmbhasva caṅkramasva cāntarāntareti evamupadiśantyeke /
Lalitavistara
LalVis, 3, 7.5 ye khalu punastasya maṇiratnasya sāmantake manuṣyāḥ prativasanti te tenāvabhāsenāsphuṭa samānā anyonyaṃ saṃjānanti anyonyaṃ paśyanti anyonyamāhuḥ uttiṣṭha bhadramukhāḥ karmāntāni kārayata āpaṇāni prasārayata divā manyāmahe sūryamabhyudgatam /
Mahābhārata
MBh, 1, 43, 19.1 uttiṣṭha tvaṃ mahābhāga sūryo 'stam upagacchati /
MBh, 1, 58, 44.3 uttiṣṭha gaccha vasudhe svasthānam iti sāgamat //
MBh, 1, 75, 15.2 uttiṣṭha he saṃgrahītri śarmiṣṭhāṃ śīghram ānaya /
MBh, 1, 75, 16.3 uttiṣṭha bhadre śarmiṣṭhe jñātīnāṃ sukham āvaha //
MBh, 1, 112, 30.1 uttiṣṭha bhadre gaccha tvaṃ dadānīha varaṃ tava /
MBh, 1, 116, 24.2 uttiṣṭha tvaṃ visṛjyainam imān rakṣasva dārakān /
MBh, 1, 151, 18.10 āsphoṭayāmāsa balī uttiṣṭheti ca so 'bravīt /
MBh, 1, 161, 4.1 uttiṣṭhottiṣṭha bhadraṃ te na tvam arhasyariṃdama /
MBh, 1, 161, 4.1 uttiṣṭhottiṣṭha bhadraṃ te na tvam arhasyariṃdama /
MBh, 2, 28, 33.1 uttiṣṭhottiṣṭha kauravya jijñāseyaṃ kṛtā mayā /
MBh, 2, 28, 33.1 uttiṣṭhottiṣṭha kauravya jijñāseyaṃ kṛtā mayā /
MBh, 3, 147, 6.3 prayacchottiṣṭha mārgaṃ me mā tvaṃ prāpsyasi vaiśasam //
MBh, 3, 147, 14.1 uttiṣṭha dehi me mārgaṃ paśya vā me 'dya pauruṣam /
MBh, 3, 204, 4.1 uttiṣṭha bhagavan kṣipraṃ praviśyābhyantaraṃ gṛham /
MBh, 3, 204, 8.2 uttiṣṭhottiṣṭha dharmajña dharmas tvām abhirakṣatu /
MBh, 3, 204, 8.2 uttiṣṭhottiṣṭha dharmajña dharmas tvām abhirakṣatu /
MBh, 3, 238, 37.3 uttiṣṭha vraja bhadraṃ te samāśvāsaya sodarān //
MBh, 3, 238, 45.3 uttiṣṭha rājan bhadraṃ te na cintāṃ kartum arhasi //
MBh, 3, 240, 37.2 uttiṣṭha rājan kiṃ śeṣe kasmācchocasi śatruhan /
MBh, 3, 281, 72.1 uttiṣṭhottiṣṭha bhadraṃ te pitarau paśya suvrata /
MBh, 3, 281, 72.1 uttiṣṭhottiṣṭha bhadraṃ te pitarau paśya suvrata /
MBh, 4, 14, 10.2 uttiṣṭha gaccha sairandhri kīcakasya niveśanam /
MBh, 4, 16, 9.1 uttiṣṭhottiṣṭha kiṃ śeṣe bhīmasena yathā mṛtaḥ /
MBh, 4, 16, 9.1 uttiṣṭhottiṣṭha kiṃ śeṣe bhīmasena yathā mṛtaḥ /
MBh, 5, 16, 15.2 uttiṣṭha vajrin saṃpaśya devarṣīṃśca samāgatān //
MBh, 5, 131, 7.1 uttiṣṭha he kāpuruṣa mā śeṣvaivaṃ parājitaḥ /
MBh, 5, 131, 11.2 uttiṣṭha he kāpuruṣa mā śeṣvaivaṃ parājitaḥ //
MBh, 5, 134, 7.2 kṛtvāsaumyam ivātmānaṃ jayāyottiṣṭha saṃjaya //
MBh, 5, 184, 9.1 uttiṣṭha mā bhair gāṅgeya bhayaṃ te nāsti kiṃcana /
MBh, 6, BhaGī 2, 3.2 kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha paraṃtapa //
MBh, 6, BhaGī 2, 37.2 tasmāduttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ //
MBh, 6, BhaGī 4, 42.2 chittvainaṃ saṃśayaṃ yogamātiṣṭhottiṣṭha bhārata //
MBh, 6, BhaGī 11, 33.1 tasmāttvamuttiṣṭha yaśo labhasva jitvā śatrūnbhuṅkṣva rājyaṃ samṛddham /
MBh, 7, 102, 29.2 uttiṣṭhottiṣṭha rājendra śādhi kiṃ karavāṇi te //
MBh, 7, 102, 29.2 uttiṣṭhottiṣṭha rājendra śādhi kiṃ karavāṇi te //
MBh, 7, 158, 24.1 uttiṣṭha rājan yudhyasva vaha gurvīṃ dhuraṃ vibho /
MBh, 9, 29, 11.1 rājann uttiṣṭha yudhyasva sahāsmābhir yudhiṣṭhiram /
MBh, 9, 29, 13.2 asmābhir abhiguptasya tasmād uttiṣṭha bhārata //
MBh, 9, 29, 18.3 uttiṣṭha rājan bhadraṃ te vijeṣyāmo raṇe parān //
MBh, 9, 30, 17.2 uttiṣṭha rājan yudhyasva sahāsmābhiḥ suyodhana //
MBh, 9, 30, 20.1 uttiṣṭha rājan yudhyasva kṣatriyo 'si kulodbhavaḥ /
MBh, 9, 30, 27.1 sa tvam uttiṣṭha yudhyasva vinīya bhayam ātmanaḥ /
MBh, 9, 30, 32.2 sa tvam uttiṣṭha yudhyasva kṣatradharmeṇa bhārata //
MBh, 9, 30, 67.2 uttiṣṭhottiṣṭha yudhyasva tat te śreyo bhaviṣyati //
MBh, 9, 30, 67.2 uttiṣṭhottiṣṭha yudhyasva tat te śreyo bhaviṣyati //
MBh, 9, 31, 31.2 uttiṣṭhottiṣṭha gāndhāre māṃ yodhaya suyodhana /
MBh, 9, 31, 31.2 uttiṣṭhottiṣṭha gāndhāre māṃ yodhaya suyodhana /
MBh, 10, 16, 26.2 uttiṣṭha śokam utsṛjya kṣatradharmam anusmara //
MBh, 11, 2, 2.2 uttiṣṭha rājan kiṃ śeṣe dhārayātmānam ātmanā /
MBh, 11, 26, 1.2 uttiṣṭhottiṣṭha gāndhāri mā ca śoke manaḥ kṛthāḥ /
MBh, 11, 26, 1.2 uttiṣṭhottiṣṭha gāndhāri mā ca śoke manaḥ kṛthāḥ /
MBh, 12, 28, 58.1 tathā tvam apyacyuta muñca śokam uttiṣṭha śakropama harṣam ehi /
MBh, 12, 173, 39.2 dharmāyottiṣṭha viprarṣe nātmānaṃ tyaktum arhasi //
MBh, 12, 263, 21.1 uttiṣṭhottiṣṭha bhadraṃ te kṛtakāryaḥ sukhī bhava /
MBh, 12, 263, 21.1 uttiṣṭhottiṣṭha bhadraṃ te kṛtakāryaḥ sukhī bhava /
MBh, 13, 21, 10.3 uttiṣṭha bhadre bhadraṃ te svapa vai viramasva ca //
MBh, 13, 51, 25.1 uttiṣṭhottiṣṭha viprarṣe gavā krīto 'si bhārgava /
MBh, 13, 51, 25.1 uttiṣṭhottiṣṭha viprarṣe gavā krīto 'si bhārgava /
MBh, 14, 1, 7.1 uttiṣṭha kuruśārdūla kuru kāryam anantaram /
MBh, 14, 68, 11.1 uttiṣṭha putra paśyemāṃ duḥkhitāṃ prapitāmahīm /
MBh, 14, 68, 13.1 uttiṣṭha paśya vadanaṃ lokanāthasya dhīmataḥ /
MBh, 14, 75, 24.2 uttiṣṭha na bhayaṃ te 'sti svastimān gaccha pārthiva //
MBh, 14, 79, 9.1 uttiṣṭha kurumukhyasya priyakāma mama priya /
MBh, 14, 81, 4.1 uttiṣṭha mā śucaḥ putra naiṣa jiṣṇustvayā hataḥ /
Rāmāyaṇa
Rām, Bā, 22, 2.2 uttiṣṭha naraśārdūla kartavyaṃ daivam āhnikam //
Rām, Bā, 28, 8.2 siddhe karmaṇi deveśa uttiṣṭha bhagavann itaḥ //
Rām, Bā, 34, 2.2 uttiṣṭhottiṣṭha bhadraṃ te gamanāyābhirocaya //
Rām, Bā, 34, 2.2 uttiṣṭhottiṣṭha bhadraṃ te gamanāyābhirocaya //
Rām, Ay, 7, 10.1 uttiṣṭha mūḍhe kiṃ śeṣe bhayaṃ tvām abhivartate /
Rām, Ay, 9, 41.2 uttiṣṭha kuru kalyāṇaṃ rājānam anudarśaya //
Rām, Ay, 51, 26.2 uttiṣṭha sukṛtaṃ te 'stu śoke na syāt sahāyatā //
Rām, Ay, 66, 19.1 uttiṣṭhottiṣṭha kiṃ śeṣe rājaputra mahāyaśaḥ /
Rām, Ay, 66, 19.1 uttiṣṭhottiṣṭha kiṃ śeṣe rājaputra mahāyaśaḥ /
Rām, Ay, 83, 2.1 śatrughnottiṣṭha kiṃ śeṣe niṣādādhipatiṃ guham /
Rām, Ay, 95, 6.1 uttiṣṭha puruṣavyāghra kriyatām udakaṃ pituḥ /
Rām, Ay, 103, 18.1 uttiṣṭha naraśārdūla hitvaitad dāruṇaṃ vratam /
Rām, Ay, 103, 23.2 uttiṣṭha tvaṃ mahābāho māṃ ca spṛśa tathodakam //
Rām, Ār, 20, 5.2 uttiṣṭhottiṣṭha mā bhaiṣīr vaiklavyaṃ tyajyatām iha //
Rām, Ār, 20, 5.2 uttiṣṭhottiṣṭha mā bhaiṣīr vaiklavyaṃ tyajyatām iha //
Rām, Ki, 20, 5.1 uttiṣṭha hariśārdūla bhajasva śayanottamam /
Rām, Ki, 65, 34.1 uttiṣṭha hariśārdūla laṅghayasva mahārṇavam /
Rām, Su, 1, 82.2 tasmāt saṃcodayāmi tvām uttiṣṭha nagasattama //
Rām, Su, 1, 86.1 salilād ūrdhvam uttiṣṭha tiṣṭhatveṣa kapistvayi /
Rām, Su, 61, 2.1 uttiṣṭhottiṣṭha kasmāt tvaṃ pādayoḥ patito mama /
Rām, Su, 61, 2.1 uttiṣṭhottiṣṭha kasmāt tvaṃ pādayoḥ patito mama /
Rām, Yu, 70, 41.2 karmaṇā vyapaneṣyāmi tasmād uttiṣṭha rāghava //
Rām, Utt, 78, 19.1 uttiṣṭhottiṣṭha rājarṣe kārdameya mahābala /
Rām, Utt, 78, 19.1 uttiṣṭhottiṣṭha rājarṣe kārdameya mahābala /
Saundarānanda
SaundĀ, 18, 22.1 uttiṣṭha dharme sthita śiṣyajuṣṭe kiṃ pādayorme patito 'si mūrdhnā /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 134.1 te tu mām āhur uttiṣṭha gamyatāṃ svam idaṃ puram /
BKŚS, 14, 31.2 uttiṣṭhākāśamārgeṇa gacchāmo malayācalam //
BKŚS, 22, 290.1 kiṃ tiṣṭhasi śaṭhottiṣṭha pratiṣṭha svapuraṃ prati /
Daśakumāracarita
DKCar, 2, 8, 94.0 jananāthaśca sasmitam uttiṣṭha nanu hitopadeśādguravo bhavantaḥ //
Divyāvadāna
Divyāv, 12, 359.1 evamukte tīrthyā anyonyaṃ vighaṭṭayanta evāhuḥ tvamuttiṣṭha tvamuttiṣṭheti //
Divyāv, 12, 359.1 evamukte tīrthyā anyonyaṃ vighaṭṭayanta evāhuḥ tvamuttiṣṭha tvamuttiṣṭheti //
Divyāv, 13, 176.1 sa yadi prativibudhyate tamevaṃ vadanti bhoḥ puruṣa na tvayā śrutam yathā śrāvastyāmudyānamoṣakāḥ puruṣāḥ pratidinamanvāhiṇḍyante te yadi suptaṃ puruṣaṃ paśyanti vadanti uttiṣṭha gaccheti //
Harṣacarita
Harṣacarita, 1, 152.1 uttiṣṭha //
Kāśikāvṛtti
Liṅgapurāṇa
LiPur, 1, 41, 51.2 mayeha sthāpitāḥ prāṇāstasmāduttiṣṭha vai prabho //
LiPur, 1, 64, 21.2 tasmāduttiṣṭha saṃtyajya śokaṃ brahmasutottama //
Matsyapurāṇa
MPur, 29, 18.2 uttiṣṭha dhātri gaccha tvaṃ śarmiṣṭhāṃ śīghramānaya /
MPur, 29, 19.3 uttiṣṭha bhadre śarmiṣṭhe jñātīnāṃ sukhamāvaha //
MPur, 146, 72.2 dadāmi sarvakāmāṃste uttiṣṭha ditinandana /
MPur, 152, 24.2 uttiṣṭha jīvitaṃ rakṣa gacchāsmātsaṃgarāddrutam //
Suśrutasaṃhitā
Su, Cik., 38, 5.1 tato netramapanīya triṃśanmātrāḥ pīḍanakālādupekṣyottiṣṭhetyāturaṃ brūyāt /
Tantrākhyāyikā
TAkhy, 2, 161.1 uttiṣṭha kṣaṇam ekam udvaha sakhe dāridryabhāraṃ guruṃ kliṣṭo yāvad ahaṃ ciraṃ maraṇajaṃ seve tvadīyaṃ sukham //
Viṣṇupurāṇa
ViPur, 4, 13, 79.1 tad uttiṣṭhāruhyatāṃ rathaḥ śatadhanvanidhanāyodyamaṃ kurvityabhihitas tatheti samanvicchitavān //
Śatakatraya
ŚTr, 3, 27.1 puṇyair mūlaphalais tathā praṇayinīṃ vṛttiṃ kuruṣvādhunā bhūśayyāṃ navapallavair akṛpaṇair uttiṣṭha yāvo vanam /
Bhāratamañjarī
BhāMañj, 1, 582.1 uttiṣṭha pāhi tanayānanugacchāmyahaṃ patim /
BhāMañj, 1, 1135.2 uttiṣṭhālokaya guhāṃ gireruddālyaśekharam //
BhāMañj, 6, 84.2 jñāninaḥ saṃśayaṃ tvasmātsthitvottiṣṭha vibhūtaye //
BhāMañj, 10, 3.1 rājannuttiṣṭha saṃgrāme jahi śatruṃ dhanurdhara /
BhāMañj, 10, 11.1 uttiṣṭha yuddhe svāṃ lakṣmīṃ tridivaṃ vā samāpnuhi /
BhāMañj, 10, 20.1 uttiṣṭha yuddhamekena tavāstu vijitaḥ sa cet /
BhāMañj, 11, 34.2 tamuvāca svamevāṃśamuttiṣṭhāṅgirasāṃ vara //
BhāMañj, 11, 41.2 uttiṣṭha re gurughneti drauṇiruktvā padāspṛśat //
BhāMañj, 14, 4.1 uttiṣṭha pṛthivīpāla na dhairyaṃ hātumarhasi /
Garuḍapurāṇa
GarPur, 1, 48, 89.2 utthāpayettato devam uttiṣṭha brahmaṇaspate //
Hitopadeśa
Hitop, 1, 192.7 śṛgālena vihasyoktaṃ deva mama pucchāgre hastaṃ dattvā uttiṣṭha /
Hitop, 2, 23.2 ehi gaccha patottiṣṭha vada maunaṃ samācara /
Kathāsaritsāgara
KSS, 1, 3, 74.1 viditau svastaduttiṣṭha gacchāvaḥ pādukāvaśāt /
KSS, 1, 7, 6.1 uttiṣṭha putra sarvaṃ te sampatsyata iti sphuṭam /
KSS, 3, 3, 12.1 uttiṣṭha tvatkṛte rājan prahito 'smīha viṣṇunā /
KSS, 3, 5, 7.1 tuṣṭo 'smi te tad uttiṣṭha nirvighnaṃ jayam āpsyasi /
KSS, 4, 2, 118.1 uttiṣṭhotpatsyate ko'pi mahātmā tanayastava /
KSS, 4, 3, 39.2 uttiṣṭha putra tām eva gaccha vārāṇasīṃ purīm //
KSS, 5, 3, 173.1 uttiṣṭha sumahān eṣa kuto 'pyutthāya sūkaraḥ /
Ānandakanda
ĀK, 1, 15, 228.5 oṃ uttiṣṭhottiṣṭha kalyāṇi svāhā /
ĀK, 1, 15, 228.5 oṃ uttiṣṭhottiṣṭha kalyāṇi svāhā /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 37.1 uttiṣṭha rājyaṃ kuru dānavānāṃ śrutvā giraṃ tāṃ sa sukhī babhūva /
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 13.0 uttiṣṭha brahmaṇaspata ity uttiṣṭhati //
KaṭhĀ, 2, 1, 101.0 uttiṣṭha bṛhan bhavordhvas tiṣṭha dhruvas tvam iti dṛṃhaty evainam //
Kokilasaṃdeśa
KokSam, 2, 38.2 ehyuttiṣṭha priya na kupitāsmīti bāṣpākulākṣī gāḍhāśleṣapracalitakarā rudhyamānā sakhībhiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 14.2 uttiṣṭha hara piṅgākṣa mahādeva maheśvara //
SkPur (Rkh), Revākhaṇḍa, 67, 19.3 uttiṣṭha gaccha śīghraṃ tvaṃ bhavanaṃ prati dānava //
SkPur (Rkh), Revākhaṇḍa, 67, 51.2 nāradastiṣṭhate dvāri uttiṣṭha madhusūdana //
SkPur (Rkh), Revākhaṇḍa, 67, 53.3 kuśalaṃ ca na devānāṃ śīghram uttiṣṭha gamyatām //
SkPur (Rkh), Revākhaṇḍa, 103, 86.2 hṛṣṭacitto 'bhavaddevi uttiṣṭhottiṣṭha sābravīt //
SkPur (Rkh), Revākhaṇḍa, 103, 86.2 hṛṣṭacitto 'bhavaddevi uttiṣṭhottiṣṭha sābravīt //
SkPur (Rkh), Revākhaṇḍa, 180, 29.2 uttiṣṭha me gṛhaṃ ramyaṃ bhojanārthaṃ hi gamyatām //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 16, 7.0 uttiṣṭha brahmaṇaspata iti dvābhyāṃ brāhmaṇasya dakṣiṇaṃ bāhum anvārabdhān uttiṣṭhato 'numantrayate //
ŚāṅkhŚS, 5, 10, 9.0 adhukṣad uttiṣṭha brahmaṇaspata ity uttiṣṭhati //
ŚāṅkhŚS, 5, 14, 9.0 uttiṣṭha brahmaṇaspate //