Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9025
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tatasteṣvapayāteṣu ratheṣu triṣu pāṇḍavāḥ / (1.2) Par.?
taṃ hradaṃ pratyapadyanta yatra duryodhano 'bhavat // (1.3) Par.?
āsādya ca kuruśreṣṭha tadā dvaipāyanahradam / (2.1) Par.?
stambhitaṃ dhārtarāṣṭreṇa dṛṣṭvā taṃ salilāśayam / (2.2) Par.?
vāsudevam idaṃ vākyam abravīt kurunandanaḥ // (2.3) Par.?
paśyemāṃ dhārtarāṣṭreṇa māyām apsu prayojitām / (3.1) Par.?
viṣṭabhya salilaṃ śete nāsya mānuṣato bhayam // (3.2) Par.?
daivīṃ māyām imāṃ kṛtvā salilāntargato hyayam / (4.1) Par.?
nikṛtyā nikṛtiprajño na me jīvan vimokṣyate // (4.2) Par.?
yadyasya samare sāhyaṃ kurute vajrabhṛt svayam / (5.1) Par.?
tathāpyenaṃ hataṃ yuddhe loko drakṣyati mādhava // (5.2) Par.?
śrīvāsudeva uvāca / (6.1) Par.?
māyāvina imāṃ māyāṃ māyayā jahi bhārata / (6.2) Par.?
māyāvī māyayā vadhyaḥ satyam etad yudhiṣṭhira // (6.3) Par.?
kriyābhyupāyair bahulair māyām apsu prayojya ha / (7.1) Par.?
jahi tvaṃ bharataśreṣṭha pāpātmānaṃ suyodhanam // (7.2) Par.?
kriyābhyupāyair indreṇa nihatā daityadānavāḥ / (8.1) Par.?
kriyābhyupāyair bahubhir balir baddho mahātmanā // (8.2) Par.?
kriyābhyupāyaiḥ pūrvaṃ hi hiraṇyākṣo mahāsuraḥ / (9.1) Par.?
hiraṇyakaśipuścaiva kriyayaiva niṣūditau / (9.2) Par.?
vṛtraśca nihato rājan kriyayaiva na saṃśayaḥ // (9.3) Par.?
tathā paulastyatanayo rāvaṇo nāma rākṣasaḥ / (10.1) Par.?
rāmeṇa nihato rājan sānubandhaḥ sahānugaḥ / (10.2) Par.?
kriyayā yogam āsthāya tathā tvam api vikrama // (10.3) Par.?
kriyābhyupāyair nihato mayā rājan purātane / (11.1) Par.?
tārakaśca mahādaityo vipracittiśca vīryavān // (11.2) Par.?
vātāpir ilvalaścaiva triśirāśca tathā vibho / (12.1) Par.?
sundopasundāvasurau kriyayaiva niṣūditau // (12.2) Par.?
kriyābhyupāyair indreṇa tridivaṃ bhujyate vibho / (13.1) Par.?
kriyā balavatī rājannānyat kiṃcid yudhiṣṭhira // (13.2) Par.?
daityāśca dānavāścaiva rākṣasāḥ pārthivāstathā / (14.1) Par.?
kriyābhyupāyair nihatāḥ kriyāṃ tasmāt samācara // (14.2) Par.?
saṃjaya uvāca / (15.1) Par.?
ityukto vāsudevena pāṇḍavaḥ saṃśitavrataḥ / (15.2) Par.?
jalasthaṃ taṃ mahārāja tava putraṃ mahābalam / (15.3) Par.?
abhyabhāṣata kaunteyaḥ prahasann iva bhārata // (15.4) Par.?
suyodhana kimartho 'yam ārambho 'psu kṛtastvayā / (16.1) Par.?
sarvaṃ kṣatraṃ ghātayitvā svakulaṃ ca viśāṃ pate // (16.2) Par.?
jalāśayaṃ praviṣṭo 'dya vāñchañ jīvitam ātmanaḥ / (17.1) Par.?
uttiṣṭha rājan yudhyasva sahāsmābhiḥ suyodhana // (17.2) Par.?
sa ca darpo naraśreṣṭha sa ca mānaḥ kva te gataḥ / (18.1) Par.?
yastvaṃ saṃstabhya salilaṃ bhīto rājan vyavasthitaḥ // (18.2) Par.?
sarve tvāṃ śūra ityeva janā jalpanti saṃsadi / (19.1) Par.?
vyarthaṃ tad bhavato manye śauryaṃ salilaśāyinaḥ // (19.2) Par.?
uttiṣṭha rājan yudhyasva kṣatriyo 'si kulodbhavaḥ / (20.1) Par.?
kauraveyo viśeṣeṇa kule janma ca saṃsmara // (20.2) Par.?
sa kathaṃ kaurave vaṃśe praśaṃsañ janma cātmanaḥ / (21.1) Par.?
yuddhād bhītastatastoyaṃ praviśya pratitiṣṭhasi // (21.2) Par.?
ayuddham avyavasthānaṃ naiṣa dharmaḥ sanātanaḥ / (22.1) Par.?
anāryajuṣṭam asvargyaṃ raṇe rājan palāyanam // (22.2) Par.?
kathaṃ pāram agatvā hi yuddhe tvaṃ vai jijīviṣuḥ / (23.1) Par.?
imānnipatitān dṛṣṭvā putrān bhrātṝn pitṝṃstathā // (23.2) Par.?
saṃbandhino vayasyāṃśca mātulān bāndhavāṃstathā / (24.1) Par.?
ghātayitvā kathaṃ tāta hrade tiṣṭhasi sāṃpratam // (24.2) Par.?
śūramānī na śūrastvaṃ mithyā vadasi bhārata / (25.1) Par.?
śūro 'ham iti durbuddhe sarvalokasya śṛṇvataḥ // (25.2) Par.?
na hi śūrāḥ palāyante śatrūn dṛṣṭvā kathaṃcana / (26.1) Par.?
brūhi vā tvaṃ yayā dhṛtyā śūra tyajasi saṃgaram // (26.2) Par.?
sa tvam uttiṣṭha yudhyasva vinīya bhayam ātmanaḥ / (27.1) Par.?
ghātayitvā sarvasainyaṃ bhrātṝṃścaiva suyodhana // (27.2) Par.?
nedānīṃ jīvite buddhiḥ kāryā dharmacikīrṣayā / (28.1) Par.?
kṣatradharmam apāśritya tvadvidhena suyodhana // (28.2) Par.?
yat tat karṇam upāśritya śakuniṃ cāpi saubalam / (29.1) Par.?
amartya iva saṃmohāt tvam ātmānaṃ na buddhavān // (29.2) Par.?
tat pāpaṃ sumahat kṛtvā pratiyudhyasva bhārata / (30.1) Par.?
kathaṃ hi tvadvidho mohād rocayeta palāyanam // (30.2) Par.?
kva te tat pauruṣaṃ yātaṃ kva ca mānaḥ suyodhana / (31.1) Par.?
kva ca vikrāntatā yātā kva ca visphūrjitaṃ mahat // (31.2) Par.?
kva te kṛtāstratā yātā kiṃ ca śeṣe jalāśaye / (32.1) Par.?
sa tvam uttiṣṭha yudhyasva kṣatradharmeṇa bhārata // (32.2) Par.?
asmān vā tvaṃ parājitya praśādhi pṛthivīm imām / (33.1) Par.?
atha vā nihato 'smābhir bhūmau svapsyasi bhārata // (33.2) Par.?
eṣa te prathamo dharmaḥ sṛṣṭo dhātrā mahātmanā / (34.1) Par.?
taṃ kuruṣva yathātathyaṃ rājā bhava mahāratha // (34.2) Par.?
duryodhana uvāca / (35.1) Par.?
naitaccitraṃ mahārāja yad bhīḥ prāṇinam āviśet / (35.2) Par.?
na ca prāṇabhayād bhīto vyapayāto 'smi bhārata // (35.3) Par.?
arathaścāniṣaṅgī ca nihataḥ pārṣṇisārathiḥ / (36.1) Par.?
ekaścāpyagaṇaḥ saṃkhye pratyāśvāsam arocayam // (36.2) Par.?
na prāṇahetor na bhayānna viṣādād viśāṃ pate / (37.1) Par.?
idam ambhaḥ praviṣṭo 'smi śramāt tvidam anuṣṭhitam // (37.2) Par.?
tvaṃ cāśvasihi kaunteya ye cāpyanugatāstava / (38.1) Par.?
aham utthāya vaḥ sarvān pratiyotsyāmi saṃyuge // (38.2) Par.?
yudhiṣṭhira uvāca / (39.1) Par.?
āśvastā eva sarve sma ciraṃ tvāṃ mṛgayāmahe / (39.2) Par.?
tad idānīṃ samuttiṣṭha yudhyasveha suyodhana // (39.3) Par.?
hatvā vā samare pārthān sphītaṃ rājyam avāpnuhi / (40.1) Par.?
nihato vā raṇe 'smābhir vīralokam avāpsyasi // (40.2) Par.?
duryodhana uvāca / (41.1) Par.?
yadarthaṃ rājyam icchāmi kurūṇāṃ kurunandana / (41.2) Par.?
ta ime nihatāḥ sarve bhrātaro me janeśvara // (41.3) Par.?
kṣīṇaratnāṃ ca pṛthivīṃ hatakṣatriyapuṃgavām / (42.1) Par.?
nābhyutsahāmyahaṃ bhoktuṃ vidhavām iva yoṣitam // (42.2) Par.?
adyāpi tvaham āśaṃse tvāṃ vijetuṃ yudhiṣṭhira / (43.1) Par.?
bhaṅktvā pāñcālapāṇḍūnām utsāhaṃ bharatarṣabha // (43.2) Par.?
na tvidānīm ahaṃ manye kāryaṃ yuddhena karhicit / (44.1) Par.?
droṇe karṇe ca saṃśānte nihate ca pitāmahe // (44.2) Par.?
astvidānīm iyaṃ rājan kevalā pṛthivī tava / (45.1) Par.?
asahāyo hi ko rājā rājyam icchet praśāsitum // (45.2) Par.?
suhṛdastādṛśān hitvā putrān bhrātṝn pitṝn api / (46.1) Par.?
bhavadbhiśca hṛte rājye ko nu jīveta mādṛśaḥ // (46.2) Par.?
ahaṃ vanaṃ gamiṣyāmi hyajinaiḥ prativāsitaḥ / (47.1) Par.?
ratir hi nāsti me rājye hatapakṣasya bhārata // (47.2) Par.?
hatabāndhavabhūyiṣṭhā hatāśvā hatakuñjarā / (48.1) Par.?
eṣā te pṛthivī rājan bhuṅkṣvaināṃ vigatajvaraḥ // (48.2) Par.?
vanam eva gamiṣyāmi vasāno mṛgacarmaṇī / (49.1) Par.?
na hi me nirjitasyāsti jīvite 'dya spṛhā vibho // (49.2) Par.?
gaccha tvaṃ bhuṅkṣva rājendra pṛthivīṃ nihateśvarām / (50.1) Par.?
hatayodhāṃ naṣṭaratnāṃ kṣīṇavaprāṃ yathāsukham // (50.2) Par.?
yudhiṣṭhira uvāca / (51.1) Par.?
ārtapralāpānmā tāta salilasthaḥ prabhāṣathāḥ / (51.2) Par.?
naitanmanasi me rājan vāśitaṃ śakuner iva // (51.3) Par.?
yadi cāpi samarthaḥ syāstvaṃ dānāya suyodhana / (52.1) Par.?
nāham iccheyam avaniṃ tvayā dattāṃ praśāsitum // (52.2) Par.?
adharmeṇa na gṛhṇīyāṃ tvayā dattāṃ mahīm imām / (53.1) Par.?
na hi dharmaḥ smṛto rājan kṣatriyasya pratigrahaḥ // (53.2) Par.?
tvayā dattāṃ na ceccheyaṃ pṛthivīm akhilām aham / (54.1) Par.?
tvāṃ tu yuddhe vinirjitya bhoktāsmi vasudhām imām // (54.2) Par.?
anīśvaraśca pṛthivīṃ kathaṃ tvaṃ dātum icchasi / (55.1) Par.?
tvayeyaṃ pṛthivī rājan kiṃ na dattā tadaiva hi // (55.2) Par.?
dharmato yācamānānāṃ śamārthaṃ ca kulasya naḥ / (56.1) Par.?
vārṣṇeyaṃ prathamaṃ rājan pratyākhyāya mahābalam // (56.2) Par.?
kim idānīṃ dadāsi tvaṃ ko hi te cittavibhramaḥ / (57.1) Par.?
abhiyuktastu ko rājā dātum iccheddhi medinīm // (57.2) Par.?
na tvam adya mahīṃ dātum īśaḥ kauravanandana / (58.1) Par.?
āchettuṃ vā balād rājan sa kathaṃ dātum icchasi / (58.2) Par.?
māṃ tu nirjitya saṃgrāme pālayemāṃ vasuṃdharām // (58.3) Par.?
sūcyagreṇāpi yad bhūmer api dhrīyeta bhārata / (59.1) Par.?
tanmātram api no mahyaṃ na dadāti purā bhavān // (59.2) Par.?
sa kathaṃ pṛthivīm etāṃ pradadāsi viśāṃ pate / (60.1) Par.?
sūcyagraṃ nātyajaḥ pūrvaṃ sa kathaṃ tyajasi kṣitim // (60.2) Par.?
evam aiśvaryam āsādya praśāsya pṛthivīm imām / (61.1) Par.?
ko hi mūḍho vyavasyeta śatror dātuṃ vasuṃdharām // (61.2) Par.?
tvaṃ tu kevalamaurkhyeṇa vimūḍho nāvabudhyase / (62.1) Par.?
pṛthivīṃ dātukāmo 'pi jīvitenādya mokṣyase // (62.2) Par.?
asmān vā tvaṃ parājitya praśādhi pṛthivīm imām / (63.1) Par.?
atha vā nihato 'smābhir vraja lokān anuttamān // (63.2) Par.?
āvayor jīvato rājanmayi ca tvayi ca dhruvam / (64.1) Par.?
saṃśayaḥ sarvabhūtānāṃ vijaye no bhaviṣyati // (64.2) Par.?
jīvitaṃ tava duṣprajña mayi saṃprati vartate / (65.1) Par.?
jīvayeyaṃ tvahaṃ kāmaṃ na tu tvaṃ jīvituṃ kṣamaḥ // (65.2) Par.?
dahane hi kṛto yatnastvayāsmāsu viśeṣataḥ / (66.1) Par.?
āśīviṣair viṣaiścāpi jale cāpi praveśanaiḥ / (66.2) Par.?
tvayā vinikṛtā rājan rājyasya haraṇena ca // (66.3) Par.?
etasmāt kāraṇāt pāpa jīvitaṃ te na vidyate / (67.1) Par.?
uttiṣṭhottiṣṭha yudhyasva tat te śreyo bhaviṣyati // (67.2) Par.?
saṃjaya uvāca / (68.1) Par.?
evaṃ tu vividhā vāco jayayuktāḥ punaḥ punaḥ / (68.2) Par.?
kīrtayanti sma te vīrāstatra tatra janādhipa // (68.3) Par.?
Duration=0.32431411743164 secs.