Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1383
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyuṣya rātriṃ tu tatraiva gaṅgākūle sa rāghavaḥ / (1.1) Par.?
bharataḥ kālyam utthāya śatrughnam idam abravīt // (1.2) Par.?
śatrughnottiṣṭha kiṃ śeṣe niṣādādhipatiṃ guham / (2.1) Par.?
śīghram ānaya bhadraṃ te tārayiṣyati vāhinīm // (2.2) Par.?
jāgarmi nāhaṃ svapimi tathaivāryaṃ vicintayan / (3.1) Par.?
ity evam abravīd bhrātrā śatrughno 'pi pracoditaḥ // (3.2) Par.?
iti saṃvadator evam anyonyaṃ narasiṃhayoḥ / (4.1) Par.?
āgamya prāñjaliḥ kāle guho bharatam abravīt // (4.2) Par.?
kaccit sukhaṃ nadītīre 'vātsīḥ kākutstha śarvarīm / (5.1) Par.?
kaccic ca saha sainyasya tava sarvam anāmayam // (5.2) Par.?
guhasya tat tu vacanaṃ śrutvā snehād udīritam / (6.1) Par.?
rāmasyānuvaśo vākyaṃ bharato 'pīdam abravīt // (6.2) Par.?
sukhā naḥ śarvarī rājan pūjitāś cāpi te vayam / (7.1) Par.?
gaṅgāṃ tu naubhir bahvībhir dāśāḥ saṃtārayantu naḥ // (7.2) Par.?
tato guhaḥ saṃtvaritaḥ śrutvā bharataśāsanam / (8.1) Par.?
pratipraviśya nagaraṃ taṃ jñātijanam abravīt // (8.2) Par.?
uttiṣṭhata prabudhyadhvaṃ bhadram astu hi vaḥ sadā / (9.1) Par.?
nāvaḥ samanukarṣadhvaṃ tārayiṣyāma vāhinīm // (9.2) Par.?
te tathoktāḥ samutthāya tvaritā rājaśāsanāt / (10.1) Par.?
pañca nāvāṃ śatāny eva samāninyuḥ samantataḥ // (10.2) Par.?
anyāḥ svastikavijñeyā mahāghaṇṭādharā varāḥ / (11.1) Par.?
śobhamānāḥ patākinyo yuktavātāḥ susaṃhatāḥ // (11.2) Par.?
tataḥ svastikavijñeyāṃ pāṇḍukambalasaṃvṛtām / (12.1) Par.?
sanandighoṣāṃ kalyāṇīṃ guho nāvam upāharat // (12.2) Par.?
tām āruroha bharataḥ śatrughnaś ca mahābalaḥ / (13.1) Par.?
kausalyā ca sumitrā ca yāś cānyā rājayoṣitaḥ // (13.2) Par.?
purohitaś ca tat pūrvaṃ guravo brāhmaṇāś ca ye / (14.1) Par.?
anantaraṃ rājadārās tathaiva śakaṭāpaṇāḥ // (14.2) Par.?
āvāsam ādīpayatāṃ tīrthaṃ cāpy avagāhatām / (15.1) Par.?
bhāṇḍāni cādadānānāṃ ghoṣas tridivam aspṛśat // (15.2) Par.?
patākinyas tu tā nāvaḥ svayaṃ dāśair adhiṣṭhitāḥ / (16.1) Par.?
vahantyo janam ārūḍhaṃ tadā saṃpetur āśugāḥ // (16.2) Par.?
nārīṇām abhipūrṇās tu kāścit kāścit tu vājinām / (17.1) Par.?
kāścit tatra vahanti sma yānayugyaṃ mahādhanam // (17.2) Par.?
tāḥ sma gatvā paraṃ tīram avaropya ca taṃ janam / (18.1) Par.?
nivṛttāḥ kāṇḍacitrāṇi kriyante dāśabandhubhiḥ // (18.2) Par.?
savaijayantās tu gajā gajārohaiḥ pracoditāḥ / (19.1) Par.?
tarantaḥ sma prakāśante sadhvajā iva parvatāḥ // (19.2) Par.?
nāvaś cāruruhus tv anye plavais terus tathāpare / (20.1) Par.?
anye kumbhaghaṭais terur anye teruś ca bāhubhiḥ // (20.2) Par.?
sā puṇyā dhvajinī gaṅgāṃ dāśaiḥ saṃtāritā svayam / (21.1) Par.?
maitre muhūrte prayayau prayāgavanam uttamam // (21.2) Par.?
āśvāsayitvā ca camūṃ mahātmā niveśayitvā ca yathopajoṣam / (22.1) Par.?
draṣṭuṃ bharadvājam ṛṣipravaryam ṛtvigvṛtaḥ san bharataḥ pratasthe // (22.2) Par.?
Duration=0.078508853912354 secs.