Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Haribhaktivilāsa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 13, 19.0 dadhātu naḥ savitā suprajām iṣam ity āśiṣam āśāste //
Atharvaprāyaścittāni
AVPr, 2, 4, 10.0 athāhavanīya ājyāhutīr juhuyād dhātā dadhātu naḥ pūrṇā darva iti dvābhyām ṛgbhyām //
AVPr, 4, 1, 32.0 dhātā dadhātu pituḥ pitānaṣṭo gharmo viśvāyur yato jātas tato 'py avāṃ svāheti juhuyāt //
AVPr, 4, 1, 33.0 kapāle bhinne gāyatryā tvā śatākṣarayā saṃdadhāmīti saṃdhāya dhātā dadhātv ity eva juhuyāt //
AVPr, 6, 1, 18.2 svasti nas tārkṣyo 'riṣṭanemiḥ svasti no bṛhaspatir dadhātu //
Atharvaveda (Paippalāda)
AVP, 1, 6, 1.2 vācaspatir balā teṣāṃ tanvam adya dadhātu me //
AVP, 1, 18, 1.2 tad asmabhyaṃ varuṇo vāyur agnir bṛhad rāṣṭraṃ saṃveśyaṃ dadhātu //
AVP, 1, 27, 4.1 asmai grāmāya pradiśaś catasra ūrjaṃ subhūtaṃ savitā dadhātu /
AVP, 1, 39, 4.1 dhātā dadhātu no rayim īśāno jagatas patiḥ /
AVP, 4, 15, 7.1 ut tiṣṭha prehi sam adhāyi te paruḥ saṃ te dhātā dadhātu tanvo viriṣṭam /
AVP, 5, 12, 8.2 garbhaṃ ta indraś cāgniś ca garbhaṃ dhātā dadhātu te //
AVP, 10, 5, 3.2 audumbarasya tejasā dhātā puṣṭiṃ dadhātu me //
AVP, 10, 5, 6.1 ahaṃ paśūnām adhipā asāni mayi puṣṭaṃ puṣṭapatir dadhātu /
AVP, 10, 5, 9.2 evā dhanasya me sphātim ā dadhātu sarasvatī //
AVP, 10, 6, 3.1 bhago no adya svite dadhātu devānāṃ panthām abhi no nayeha /
AVP, 10, 6, 10.2 prayacchann eti bahudhā vasūni sa no dadhātu yatamad vasiṣṭham //
AVP, 12, 3, 3.2 ā siñcatu prajāpatir dhātā garbhaṃ dadhātu te //
AVP, 12, 3, 5.2 garbhaṃ ta indraś cāgniś ca garbhaṃ dhātā dadhātu te //
AVP, 12, 3, 8.1 vi te granthiṃ cṛtāmasi dhātā garbhaṃ dadhātu te /
Atharvaveda (Śaunaka)
AVŚ, 1, 1, 1.2 vācaspatir balā teṣāṃ tanvo adya dadhātu me //
AVŚ, 3, 8, 1.2 athāsmabhyam varuṇo vāyur agnir bṛhad rāṣṭraṃ saṃveśyam dadhātu //
AVŚ, 3, 15, 6.2 tasmin ma indro rucim ā dadhātu prajāpatiḥ savitā somo agniḥ //
AVŚ, 3, 20, 3.2 pra devīḥ prota sūnṛtā rayiṃ devī dadhātu me //
AVŚ, 3, 20, 10.2 ā rundhāṃ sarvato vāyus tvaṣṭā poṣaṃ dadhātu me //
AVŚ, 5, 25, 4.2 garbhaṃ ta indraś cāgniś ca garbhaṃ dhātā dadhātu te //
AVŚ, 5, 25, 5.2 ā siñcatu prajāpatir dhātā garbhaṃ dadhātu te //
AVŚ, 5, 28, 5.2 vīrudbhiṣ ṭe arjunaṃ saṃvidānaṃ dakṣaṃ dadhātu sumanasyamānam //
AVŚ, 6, 45, 2.2 agnir viśvāny apa duṣkṛtāny ajuṣṭāny āre asmad dadhātu //
AVŚ, 6, 47, 1.2 sa naḥ pāvako draviṇe dadhātv āyuṣmantaḥ sahabhakṣāḥ syāma //
AVŚ, 6, 60, 3.2 dhātāsyā agruvai patim dadhātu pratikāmyam //
AVŚ, 6, 92, 1.2 yuñjantu tvā maruto viśvavedasa ā te tvaṣṭā patsu javaṃ dadhātu //
AVŚ, 7, 5, 2.2 sa devānām adhipatir babhūva so asmāsu draviṇam ā dadhātu //
AVŚ, 7, 9, 4.1 pari pūṣā parastāddhastaṃ dadhātu dakṣiṇam /
AVŚ, 7, 17, 1.1 dhātā dadhātu no rayim īśāno jagataspatiḥ /
AVŚ, 7, 17, 2.1 dhātā dadhātu dāśuṣe prācīṃ jīvātum akṣitām /
AVŚ, 7, 17, 3.1 dhātā viśvā vāryā dadhātu prajākāmāya dāśuṣe duroṇe /
AVŚ, 7, 17, 4.2 tvaṣṭā viṣṇuḥ prajayā saṃrarāṇo yajamānāya draviṇaṃ dadhātu //
AVŚ, 7, 19, 1.1 prajāpatir janayati prajā imā dhātā dadhātu sumanasyamānaḥ /
AVŚ, 7, 19, 1.2 saṃjānānāḥ saṃmanasaḥ sayonayo mayi puṣṭaṃ puṣṭapatir dadhātu //
AVŚ, 7, 47, 2.2 śṛṇotu yajñam uśatī no adya rāyas poṣaṃ cikituṣī dadhātu //
AVŚ, 8, 1, 15.1 jīvebhyas tvā samude vāyur indro dhātā dadhātu savitā trāyamāṇaḥ /
AVŚ, 8, 4, 9.2 ahaye vā tān pradadātu soma ā vā dadhātu nirṛter upasthe //
AVŚ, 8, 5, 18.2 varma ma indraś cāgniś ca varma dhātā dadhātu me //
AVŚ, 8, 5, 21.1 asminn indro ni dadhātu nṛmṇam imaṃ devāso abhisaṃviśadhvam /
AVŚ, 9, 4, 21.1 ayaṃ pipāna indra id rayiṃ dadhātu cetanīm /
AVŚ, 12, 1, 3.2 yasyām idaṃ jinvati prāṇad ejat sā no bhūmiḥ pūrvapeye dadhātu //
AVŚ, 12, 1, 4.2 yā bibharti bahudhā prāṇad ejat sā no bhūmir goṣv apy anne dadhātu //
AVŚ, 12, 1, 5.2 gavām aśvānāṃ vayasaś ca viṣṭhā bhagaṃ varcaḥ pṛthivī no dadhātu //
AVŚ, 12, 1, 6.2 vaiśvānaraṃ bibhratī bhūmir agnim indraṛṣabhā draviṇe no dadhātu //
AVŚ, 12, 1, 8.3 sā no bhūmis tviṣiṃ balaṃ rāṣṭre dadhātūttame //
AVŚ, 12, 1, 22.3 sā no bhūmiḥ prāṇam āyur dadhātu jaradaṣṭiṃ mā pṛthivī kṛṇotu //
AVŚ, 12, 1, 44.2 vasūni no vasudā rāsamānā devī dadhātu sumanasyamānā //
AVŚ, 12, 1, 52.2 varṣeṇa bhūmiḥ pṛthivī vṛtāvṛtā sā no dadhātu bhadrayā priye dhāmani dhāmani //
AVŚ, 13, 1, 17.2 ihaiva prāṇaḥ sakhye no astu taṃ tvā parameṣṭhin pary agnir āyuṣā varcasā dadhātu //
AVŚ, 13, 1, 18.2 ihaiva prāṇaḥ sakhye no astu taṃ tvā parameṣṭhin pari rohita āyuṣā varcasā dadhātu //
AVŚ, 13, 1, 19.2 ihaiva prāṇaḥ sakhye no astu taṃ tvā parameṣṭhin pary aham āyuṣā varcasā dadhātu //
AVŚ, 13, 1, 35.2 taiṣ ṭe rohitaḥ saṃvidāno rāṣṭraṃ dadhātu sumanasyamānaḥ //
AVŚ, 16, 4, 7.0 śakvarī stha paśavo mopastheṣur mitrāvaruṇau me prāṇāpānāv agnir me dakṣaṃ dadhātu //
AVŚ, 18, 2, 55.2 yatrāsate sukṛto yatra ta īyus tatra tvā devaḥ savitā dadhātu //
AVŚ, 18, 3, 62.1 vivasvān no amṛtatve dadhātu paraitu mṛtyur amṛtaṃ na aitu /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 37.2 āsiñcatu prajāpatir dhātā garbhaṃ dadhātu te //
BaudhGS, 1, 7, 38.2 vāyuryathā diśāṃ garbha evaṃ garbhaṃ dadhātu te //
BaudhGS, 2, 2, 4.2 svasti pūṣā asuro dadhātu naḥ svasti dyāvāpṛthivī suketunā //
BaudhGS, 2, 2, 11.2 svasti nastārkṣyo ariṣṭanemiḥ svasti no bṛhaspatirdadhātu /
BaudhGS, 2, 4, 16.2 balaṃ te bāhuvoḥ savitā dadhātu iti //
BaudhGS, 2, 8, 38.3 tebhyo baliṃ puṣṭikāmo harāmi mayi puṣṭiṃ puṣṭipatir dadhātu svāhā iti divā //
BaudhGS, 2, 8, 39.2 tebhyo baliṃ puṣṭikāmo harāmi mayi puṣṭiṃ puṣṭipatir dadhātu svāhā iti naktam //
BaudhGS, 3, 7, 14.2 īśāno devaḥ sa na āyur dadhātu tasmai juhomi haviṣā ghṛtena svāhā //
Bhāradvājagṛhyasūtra
BhārGS, 1, 27, 7.1 athainaṃ mūrdhaṃs trir avajighret paśūnāṃ tvā hiṃkāreṇābhijighrāmi prajāpataye tvā hiṃkāreṇābhijighrāmi prajāpatis ta āyur dadhātu sa me śatāyur edhi bhūr bhuvaḥ suvar iti //
BhārGS, 3, 14, 13.3 tebhyo baliṃ puṣṭikāmo harāmi mayi puṣṭiṃ puṣṭipatir dadhātu svāheti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 13, 3.2 tad indrāgnī jinvataṃ sūnṛtāvat tad yajamānam amṛtatve dadhātv iti //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 21.4 āsiñcatu prajāpatir dhātā garbhaṃ dadhātu te /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 4, 1.2 mano jyotir juṣatām ājyasya bṛhaspatir yajñam imaṃ tanotvariṣṭaṃ yajñaṃ sam imaṃ dadhātu viśve devāsa iha mādayantām ity upāṃśu pratiṣṭhety uccair bhūr bhuvaḥ svar bṛhaspatir brahmāhaṃ mānuṣa ityupāṃśv om ity uccaiḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 7, 11.0 agniṣ ṭa āyuḥ pratarāṃ kṛṇotv agniṣ ṭe puṣṭiṃ pratarāṃ dadhātv indro marudbhiriha te dadhātv ādityaste vasubhir ādadhātv iti daṇḍaṃ pradāyāmatraṃ prayacchati //
HirGS, 1, 7, 11.0 agniṣ ṭa āyuḥ pratarāṃ kṛṇotv agniṣ ṭe puṣṭiṃ pratarāṃ dadhātv indro marudbhiriha te dadhātv ādityaste vasubhir ādadhātv iti daṇḍaṃ pradāyāmatraṃ prayacchati //
HirGS, 1, 25, 1.2 āsiñcatu prajāpatir dhātā garbhaṃ dadhātu te /
Jaiminigṛhyasūtra
JaimGS, 1, 22, 17.2 āsiñcatu prajāpatir dhātā garbhaṃ dadhātu te /
Jaiminīyabrāhmaṇa
JB, 1, 168, 4.0 tam etena mantreṇādadhata yena hy ājim ajayan nṛcakṣā yena śyenaṃ śakunaṃ suparṇaṃ yad āhuś cakṣur aditāv anantaṃ somo nṛcakṣā mayi tad dadhātv iti //
Jaiminīyaśrautasūtra
JaimŚS, 20, 12.0 atho saumyasyopahatyākṣṇor ādadhīta yena hy ājim ajayan nṛcakṣā yena śyenaṃ śakunaṃ suparṇaṃ yad āhuś cakṣur aditāv anantaṃ somo nṛcakṣā mayi taddadhātv iti //
Kauśikasūtra
KauśS, 7, 10, 19.0 dhātā dadhātu prajāpatir janayati anv adya no yan na indro yayor ojasā viṣṇor nu kaṃ agnāviṣṇū somārudrā sinīvāli bṛhaspatir naḥ yat te devā akṛṇvan pūrṇā paścāt prajāpate abhyarcata ko asyā na iti prajāpatim //
Kātyāyanaśrautasūtra
KātyŚS, 5, 13, 1.0 tvaṣṭā rūpāṇāṃ rūpakṛd rūpapatī rūpeṇa paśūn asmin yajñe mayi dadhātu svāheti //
KātyŚS, 10, 5, 3.0 pūtabhṛty āśiram āsiñcaty āśīr ma ūrjam uta suprajāstvam iṣaṃ dadhātu draviṇaṃ suvarcasaṃ saṃjayan kṣetrāṇi sahasāham indra kṛṇvāno 'nyān adharānt sapatnān iti //
KātyŚS, 10, 9, 9.0 sruvāhutiṃ juhoti maindryaṃ jyaiṣṭhyaṃ śraiṣṭhyam agnir dadhātu svāhā iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 40, 13.1 mā te keśān anugāt teja etat tathā dhātā dadhātu te /
Kāṭhakasaṃhitā
KS, 19, 5, 3.0 saṃ te vāyur mātariśvā dadhātv iti tasmād vāyur vṛṣṭiṃ vahati //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 15, 6.2 yatra yanti sukṛto nāpi duṣkṛtas tatra tvā devaḥ savitā dadhātu //
MS, 1, 3, 36, 1.2 sa naḥ pāvako draviṇaṃ dadhātv āyuṣmantaḥ sahabhakṣāḥ syāma //
MS, 1, 3, 38, 1.2 viṣṇus tvaṣṭā prajayā saṃrarāṇo yajamānāya draviṇaṃ dadhātu //
MS, 1, 4, 1, 5.1 asmāsv indra indriyaṃ dadhātv asmān rāyo maghavānaḥ sacantām /
MS, 1, 4, 5, 23.0 asmāsv indra indriyaṃ dadhātv iti //
MS, 1, 7, 1, 6.1 mano jyotir juṣatām ājyasya vicchinnaṃ yajñaṃ sam imaṃ dadhātu /
MS, 1, 7, 1, 7.1 bṛhaspatir no haviṣā ghṛtena vicchinnaṃ yajñaṃ sam imaṃ dadhātu /
MS, 2, 4, 3, 40.0 asmāsv indra indriyaṃ dadhātv asmān rāyo maghavānaḥ sacantām //
MS, 2, 4, 3, 55.0 asmāsv indra indriyaṃ dadhātv asmān rāyo maghavānaḥ sacantām //
MS, 2, 7, 4, 2.1 saṃ te vāyur mātariśvā dadhātūttānāyā hṛdayaṃ yad vikastam /
MS, 2, 13, 22, 5.1 prajāṃ dadātu parivatsaro no dhātā dadhātu sumanasyamānaḥ /
MS, 2, 13, 23, 7.1 ā naḥ prajāṃ janayatu prajāpatir dhātā dadhātu sumanasyamānaḥ /
MS, 2, 13, 23, 7.2 saṃvatsara ṛtubhiḥ saṃvidāno mayi puṣṭiṃ puṣṭipatir dadhātu //
MS, 3, 16, 2, 4.2 devebhir aktam aditiḥ sajoṣāḥ syonaṃ kṛṇvānā suvite dadhātu //
MS, 3, 16, 2, 8.2 iḍopahūtā vasubhiḥ sajoṣāḥ syonaṃ kṛṇvānā suvite dadhātu //
Mānavagṛhyasūtra
MānGS, 1, 10, 13.2 mama vrate te hṛdayaṃ dadhātu mama cittam anu cittaṃ te astu /
MānGS, 1, 11, 9.3 teṣāmahaṃ pratividhyāmi cakṣuḥ svasti vadhvai bhūtapatir dadhātu /
MānGS, 1, 11, 20.2 dhātuśca yonau sukṛtasya loke 'riṣṭāṃ mā saha patyā dadhātu /
MānGS, 1, 21, 8.1 mā te keśān anugād varca etat tathā dhātā dadhātu te /
MānGS, 1, 22, 10.4 mama vrate te hṛdayaṃ dadhātu mama cittam anu cittaṃ te astu /
MānGS, 2, 8, 6.8 bṛhaspatiḥ savitā śarma yacchatu śriyaṃ virājaṃ mayi pūṣā dadhātu /
MānGS, 2, 8, 6.10 ūrjaṃ prajāmamṛtaṃ dīrghamāyuḥ prajāpatirmayi parameṣṭhī dadhātu /
MānGS, 2, 13, 6.20 prādurbhūto 'smi rāṣṭre 'smin śrīḥ śraddhāṃ dadhātu me /
MānGS, 2, 15, 6.4 svasti nas tārkṣyo ariṣṭanemiḥ svasti no bṛhaspatir dadhātu /
MānGS, 2, 15, 6.6 svasti pūṣā asuro dadhātu naḥ svasti dyāvāpṛthivī sucetunā /
MānGS, 2, 15, 6.12 svasti naḥ pathyākṛteṣu yoniṣu svasti rāye maruto dadhātu naḥ /
MānGS, 2, 18, 2.19 āsiñcatu prajāpatir dhātā garbhaṃ dadhātu te /
Pañcaviṃśabrāhmaṇa
PB, 1, 3, 5.0 agnes tejasendrasyendriyeṇa sūryasya varcasā bṛhaspatis tvā yunaktu devebhyaḥ prāṇāyāgnir yunaktu tapasā somaṃ yajñāya voḍhave dadhātv indra indriyaṃ satyāḥ kāmā yajamānasya santu //
PB, 1, 5, 11.0 vāyur yunaktu manasā stomaṃ yajñāya voḍhave dadhātv indra indriyaṃ satyāḥ kāmā yajamānasya santu //
PB, 1, 5, 14.0 sūryo yunaktu vācā stomaṃ yajñāya voḍhave dadhātv indra indriyaṃ satyāḥ kāmā yajamānasya santu //
PB, 1, 5, 19.0 yenā hyājim ajayad vicakṣya yena śyenaṃ śakunaṃ suparṇaṃ yad āhuś cakṣur aditāv anantaṃ somo nṛcakṣā mayi tad dadhātu //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 14.3 saṃ mātariśvā saṃ dhātā sam u deṣṭrī dadhātu nāv iti //
PārGS, 3, 2, 7.3 suvīryo'yaṃ śraiṣṭhye dadhātu nāviti //
PārGS, 3, 3, 6.6 ūrjaṃ prajāmamṛtaṃ dīrghamāyuḥ prajāpatirmayi parameṣṭhī dadhātu naḥ svāheti ca //
Taittirīyasaṃhitā
TS, 1, 5, 3, 7.1 mano jyotir juṣatām ājyaṃ vicchinnaṃ yajñaṃ sam imaṃ dadhātu /
TS, 1, 5, 4, 24.1 vicchinnaṃ yajñaṃ sam imaṃ dadhātv iti āha //
TS, 1, 7, 1, 39.2 vicchinnaṃ yajñaṃ sam imaṃ dadhātv iti //
TS, 3, 1, 9, 1.4 sa naḥ pāvako draviṇaṃ dadhātu //
TS, 5, 1, 5, 5.1 saṃ te vāyur mātariśvā dadhātv iti āha //
TS, 5, 1, 11, 4.2 devebhir yuktam aditiḥ sajoṣāḥ syonaṃ kṛṇvānā suvite dadhātu //
Vaitānasūtra
VaitS, 2, 3, 17.1 gārhapatye samidham ādhāya sthālyāḥ sruveṇa juhotīha puṣṭiṃ puṣṭipatir dadhātv iha prajāṃ ramayatu prajāpatiḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 10.1 mayīdam indra indriyaṃ dadhātv asmān rāyo maghavānaḥ sacantām /
VSM, 2, 13.2 ariṣṭaṃ yajñaṃ sam imaṃ dadhātu viśve devāsa iha mādayantām o3ṃ pratiṣṭha //
VSM, 9, 8.2 yuñjantu tvā maruto viśvavedasa ā te tvaṣṭā patsu javaṃ dadhātu //
VSM, 11, 39.1 saṃ te vāyur mātariśvā dadhātūttānāyā hṛdayaṃ yad vikastam /
VSM, 11, 56.2 sā tubhyam adite mahyokhāṃ dadhātu hastayoḥ //
Vārāhagṛhyasūtra
VārGS, 4, 14.1 mā te keśān anugād varca etattathā dhātā dadhātu te /
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 20.2 tad indrāgnī jinvatāṃ sūnṛtāvat tad yajamānam api svarge loke dadhātu /
VārŚS, 1, 3, 5, 11.2 mano jyotir juṣatām ājyasya vicchinnaṃ yajñaṃ sam imaṃ dadhātu /
VārŚS, 1, 5, 4, 39.1 nava rātrīḥ parārdhāḥ proṣyāhutiṃ juhoti viśvakarman haviṣā ghṛtena vicchinnaṃ yajñaṃ samimaṃ dadhātu /
VārŚS, 1, 6, 5, 1.2 samyag āyur yajño yajñapatau dadhātu /
VārŚS, 3, 2, 1, 55.1 mayi medhāṃ mayi prajāṃ mayy agnis tejo dadhātv ity ātmānaṃ pratyabhimṛśati //
VārŚS, 3, 2, 1, 56.1 mayīndra ojo dadhātu mayi sūryo bhrājo dadhātv ity uttarayoḥ //
VārŚS, 3, 2, 1, 56.1 mayīndra ojo dadhātu mayi sūryo bhrājo dadhātv ity uttarayoḥ //
Āpastambaśrautasūtra
ĀpŚS, 7, 16, 7.6 yatra yanti sukṛto nāpi duṣkṛtas tatra tvā devaḥ savitā dadhātu /
ĀpŚS, 16, 26, 12.2 satyaṃ pūrvair ṛṣibhiś cākupāno 'gniḥ pravidvān iha tad dadhātv iti volūkhalam upadadhātīti vājasaneyakam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 21, 4.1 mayi medhām mayi prajām mayyagnis tejo dadhātu /
ĀśvGS, 1, 21, 4.2 mayi medhām mayi prajām mayīndra indriyaṃ dadhātu /
ĀśvGS, 1, 21, 4.3 mayi medhām mayi prajām mayi sūryo bhrājo dadhātu /
ĀśvGS, 2, 4, 14.9 ūrjaṃ prajām amṛtaṃ pinvamānaḥ prajāpatir mayi parameṣṭhī dadhātu svāhā /
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 42.2 tajjapati mayīdamindra indriyaṃ dadhātvasmānrāyo maghavānaḥ sacantām asmākaṃ santvāśiṣaḥ satyā naḥ santvāśiṣa ityāśiṣāmevaiṣa pratigrahas tad yā evātrartvijo yajamānāyāśiṣa āśāsate tā evaitat pratigṛhyātman kurute //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 6, 4, 3, 4.1 saṃ te vāyurmātariśvā dadhātviti /
ŚBM, 6, 5, 1, 10.2 yoṣā vai sinīvāly etad u vai yoṣāyai samṛddhaṃ rūpaṃ yat sukapardā sukurīrā svaupaśā samardhayatyevaināmetatsā tubhyamadite mahyokhāṃ dadhātu hastayoritīyaṃ vā aditir mahyasyai tad āha //
ŚBM, 13, 2, 7, 12.0 na vā u etanmriyase na riṣyasīti praśvāsayatyevainaṃ tad devāṁ ideṣi pathibhiḥ sugebhiriti devayānānevainam patho darśayati yatrāsate sukṛto yatra te yayuriti sukṛdbhirevainaṃ salokaṃ karoti tatra tvā devaḥ savitā dadhātv iti savitaivainaṃ svarge loke dadhāti prajāpataye tvā juṣṭam prokṣāmītyupāṃśvathopagṛhṇāti //
ŚBM, 13, 2, 8, 5.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe dhuvanaṃ tanvate nava kṛtvaḥ pariyanti nava vai prāṇāḥ prāṇān evātman dadhate naibhyaḥ prāṇā apakrāmanty āhamajāni garbhadham ā tvamajāsi garbhadhamiti prajā vai paśavo garbhaḥ prajāmeva paśūnātmandhatte tā ubhau caturaḥ padaḥ saṃprasārayāveti mithunasyāvaruddhyai svarge loke prorṇuvāthām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti tasmād evam āha vṛṣā vājī retodhā reto dadhātv iti mithunasyaivāvaruddhyai //
ŚBM, 13, 5, 2, 2.0 niṣṭhiteṣu pānnejaneṣu mahiṣīm aśvāyopanipādayanty athaināvadhivāsena saṃprorṇuvanti svarge loke prorṇuvathām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti nirāyatyāśvasya śiśnam mahiṣyupasthe nidhatte vṛṣā vājī retodhā reto dadhātviti mithunasyaiva sarvatvāya //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 7, 3.2 asyopasadye mā riṣāmāyaṃ śraiṣṭhye dadhātu na iti gṛhyam agnim upasthāya //
Ṛgveda
ṚV, 1, 89, 6.2 svasti nas tārkṣyo ariṣṭanemiḥ svasti no bṛhaspatir dadhātu //
ṚV, 2, 40, 6.1 dhiyam pūṣā jinvatu viśvaminvo rayiṃ somo rayipatir dadhātu /
ṚV, 3, 26, 3.2 sa no agniḥ suvīryaṃ svaśvyaṃ dadhātu ratnam amṛteṣu jāgṛviḥ //
ṚV, 4, 53, 7.1 āgan deva ṛtubhir vardhatu kṣayaṃ dadhātu naḥ savitā suprajām iṣam /
ṚV, 5, 51, 11.2 svasti pūṣā asuro dadhātu naḥ svasti dyāvāpṛthivī sucetunā //
ṚV, 6, 54, 10.1 pari pūṣā parastāddhastaṃ dadhātu dakṣiṇam /
ṚV, 7, 34, 20.1 ā yan naḥ patnīr gamanty acchā tvaṣṭā supāṇir dadhātu vīrān //
ṚV, 7, 34, 22.2 varūtrībhiḥ suśaraṇo no astu tvaṣṭā sudatro vi dadhātu rāyaḥ //
ṚV, 7, 45, 4.2 citraṃ vayo bṛhad asme dadhātu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 104, 9.2 ahaye vā tān pradadātu soma ā vā dadhātu nirṛter upasthe //
ṚV, 10, 17, 4.2 yatrāsate sukṛto yatra te yayus tatra tvā devaḥ savitā dadhātu //
ṚV, 10, 64, 13.2 nābhā yatra prathamaṃ saṃ nasāmahe tatra jāmitvam aditir dadhātu naḥ //
ṚV, 10, 85, 47.2 sam mātariśvā saṃ dhātā sam u deṣṭrī dadhātu nau //
ṚV, 10, 158, 3.2 cakṣur dhātā dadhātu naḥ //
ṚV, 10, 164, 3.2 agnir viśvāny apa duṣkṛtāny ajuṣṭāny āre asmad dadhātu //
ṚV, 10, 184, 1.2 ā siñcatu prajāpatir dhātā garbhaṃ dadhātu te //
Ṛgvedakhilāni
ṚVKh, 3, 15, 2.1 dhātā tvā mahyam adadan mahyam dhātā dadhātu tvā /
ṚVKh, 4, 8, 1.2 medhām indraś cāgniś ca medhāṃ dhātā dadhātu me //
Carakasaṃhitā
Ca, Śār., 8, 8.2 ahirasi āyurasi sarvataḥ pratiṣṭhāsi dhātā tvā dadatu vidhātā tvā dadhātu brahmavarcasā bhava /
Mahābhārata
MBh, 3, 140, 13.2 gaṅgā ca yamunā caiva parvataś ca dadhātu te //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 33.2 dadhātu vidhātā tvāṃ dadhātu brahmavarcasā bhaveti /
AHS, Śār., 1, 33.2 dadhātu vidhātā tvāṃ dadhātu brahmavarcasā bhaveti /
Haribhaktivilāsa
HBhVil, 5, 55.4 svasti no bṛhaspatir dadhātu //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 10, 1.1 iha puṣṭiṃ puṣṭipatir dadhātv iha prajāṃ janayatu prajāpatiḥ /
ŚāṅkhŚS, 4, 9, 1.1 mahīdam indra indriyaṃ dadhātv asmān rāyo maghavānaḥ sacantām /