Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasahṛdayatantra
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Abhinavacintāmaṇi
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Mahābhārata
MBh, 1, 2, 165.1 aśvatthāmāpi cātraiva droṇe yudhi nipātite /
MBh, 1, 119, 37.1 daṃṣṭrāśca daṃṣṭriṇāṃ teṣāṃ marmasvapi nipātitāḥ /
MBh, 1, 137, 16.61 katham asmatkṛte pakṣaḥ pāṇḍor na hi nipātitaḥ /
MBh, 2, 18, 1.2 patitau haṃsaḍibhakau kaṃsāmātyau nipātitau /
MBh, 2, 22, 45.1 diṣṭyā bhīmena balavāñ jarāsaṃdho nipātitaḥ /
MBh, 2, 38, 8.1 cetanārahitaṃ kāṣṭhaṃ yadyanena nipātitam /
MBh, 2, 43, 22.1 paśya sātvatamukhyena śiśupālaṃ nipātitam /
MBh, 3, 15, 13.1 mama pāpasvabhāvena bhrātā yena nipātitaḥ /
MBh, 3, 15, 21.2 vaśībhūtāś ca me sarve bhūtale ca nipātitāḥ //
MBh, 3, 42, 21.2 tayā nipātitā yuddhe svakarmaphalanirjitām /
MBh, 3, 47, 4.2 vāneyaṃ ca mṛgāṃścaiva śuddhair bāṇair nipātitān /
MBh, 3, 154, 51.1 tasmin deśe yadā vṛkṣāḥ sarva eva nipātitāḥ /
MBh, 3, 158, 9.1 kuberasadanaṃ dṛṣṭvā rākṣasāṃś ca nipātitān /
MBh, 3, 190, 69.2 tato viditvā nṛpatiṃ nipātitam ikṣvākavo vai dalam abhyaṣiñcan //
MBh, 3, 255, 38.1 tam evānviṣa bhadraṃ te kiṃ te yodhair nipātitaiḥ /
MBh, 3, 274, 1.2 tataḥ kruddho daśagrīvaḥ priye putre nipātite /
MBh, 3, 296, 34.2 yatra te puruṣavyāghrā bhrātaro 'sya nipātitāḥ //
MBh, 3, 297, 3.2 buddhyā vicintayāmāsa vīrāḥ kena nipātitāḥ //
MBh, 4, 38, 20.2 bindavo jātarūpasya śataṃ yasminnipātitāḥ /
MBh, 4, 60, 11.1 nipātite dantivare pṛthivyāṃ trāsād vikarṇaḥ sahasāvatīrya /
MBh, 5, 50, 37.2 vāsudevasahāyena jarāsaṃdho nipātitaḥ //
MBh, 6, 14, 9.2 narasiṃhaḥ pitā te 'dya pāñcālyena nipātitaḥ //
MBh, 6, 15, 68.1 ke 'jayan ke jitāstatra hṛtalakṣā nipātitāḥ /
MBh, 6, 55, 14.1 nāsīd rathapathastatra yodhair yudhi nipātitaiḥ /
MBh, 6, 55, 130.2 prācyāśca sauvīragaṇāśca sarve nipātitāḥ kṣudrakamālavāśca /
MBh, 6, 67, 30.1 bhagnacakrākṣanīḍāśca nipātitamahādhvajāḥ /
MBh, 6, 102, 20.1 savarūthai rathair bhagnai rathibhiśca nipātitaiḥ /
MBh, 6, 113, 24.2 virāṭasya priyo bhrātā śatānīko nipātitaḥ //
MBh, 6, 115, 61.1 diṣṭyā jayasi kauravya diṣṭyā bhīṣmo nipātitaḥ /
MBh, 7, 2, 2.1 śrutvā tu karṇaḥ puruṣendram acyutaṃ nipātitaṃ śāṃtanavaṃ mahāratham /
MBh, 7, 2, 8.2 mahāprabhāve varade nipātite lokaśreṣṭhe śāṃtanave mahaujasi /
MBh, 7, 2, 12.1 nipātite śāṃtanave mahārathe divākare bhūtalam āsthite yathā /
MBh, 7, 2, 14.2 nipātitaṃ cāhavaśauṇḍam āhave kathaṃ nu kuryām aham āhave bhayam //
MBh, 7, 7, 30.2 pāṇḍavānāṃ raṇe yodhān pārṣatena nipātitaḥ //
MBh, 7, 10, 48.2 yasya kopānmaheṣvāsau bhīṣmadroṇau nipātitau //
MBh, 7, 19, 60.1 hayaughāśca rathaughāśca naraughāśca nipātitāḥ /
MBh, 7, 31, 20.1 akṣo bhagno dhvajaśchinnaśchatram urvyāṃ nipātitam /
MBh, 7, 31, 30.1 giriśṛṅgopamaścātra nārācena nipātitaḥ /
MBh, 7, 45, 18.1 tato duryodhanaḥ kruddhaḥ priye putre nipātite /
MBh, 7, 48, 27.2 sārohair viṣamā bhūmiḥ saubhadreṇa nipātitaiḥ //
MBh, 7, 48, 43.2 savaijayantyaṅkuśavarmayantṛbhir nipātitair niṣṭanatīva gauścitā //
MBh, 7, 48, 53.1 apetavidhvastamahārhabhūṣaṇaṃ nipātitaṃ śakrasamaṃ mahāratham /
MBh, 7, 49, 21.2 imaṃ samīkṣyāprativīryapauruṣaṃ nipātitaṃ devavarātmajātmajam //
MBh, 7, 50, 76.2 yatrābhimanyuḥ samare paśyatāṃ vo nipātitaḥ //
MBh, 7, 55, 13.2 ye tvā raṇe gataṃ vīraṃ na jānanti nipātitam //
MBh, 7, 55, 15.2 kathaṃ tvā virathaṃ vīraṃ drakṣyāmyanyair nipātitam //
MBh, 7, 56, 28.2 mayā kruddhena samare pāṇḍavārthe nipātitām //
MBh, 7, 57, 65.1 yena devārayaḥ sarve mayā yudhi nipātitāḥ /
MBh, 7, 65, 30.1 nihatair vāraṇair aśvaiḥ kṣatriyaiśca nipātitaiḥ /
MBh, 7, 97, 22.1 kūbarair mathitaiścāpi dhvajaiścāpi nipātitaiḥ /
MBh, 7, 103, 44.2 nandayiṣyatyamitrāṇi phalgunena nipātitaḥ //
MBh, 7, 103, 45.1 kaccid duryodhano rājā phalgunena nipātitam /
MBh, 7, 113, 25.3 nipātitadhvajarathaṃ hatavājinaradvipam //
MBh, 7, 119, 2.2 nigṛhya bhūriśravasā balād bhuvi nipātitaḥ //
MBh, 7, 122, 35.3 hate tu bhūriśravasi saindhave ca nipātite //
MBh, 7, 125, 6.2 sa karṇo nirjitaḥ saṃkhye saindhavaśca nipātitaḥ //
MBh, 7, 131, 43.1 ghaṭotkacastatastūrṇaṃ dṛṣṭvā cakraṃ nipātitam /
MBh, 7, 135, 22.2 drauṇim ityabravīd vākyaṃ dṛṣṭvā yodhānnipātitān //
MBh, 7, 137, 19.1 somadattastvasaṃbhrānto dṛṣṭvā ketuṃ nipātitam /
MBh, 7, 149, 7.2 prayujya karma rakṣoghnaṃ kṣudraiḥ pārthair nipātitaḥ /
MBh, 7, 150, 45.1 ghaṭotkacastu saṃkruddho dṛṣṭvā cakraṃ nipātitam /
MBh, 7, 156, 27.1 dharmasya loptā pāpātmā tasmād eṣa nipātitaḥ /
MBh, 7, 165, 48.1 harṣeṇa mahatā yukto bhāradvāje nipātite /
MBh, 7, 165, 80.2 ulūkaḥ prādravat tatra dṛṣṭvā droṇaṃ nipātitam //
MBh, 7, 165, 97.2 śaśaṃsa droṇaputrāya yathā droṇo nipātitaḥ //
MBh, 7, 165, 116.3 putraste dayito nityaṃ so 'śvatthāmā nipātitaḥ //
MBh, 7, 166, 19.1 pitā mama yathā kṣudrair nyastaśastro nipātitaḥ /
MBh, 7, 168, 32.1 nṛśaṃsaḥ sa mayākramya ratha eva nipātitaḥ /
MBh, 7, 169, 14.1 saptāvare tathā pūrve bāndhavāste nipātitāḥ /
MBh, 7, 170, 30.2 kalyāṇavṛtta ācāryo mayā yudhi nipātitaḥ //
MBh, 7, 172, 93.2 kauravāṇāṃ ca dīnānāṃ droṇe yudhi nipātite //
MBh, 8, 1, 16.2 paśyatāṃ dhārtarāṣṭrāṇāṃ phalgunena nipātitaḥ //
MBh, 8, 2, 4.2 prābhraśyanta karāgrebhyo dṛṣṭvā droṇaṃ nipātitam //
MBh, 8, 2, 20.2 hatvā sahasraśo yodhān arjunena nipātitaḥ //
MBh, 8, 4, 13.2 vartamānaḥ pituḥ śāstre saubhadreṇa nipātitaḥ //
MBh, 8, 4, 23.2 asicarmadharaḥ śrīmān saubhadreṇa nipātitaḥ //
MBh, 8, 4, 26.2 viśrāvya vairaṃ pārthena śrutāyuḥ sa nipātitaḥ //
MBh, 8, 4, 29.2 śyenavac caratā saṃkhye nakulena nipātitaḥ //
MBh, 8, 4, 36.2 śūrasenāś ca vikrāntāḥ sarve yudhi nipātitāḥ //
MBh, 8, 4, 52.2 yathā kṛṣṇena nihato muro raṇanipātitaḥ /
MBh, 8, 4, 63.3 aśaknuvadbhir bībhatsum abhimanyur nipātitaḥ //
MBh, 8, 4, 69.2 kekayenaiva vikramya bhrātrā bhrātā nipātitaḥ //
MBh, 8, 4, 79.2 bāhlikena mahārāja kauraveṇa nipātitaḥ //
MBh, 8, 5, 41.3 mātaṅga iva mattena mātaṅgena nipātitaḥ //
MBh, 8, 5, 59.2 uktaṃ tvayā purā vīra yathā vīrā nipātitāḥ //
MBh, 8, 5, 62.2 aśrauṣam aham etad vai bhīṣmadroṇau nipātitau //
MBh, 8, 5, 86.1 sa nūnam ṛṣabhaskandhaṃ dṛṣṭvā karṇaṃ nipātitam /
MBh, 8, 5, 98.2 diṣṭaṃ tena hi tat sarvaṃ yathā karṇo nipātitaḥ //
MBh, 8, 19, 72.1 rathair bhagnair mahārāja vāraṇaiś ca nipātitaiḥ /
MBh, 8, 26, 47.2 sūryodaye ko hi vimuktasaṃśayo garvaṃ kurvītādya gurau nipātite //
MBh, 8, 27, 22.2 na hi śuśruma saṃmarde kroṣṭrā siṃhau nipātitau //
MBh, 8, 35, 1.3 yena karṇo mahābāhū rathopasthe nipātitaḥ //
MBh, 8, 51, 11.2 dhṛṣṭadyumnaśikhaṇḍibhyāṃ bhīṣmadroṇau nipātitau //
MBh, 8, 67, 27.1 dehāt tu karṇasya nipātitasya tejo dīptaṃ khaṃ vigāhyācireṇa /
MBh, 8, 68, 2.1 nipātitasyandanavājināgaṃ dṛṣṭvā balaṃ taddhatasūtaputram /
MBh, 8, 69, 1.2 tathā nipātite karṇe tava sainye ca vidrute /
MBh, 8, 69, 33.3 diṣṭyā jayasi govinda diṣṭyā karṇo nipātitaḥ //
MBh, 9, 1, 1.2 evaṃ nipātite karṇe samare savyasācinā /
MBh, 9, 1, 26.2 mlecchāśca pārvatīyāśca yavanāśca nipātitāḥ //
MBh, 9, 2, 59.1 ko vā mukham anīkānām āsīt karṇe nipātite /
MBh, 9, 17, 38.2 madrarājaṃ ca samare dṛṣṭvā śūraṃ nipātitam /
MBh, 9, 57, 48.2 vavarṣa maghavāṃstatra tava putre nipātite //
MBh, 9, 57, 51.2 mumucuste mahānādaṃ tava putre nipātite //
MBh, 9, 57, 52.2 antarbhūmigataścaiva tava putre nipātite //
MBh, 9, 57, 54.2 prākampanta tato rājaṃstava putre nipātite //
MBh, 9, 59, 44.2 diṣṭyā jayasi durdharṣa diṣṭyā śatrur nipātitaḥ //
MBh, 9, 60, 40.1 tavaiva duṣkṛtair vīrau bhīṣmadroṇau nipātitau /
MBh, 9, 64, 4.1 tatrāpaśyan mahātmānaṃ dhārtarāṣṭraṃ nipātitam /
MBh, 10, 1, 7.3 yat sa nāgāyutaprāṇaḥ putro mama nipātitaḥ //
MBh, 10, 1, 9.2 yat sametya raṇe pārthaiḥ putro mama nipātitaḥ //
MBh, 10, 5, 21.2 paśyatāṃ bhūmipālānām adharmeṇa nipātitaḥ //
MBh, 10, 11, 12.1 ātmajāṃstena dharmeṇa śrutvā śūrānnipātitān /
MBh, 11, 11, 23.2 āyasī pratimā hyeṣā tvayā rājannipātitā //
MBh, 11, 20, 9.2 ayaṃ te puṇḍarīkākṣa sadṛśākṣo nipātitaḥ //
MBh, 11, 20, 10.2 rūpeṇa ca tavātyarthaṃ śete bhuvi nipātitaḥ //
MBh, 11, 21, 5.2 mātaṅgam iva mattena mātaṅgena nipātitam //
MBh, 11, 22, 1.2 āvantyaṃ bhīmasenena bhakṣayanti nipātitam /
MBh, 11, 22, 7.2 pākaśāsaninā saṃkhye vārddhakṣatrir nipātitaḥ //
MBh, 11, 23, 10.2 gajāṅkuśadharaḥ śreṣṭhaḥ śete bhuvi nipātitaḥ //
MBh, 11, 24, 8.2 chinnabāhuṃ naravyāghram arjunena nipātitam //
MBh, 11, 24, 18.2 yudhyataḥ samare 'nyena pramattasya nipātitaḥ //
MBh, 12, 1, 36.2 atha śūro maheṣvāsaḥ pārthenāsau nipātitaḥ //
MBh, 12, 27, 11.2 na bāṇaiḥ pātayāmāsa so 'rjunena nipātitaḥ //
MBh, 14, 15, 15.2 dhārtarāṣṭrā durātmānaḥ sānubandhā nipātitāḥ //
MBh, 14, 67, 21.2 sutaṃ paśyasva tasyemaṃ brahmāstreṇa nipātitam //
MBh, 14, 82, 9.1 na hi bhīṣmastvayā vīra yudhyamāno nipātitaḥ /
Rāmāyaṇa
Rām, Bā, 2, 12.1 tathā tu taṃ dvijaṃ dṛṣṭvā niṣādena nipātitam /
Rām, Ay, 110, 29.2 mameyaṃ tanayety uktvā sneho mayi nipātitaḥ //
Rām, Ār, 19, 25.1 nipātitān prekṣya raṇe tu rākṣasān pradhāvitā śūrpaṇakhā punas tataḥ /
Rām, Ār, 34, 9.1 kharaś ca nihataḥ saṃkhye dūṣaṇaś ca nipātitaḥ /
Rām, Ār, 36, 18.1 evam asmi tadā muktaḥ sahāyās te nipātitāḥ /
Rām, Ār, 49, 40.1 tatas tu taṃ pattrarathaṃ mahītale nipātitaṃ rāvaṇavegamarditam /
Rām, Ār, 60, 30.2 bhagnadaṇḍam idaṃ kasya bhūmau saumya nipātitam //
Rām, Ār, 64, 36.1 sa gṛdhrarājaḥ kṛtavān yaśaskaraṃ suduṣkaraṃ karma raṇe nipātitaḥ /
Rām, Ki, 19, 12.2 vālī vajrasamair bāṇair vajreṇeva nipātitaḥ //
Rām, Su, 14, 7.2 rāvaṇapratimo vīrye kabandhaśca nipātitaḥ //
Rām, Su, 14, 10.1 kharaśca nihataḥ saṃkhye triśirāśca nipātitaḥ /
Rām, Su, 24, 19.2 gṛdhrarājo 'pi sa raṇe rāvaṇena nipātitaḥ //
Rām, Su, 44, 20.2 śirasyutpalapatrābhā durdhareṇa nipātitāḥ //
Rām, Su, 45, 15.1 sa taiḥ śarair mūrdhni samaṃ nipātitaiḥ kṣarann asṛgdigdhavivṛttalocanaḥ /
Rām, Su, 45, 21.1 sa tena bāṇaiḥ prasabhaṃ nipātitaiś cakāra nādaṃ ghananādaniḥsvanaḥ /
Rām, Yu, 22, 21.2 udyamyodyamya rakṣobhir vānareṣu nipātitāḥ //
Rām, Yu, 36, 41.2 rāvaṇo rakṣasāṃ madhye śrutvā śatrū nipātitau //
Rām, Yu, 37, 16.2 dadarśa vānarāṇāṃ tu sarvaṃ sainyaṃ nipātitam //
Rām, Yu, 38, 19.2 yatra rāmaḥ saha bhrātrā śete yudhi nipātitaḥ //
Rām, Yu, 47, 116.1 nipātitamahāvīrāṃ vānarāṇāṃ mahācamūm /
Rām, Yu, 57, 7.2 tathādya śayitā rāmo mayā yudhi nipātitaḥ //
Rām, Yu, 61, 4.2 tanmānayantau yadi rājaputrau nipātitau ko 'tra viṣādakālaḥ //
Rām, Yu, 64, 1.1 nikumbho bhrātaraṃ dṛṣṭvā sugrīveṇa nipātitam /
Rām, Yu, 79, 7.3 balavyūhena mahatā śrutvā putraṃ nipātitam //
Rām, Yu, 79, 18.2 hṛṣṭā babhūvur yudhi yūthapendrā niśamya taṃ śakrajitaṃ nipātitam //
Rām, Yu, 80, 44.2 mannimittam anāryeṇa samare 'dya nipātitau /
Rām, Yu, 98, 22.2 rākṣasā vayam ātmā ca trayaṃ tulyaṃ nipātitam //
Rām, Yu, 111, 20.1 kharaśca nihataḥ saṃkhye dūṣaṇaśca nipātitaḥ /
Rām, Utt, 1, 17.2 diṣṭyā te samare rāma kumbhakarṇo nipātitaḥ //
Rām, Utt, 13, 22.2 savyaṃ cakṣur mayā caiva tatra devyāṃ nipātitam //
Rām, Utt, 15, 5.2 nimeṣāntaramātreṇa dve sahasre nipātite //
Rām, Utt, 27, 41.2 gadayā bhasmasādbhūto raṇe tasminnipātitaḥ //
Rām, Utt, 32, 48.1 apakrānteṣvamātyeṣu prahaste ca nipātite /
Rām, Utt, 35, 59.1 putrastasyāmareśena indreṇādya nipātitaḥ /
Rām, Utt, 59, 2.1 śūlasya ca balaṃ brahman ke ca pūrvaṃ nipātitāḥ /
Agnipurāṇa
AgniPur, 3, 22.2 aprāpyāthāmṛtaṃ daityā devair yuddhe nipātitāḥ /
AgniPur, 4, 16.2 hṛtavānatha rāmeṇa śiraśchittvā nipātitaḥ //
AgniPur, 4, 17.2 kārttavīryasya putraistu jamadagnirnipātitaḥ //
AgniPur, 14, 9.1 hastyaśvarathapādātamanyonyāstranipātitam /
AgniPur, 14, 17.2 dvitīyāhani karṇastu arjunena nipātitaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 13, 43.1 iti nirdhārya tasyāṃ ca mayā dṛṣṭir nipātitā /
BKŚS, 15, 93.2 tenāpi tvaritenāham abhramadhye nipātitaḥ //
Harivaṃśa
HV, 8, 23.1 tasyā mayodyataḥ pādo na tu dehe nipātitaḥ /
HV, 30, 17.3 garuḍasthena cotsiktaḥ kālanemir nipātitaḥ //
Kirātārjunīya
Kir, 18, 11.2 caraṇapātanipātitarodharasaḥ prasasṛpuḥ saritaḥ paritaḥ sthalīḥ //
Kumārasaṃbhava
KumSaṃ, 8, 3.1 kaitavena śayite kutūhalāt pārvatī pratimukhaṃ nipātitam /
Kūrmapurāṇa
KūPur, 1, 21, 67.2 nipātito mayā saṃkhye videho dānaveśvaraḥ //
KūPur, 2, 37, 87.2 yad dṛṣṭaṃ bhavatā tasya liṅgaṃ bhuvi nipātitam /
Liṅgapurāṇa
LiPur, 1, 66, 42.2 bhārate yo mahātejāḥ saubhadreṇa nipātitaḥ //
LiPur, 1, 92, 163.2 tathā hārapure devi tava hāre nipātite //
Matsyapurāṇa
MPur, 12, 55.2 śrutāyur abhavattasmād bhārate yo nipātitaḥ //
Nāradasmṛti
NāSmṛ, 2, 19, 24.1 nirgate tu pade tasmin naṣṭe 'nyatra nipātite /
Suśrutasaṃhitā
Su, Śār., 8, 21.1 ajānatā gṛhīte tu śastre kāyanipātite /
Su, Cik., 2, 4.1 nānādhārāmukhaiḥ śastrair nānāsthānanipātitaiḥ /
Viṣṇupurāṇa
ViPur, 2, 13, 24.1 kiṃ vṛkairbhakṣito vyāghraiḥ kiṃ siṃhena nipātitaḥ /
ViPur, 5, 5, 11.2 dadṛśuḥ pūtanotsaṅge kṛṣṇaṃ tāṃ ca nipātitām //
ViPur, 5, 9, 38.1 saṃstūyamāno gopaistu rāmo daitye nipātite /
ViPur, 5, 20, 78.2 sunāmā balabhadreṇa līlayaiva nipātitaḥ //
ViPur, 5, 29, 29.2 tat kṣamyatāmadoṣāya tvatsutaḥ sa nipātitaḥ //
ViPur, 5, 30, 60.2 cakravicchinnaśūlāgrā rudrā bhuvi nipātitāḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 192.2 tathā māṃsaṃ śvacaṇḍālakravyādādinipātitam //
Bhāratamañjarī
BhāMañj, 1, 1109.2 anena tatpuro rājñā yantraṃ bhūmau nipātitam //
BhāMañj, 6, 389.1 bhīmo 'pi krodhasaṃtapto bhrātuḥ putre nipātite /
BhāMañj, 7, 64.1 nipātite satyajiti pravare sarvadhanvinām /
BhāMañj, 7, 184.2 kauravendrastataḥ kruddhaḥ priye putre nipātite //
BhāMañj, 7, 517.2 pratāpamandirastambhe bhuje bhuvi nipātite //
BhāMañj, 7, 761.2 nṛśaṃsa patitācāra kenānyena nipātitaḥ //
BhāMañj, 7, 768.2 yenābhimanyurvṛddhena vyājādbālo nipātitaḥ //
BhāMañj, 8, 131.2 sa diṣṭyā samare pārtha tvayā karṇo nipātitaḥ //
BhāMañj, 8, 217.1 duryodhano 'rjunaśarairaṅgarāje nipātite /
BhāMañj, 9, 48.1 tataḥ sātyakinā vīre satyarāje nipātite /
BhāMañj, 10, 86.1 tasmin ekādaśacamūnāthe bhuvi nipātite /
BhāMañj, 10, 106.2 māmūce paśya sūdena māyayāhaṃ nipātitaḥ //
BhāMañj, 11, 54.1 prativindhye hate vīre sutasome nipātite /
BhāMañj, 13, 1094.1 hatāḥ senāḥ punaryuddhe rājaputro nipātitaḥ /
BhāMañj, 13, 1439.2 haryaśvo nāma samare kāśirājo nipātitaḥ //
BhāMañj, 13, 1440.2 sa devaḥ kāśinagare labdhalakṣyairnipātitaḥ //
BhāMañj, 13, 1794.2 kupitaḥ kuñjarārātirjambukena nipātitaḥ //
BhāMañj, 14, 98.2 tamūce vakramanasā te tvayaiva nipātitāḥ //
Garuḍapurāṇa
GarPur, 1, 97, 7.2 tathā māṃsaṃ śvacāṇḍālakravyādādinipātitam //
GarPur, 1, 99, 28.2 yasmiṃste saṃsravāḥ pūrvamarghyapātre nipātitāḥ //
GarPur, 1, 144, 5.1 rakṣaṇāyārjunādeśca hyariṣṭādirnipātitaḥ /
GarPur, 1, 144, 6.1 cāṇūro muṣṭiko mallaḥ kaṃso mañcānnipātitaḥ /
Hitopadeśa
Hitop, 2, 122.8 paśya siṃho madonmattaḥ śaśakena nipātitaḥ //
Kathāsaritsāgara
KSS, 1, 2, 10.2 mayā tato vibhidyoruṃ raktabindurnipātitaḥ //
Rasahṛdayatantra
RHT, 2, 11.1 tasminn ūrdhvabhāṇḍe nipātitaḥ sakaladoṣanirmuktaḥ /
RHT, 2, 13.1 athavā dīpakayantre nipātitaḥ sakaladoṣanirmuktaḥ /
Rasaratnasamuccaya
RRS, 11, 43.0 athavā dīpakayantre nipātitaḥ sarvadoṣanirmuktaḥ //
RRS, 11, 44.1 tiryakpātanavidhinā nipātitaḥ sūtarājastu /
Rasendracūḍāmaṇi
RCūM, 15, 50.1 itthaṃ nipātitaḥ sūtaś caladvidyullatāprabhaḥ /
Abhinavacintāmaṇi
ACint, 2, 26.2 kṣudrīkṛtaḥ sājya caṭusthito 'gnau dravīkṛto dugdhanipātito vā //
Mugdhāvabodhinī
MuA zu RHT, 2, 8.2, 9.1 tasminnadhordhvabhāṇḍe nipātitaḥ sakaladoṣanirmuktaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 54, 27.1 bhrāntyā nipātito hyeṣa mṛgarūpadharo muniḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 98.1 kṣīrodaṃ keśavo 'gacchat kālapṛṣṭhe nipātite /
SkPur (Rkh), Revākhaṇḍa, 90, 67.1 svasthāścaiva tato devāstālameghe nipātite /
SkPur (Rkh), Revākhaṇḍa, 103, 117.2 dṛṣṭvā nipātitaṃ putraṃ kāṣṭhairnirbhinnamastakam //
Yogaratnākara
YRā, Dh., 107.1 nāgo druto'gnisaṃyogādravidugdhe nipātitaḥ /