Occurrences

Atharvaprāyaścittāni
Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Mukundamālā
Mṛgendraṭīkā
Narmamālā
Skandapurāṇa
Śukasaptati
Kokilasaṃdeśa

Atharvaprāyaścittāni
AVPr, 4, 3, 14.1 mitro janān yātayati bruvāṇo mitro dādhāra pṛthivīm uta dyām /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 8.2 sa yo 'nyam ātmanaḥ priyaṃ bruvāṇaṃ brūyāt priyaṃ rotsyatītīśvaro ha tathaiva syāt /
Jaiminīyabrāhmaṇa
JB, 1, 288, 18.0 ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti //
JB, 1, 288, 22.0 sā yat triṣṭubham abravīd ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti tasmāt traiṣṭubhaṃ mādhyaṃdinaṃ savanam ity ākhyāyate //
JB, 1, 288, 28.0 ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti //
JB, 1, 288, 32.0 sā yaj jagatīm abravīd ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti tasmāj jāgataṃ tṛtīyasavanam ity ākhyāyate //
Jaiminīyaśrautasūtra
JaimŚS, 3, 13.0 subrahmaṇyoṃ subrahmaṇyoṃ subrahmaṇyom indrāgaccha hariva āgaccha medhātither meṣa vṛṣaṇaśvasya mene gaurāvaskandinnahalyāyai jāra kauśika brāhmaṇa kauśika bruvāṇa sutyām āgaccha maghavan devā brahmāṇa āgacchatāgacchatāgacchateti //
JaimŚS, 7, 3.0 kauśika brāhmaṇa kauśika bruvāṇeti //
Kauṣītakibrāhmaṇa
KauṣB, 6, 2, 4.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 2, 16.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 2, 28.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 2, 40.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 8.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 20.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 32.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 44.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 11, 28.0 yasya ha tv eva bruvāṇo yajate taṃ tad iṣṭam āgacchati //
MS, 1, 6, 9, 42.0 divam ārokṣyāmā iti tān indro brāhmaṇo bruvāṇa upait //
Pañcaviṃśabrāhmaṇa
PB, 14, 1, 3.0 pra kāvyam uśaneva bruvāṇa iti gāyatryā rūpeṇa prayanti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 18.1 idaṃ viṣṇuḥ prakṣasya vṛṣṇaḥ pra kāvyam uśaneva bruvāṇa iti vārāham antyaṃ puruṣavrate caiṣā vaiṣṇavī nāma saṃhitaitāṃ prayuñjan viṣṇuṃ prīṇāti //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 5.3 sa indro brāhmaṇo bruvāṇa iṣṭakām upādhatta /
Āpastambadharmasūtra
ĀpDhS, 2, 7, 17.1 asamudetaś ced atithir bruvāṇa āgacched āsanam udakam annaṃ śrotriyāya dadāmīty eva dadyāt /
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 8, 30.0 nāsya bruvāṇaṃ cana hinastīti vijñāyate //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 2, 14.2 sa brāhmaṇo bruvāṇa ekeṣṭakāṃ prabadhyeyāya //
ŚBM, 10, 6, 1, 11.9 na hāsya bruvāṇaṃ cana vaiśvānaro hinasti //
Ṛgveda
ṚV, 3, 59, 1.1 mitro janān yātayati bruvāṇo mitro dādhāra pṛthivīm uta dyām /
ṚV, 5, 47, 1.1 prayuñjatī diva eti bruvāṇā mahī mātā duhitur bodhayantī /
ṚV, 6, 38, 2.1 dūrāc cid ā vasato asya karṇā ghoṣād indrasya tanyati bruvāṇaḥ /
ṚV, 7, 36, 2.2 ino vām anyaḥ padavīr adabdho janaṃ ca mitro yatati bruvāṇaḥ //
ṚV, 9, 97, 7.1 pra kāvyam uśaneva bruvāṇo devo devānāṃ janimā vivakti /
ṚV, 10, 8, 7.2 sacasyamānaḥ pitror upasthe jāmi bruvāṇa āyudhāni veti //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 24.1 gautama bruvāṇeti //
ṢB, 1, 1, 25.7 sa yat tat gautamo vā bruvāṇaś cacāra gautamarūpeṇa vā tad etad āha gautameti //
Arthaśāstra
ArthaŚ, 4, 8, 12.1 dṛśyate hyacoro 'pi coramārge yadṛcchayā saṃnipāte coraveṣaśastrabhāṇḍasāmānyena gṛhyamāṇaścorabhāṇḍasyopavāsena vā yathāṇimāṇḍavyaḥ karmakleśabhayād acoraḥ coro 'smi iti bruvāṇaḥ //
Buddhacarita
BCar, 3, 41.2 ambeti vācaṃ karuṇaṃ bruvāṇaḥ paraṃ samāśritya naraḥ ka eṣaḥ //
BCar, 3, 63.1 iti bruvāṇe 'pi narādhipātmaje nivartayāmāsa sa naiva taṃ ratham /
Carakasaṃhitā
Ca, Sū., 25, 16.1 tathā bruvāṇaṃ kuśikamāha tanneti kauśikaḥ /
Mahābhārata
MBh, 1, 1, 108.3 yadāśrauṣaṃ draupadīṃ tāṃ bruvāṇāṃ pravrajyāyām aśrukaṇṭhīṃ rudantīm /
MBh, 1, 25, 3.1 bruvāṇam evaṃ garuḍaṃ brāhmaṇaḥ samabhāṣata /
MBh, 1, 72, 18.1 ārṣaṃ dharmaṃ bruvāṇo 'haṃ devayāni yathā tvayā /
MBh, 1, 84, 11.4 evaṃ bruvāṇaṃ nṛpatiṃ yayātim athāṣṭakaḥ punar evānvapṛcchat /
MBh, 1, 87, 18.2 bruvāṇam evaṃ nṛpatiṃ yayātiṃ nṛpottamo vasumanābravīt tam //
MBh, 2, 60, 1.2 dhig astu kṣattāram iti bruvāṇo darpeṇa matto dhṛtarāṣṭrasya putraḥ /
MBh, 2, 68, 19.2 evaṃ bruvāṇam ajinair vivāsitaṃ duḥkhābhibhūtaṃ parinṛtyati sma /
MBh, 3, 49, 25.1 evaṃ bruvāṇaṃ bhīmaṃ tu dharmarājo yudhiṣṭhiraḥ /
MBh, 3, 67, 16.1 evaṃ bruvāṇān yadi vaḥ pratibrūyāddhi kaścana /
MBh, 3, 72, 29.1 evaṃ bruvāṇas tad vākyaṃ nalaḥ paramaduḥkhitaḥ /
MBh, 3, 190, 49.1 athainam evaṃ bruvāṇam abravīd rājā /
MBh, 3, 218, 40.2 asmākaṃ tvaṃ patir iti bruvāṇāḥ sarvatodiśam //
MBh, 3, 231, 21.1 evaṃ bruvāṇaṃ kaunteyaṃ bhīmasenam amarṣaṇam /
MBh, 3, 268, 17.1 iti tasya bruvāṇasya dūtasya paruṣaṃ vacaḥ /
MBh, 4, 2, 1.2 paurogavo bruvāṇo 'haṃ ballavo nāma nāmataḥ /
MBh, 4, 3, 17.1 sāhaṃ bruvāṇā sairandhrī kuśalā keśakarmaṇi /
MBh, 4, 5, 4.2 lubdhā bruvāṇā matsyasya viṣayaṃ prāviśan vanāt /
MBh, 4, 18, 7.1 iti bruvāṇā vākyāni sā māṃ nityam avedayat /
MBh, 4, 36, 46.1 evaṃ bruvāṇo bībhatsur vairāṭim aparājitaḥ /
MBh, 5, 29, 34.2 ekaḥ kṣattā dharmyam arthaṃ bruvāṇo dharmaṃ buddhvā pratyuvācālpabuddhim //
MBh, 5, 56, 51.1 tathā bruvāṇaṃ dharmātmā prāha rājā yudhiṣṭhiraḥ /
MBh, 5, 61, 7.1 evaṃ bruvāṇaṃ tam uvāca bhīṣmaḥ kiṃ katthase kālaparītabuddhe /
MBh, 5, 61, 17.1 yadaiva rāme bhagavatyanindye brahma bruvāṇaḥ kṛtavāṃstad astram /
MBh, 5, 63, 12.1 māṃ ca bruvāṇaṃ śuśrūṣa kurūṇām arthavādinam /
MBh, 5, 110, 19.2 evaṃ bahu ca dīnaṃ ca bruvāṇaṃ gālavaṃ tadā /
MBh, 5, 179, 7.1 iti bruvāṇaṃ tam ahaṃ rāmaṃ parapuraṃjayam /
MBh, 5, 180, 5.1 evaṃ bruvāṇo gāndhāre rāmo māṃ satyavikramaḥ /
MBh, 5, 189, 15.2 cakāra sarvayatnena bruvāṇā putra ityuta /
MBh, 6, 19, 15.2 bruvāṇaṃ tu tathā pārthaṃ sarvasainyāni māriṣa /
MBh, 6, 103, 57.1 tathā bruvāṇaṃ gāṅgeyaṃ prītiyuktaṃ punaḥ punaḥ /
MBh, 7, 18, 13.2 iti bruvāṇāḥ saṃmūḍhā jaghnur anyonyam āhave //
MBh, 7, 66, 34.2 evaṃ bruvāṇo bībhatsur jayadrathavadhotsukaḥ /
MBh, 7, 126, 6.2 ajayyaṃ samare nityaṃ bruvāṇaṃ savyasācinam //
MBh, 7, 133, 12.2 evaṃ bruvāṇaṃ karṇaṃ tu kṛpaḥ śāradvato 'bravīt /
MBh, 7, 164, 155.1 apūjayetāṃ vārṣṇeyaṃ bruvāṇau sādhu sādhviti /
MBh, 7, 165, 122.1 udyamya bāhū tvarito bruvāṇaśca punaḥ punaḥ /
MBh, 8, 31, 56.3 iti bruvāṇaṃ madreśaṃ karṇaḥ prāhātimanyumān //
MBh, 8, 33, 48.2 iti bruvāṇā anyonyaṃ jaghnur yodhā raṇājire //
MBh, 8, 61, 8.1 evaṃ bruvāṇaṃ punar ādravantam āsvādya valgantam atiprahṛṣṭam /
MBh, 8, 68, 32.2 hā karṇa hā karṇa iti bruvāṇa ārto visaṃjño bhṛśam aśrunetraḥ //
MBh, 8, 68, 36.1 vadhena karṇasya suduḥkhitās te hā karṇa hā karṇa iti bruvāṇāḥ /
MBh, 9, 27, 63.1 taṃ cāpi sarve pratipūjayanto hṛṣṭā bruvāṇāḥ sahadevam ājau /
MBh, 9, 42, 32.2 he mitrahan pāpa iti bruvāṇaṃ śakram antikāt //
MBh, 9, 59, 7.1 tasya tat tad bruvāṇasya roṣaḥ samabhavanmahān /
MBh, 9, 61, 24.3 tava caivaṃ bruvāṇasya tathetyevāham abruvam //
MBh, 10, 8, 21.1 evaṃ bruvāṇastaṃ vīraṃ siṃho mattam iva dvipam /
MBh, 10, 16, 5.1 evaṃ bruvāṇaṃ govindaṃ sātvatapravaraṃ tadā /
MBh, 12, 83, 11.2 sarvajño 'smīti vacanaṃ bruvāṇaḥ saṃśitavrataḥ //
MBh, 12, 92, 26.1 yadā rāṣṭre dharmam agryaṃ caranti saṃskāraṃ vā rājaguṇaṃ bruvāṇāḥ /
MBh, 12, 115, 14.1 parivādaṃ bruvāṇo hi durātmā vai mahātmane /
MBh, 12, 253, 10.1 iti bruvāṇaṃ tam ṛṣiṃ rakṣāṃsyuddhṛtya sāgarāt /
MBh, 13, 1, 70.1 tasmiṃstathā bruvāṇe tu brāhmaṇī gautamī nṛpa /
MBh, 13, 69, 8.1 tathā bruvāṇaṃ tu tam āha mādhavaḥ śubhaṃ tvayā karma kṛtaṃ na pāpakam /
MBh, 13, 109, 7.2 evaṃ bruvāṇaṃ kaunteyaṃ dharmajñaṃ dharmatattvavit /
MBh, 15, 17, 14.3 evaṃ bruvāṇaṃ kaunteyaṃ dharmarājo 'bhyapūjayat //
Rāmāyaṇa
Rām, Bā, 25, 13.1 evaṃ bruvāṇe rāme tu tāṭakā krodhamūrchitā /
Rām, Bā, 29, 3.1 evaṃ bruvāṇau kākutsthau tvaramāṇau yuyutsayā /
Rām, Bā, 29, 8.1 rāmasyaivaṃ bruvāṇasya tvaritasya yuyutsayā /
Rām, Bā, 70, 1.1 evaṃ bruvāṇaṃ janakaḥ pratyuvāca kṛtāñjaliḥ /
Rām, Ay, 13, 15.1 iti teṣu bruvāṇeṣu sārvabhaumān mahīpatīn /
Rām, Ay, 24, 19.1 tathā bruvāṇām api dharmavatsalo na ca sma sītāṃ nṛvaro ninīṣati /
Rām, Ay, 44, 16.1 guham eva bruvāṇaṃ taṃ rāghavaḥ pratyuvāca ha /
Rām, Ay, 63, 7.1 evaṃ bruvāṇaṃ suhṛdaṃ bharataḥ pratyuvāca ha /
Rām, Ay, 98, 71.2 tathā bruvāṇaṃ bharataṃ pratuṣṭuvuḥ praṇamya rāmaṃ ca yayācire saha //
Rām, Ay, 99, 1.1 punar evaṃ bruvāṇaṃ tu bharataṃ lakṣmaṇāgrajaḥ /
Rām, Ay, 104, 20.1 evaṃ bruvāṇaṃ bharataḥ kausalyāsutam abravīt /
Rām, Ay, 109, 14.1 evaṃ bruvāṇaṃ tam ṛṣiṃ tathety uktvā sa rāghavaḥ /
Rām, Ār, 13, 2.2 menāte rākṣasaṃ pakṣiṃ bruvāṇau ko bhavān iti //
Rām, Ār, 18, 17.1 iti tasyāṃ bruvāṇāyāṃ caturdaśa mahābalān /
Rām, Ār, 21, 13.1 iti tasya bruvāṇasya sūryavarṇaṃ mahāratham /
Rām, Ār, 22, 29.1 etac cānyac ca bahuśo bruvāṇāḥ paramarṣayaḥ /
Rām, Ār, 29, 13.1 tam evam abhisaṃrabdhaṃ bruvāṇaṃ rāghavaṃ raṇe /
Rām, Ār, 41, 8.1 evaṃ bruvāṇaṃ kākutsthaṃ prativārya śucismitā /
Rām, Ār, 43, 9.1 iti bruvāṇāṃ vaidehīṃ bāṣpaśokapariplutām /
Rām, Ār, 45, 9.1 iti bruvāṇāṃ kaikeyīṃ śvaśuro me sa mānadaḥ /
Rām, Ār, 57, 19.1 evaṃ bruvāṇaṃ saumitriṃ rāmaḥ saṃtāpamohitaḥ /
Rām, Ār, 64, 17.1 brūhi brūhīti rāmasya bruvāṇasya kṛtāñjaleḥ /
Rām, Ār, 65, 31.1 iti bruvāṇo dṛḍhasatyavikramo mahāyaśā dāśarathiḥ pratāpavān /
Rām, Ār, 66, 9.1 iti tasya bruvāṇasya lakṣmaṇaḥ śubhalakṣaṇaḥ /
Rām, Ār, 71, 9.1 iti bruvāṇaṃ taṃ rāmaṃ saumitrir idam abravīt /
Rām, Ki, 4, 17.1 evaṃ bruvāṇaṃ saumitriṃ karuṇaṃ sāśrupātanam /
Rām, Ki, 4, 22.1 evaṃ bruvāṇaṃ dharmātmā hanūmantaṃ sa lakṣmaṇaḥ /
Rām, Ki, 10, 7.1 snigdham evaṃ bruvāṇaṃ māṃ sa tu nirbhartsya vānaraḥ /
Rām, Ki, 12, 28.1 tasya caivaṃ bruvāṇasya sugrīvasya mahātmanaḥ /
Rām, Ki, 34, 1.1 tathā bruvāṇaṃ saumitriṃ pradīptam iva tejasā /
Rām, Ki, 35, 12.1 iti tasya bruvāṇasya sugrīvasya mahātmanaḥ /
Rām, Ki, 38, 1.1 iti bruvāṇaṃ sugrīvaṃ rāmo dharmabhṛtāṃ varaḥ /
Rām, Ki, 39, 9.1 tathā bruvāṇaṃ sugrīvaṃ rāmo daśarathātmajaḥ /
Rām, Ki, 62, 8.1 tasya tvevaṃ bruvāṇasya saṃpāter vānaraiḥ saha /
Rām, Yu, 13, 7.1 iti bruvāṇaṃ rāmastu pariṣvajya vibhīṣaṇam /
Rām, Yu, 24, 18.1 iti bruvāṇā saramā rākṣasī sītayā saha /
Rām, Yu, 25, 5.1 evaṃ bruvāṇāṃ tāṃ sītā saramāṃ punar abravīt /
Rām, Yu, 27, 14.1 evaṃ bruvāṇaṃ saṃrabdhaṃ ruṣṭaṃ vijñāya rāvaṇam /
Rām, Yu, 28, 6.1 tathā teṣu bruvāṇeṣu rāvaṇāvarajo 'bravīt /
Rām, Yu, 31, 71.1 ityevaṃ paruṣaṃ vākyaṃ bruvāṇe haripuṃgave /
Rām, Yu, 48, 61.1 evaṃ bruvāṇaṃ saṃrabdhaṃ kumbhakarṇam ariṃdamam /
Rām, Yu, 51, 27.1 tam athaivaṃ bruvāṇaṃ tu vacanaṃ dhīradāruṇam /
Rām, Yu, 53, 39.1 evaṃ tasya bruvāṇasya kumbhakarṇasya rākṣasāḥ /
Rām, Yu, 54, 25.1 evaṃ bruvāṇaṃ taṃ śūram aṅgadaṃ kanakāṅgadam /
Rām, Yu, 68, 22.1 iti bruvāṇo hanumān sāyudhair haribhir vṛtaḥ /
Rām, Yu, 75, 23.1 iti bruvāṇaṃ saṃrabdhaṃ paruṣaṃ rāvaṇātmajam /
Rām, Yu, 76, 18.2 ityevaṃ taṃ bruvāṇastu śaravarṣair avākirat //
Rām, Yu, 98, 19.1 bruvāṇo 'pi hitaṃ vākyam iṣṭo bhrātā vibhīṣaṇaḥ /
Rām, Yu, 104, 17.1 evaṃ bruvāṇā rudatī bāṣpagadgadabhāṣiṇī /
Rām, Yu, 105, 11.1 iti bruvāṇaṃ kākutsthaṃ brahmā brahmavidāṃ varaḥ /
Rām, Yu, 107, 24.1 iti bruvāṇaṃ rājānaṃ rāmaḥ prāñjalir abravīt /
Rām, Yu, 115, 46.1 tathā bruvāṇaṃ bharataṃ dṛṣṭvā taṃ bhrātṛvatsalam /
Rām, Utt, 2, 24.1 taṃ bruvāṇaṃ tu tadvākyaṃ rājarṣiṃ dhārmikaṃ tadā /
Rām, Utt, 8, 8.1 devam evaṃ bruvāṇaṃ tu raktāmburuhalocanam /
Rām, Utt, 26, 30.1 evaṃ bruvāṇāṃ rambhāṃ tāṃ dharmārthasahitaṃ vacaḥ /
Rām, Utt, 39, 14.1 teṣām evaṃ bruvāṇānāṃ vānarāṇāṃ ca rakṣasām /
Rām, Utt, 39, 17.1 evaṃ bruvāṇaṃ rājendro hanūmantam athāsanāt /
Rām, Utt, 53, 12.1 taṃ bruvāṇaṃ madhuṃ devaḥ sarvabhūtapatiḥ śivaḥ /
Rām, Utt, 59, 12.1 indram evaṃ bruvāṇaṃ tu māndhātā vākyam abravīt /
Rām, Utt, 60, 13.1 tasmiṃstathā bruvāṇe tu rākṣasaḥ prahasann iva /
Rām, Utt, 61, 3.1 taṃ bruvāṇaṃ tathā vākyaṃ lavaṇaṃ ghoravikramam /
Rām, Utt, 63, 9.1 evaṃ bruvāṇaṃ śatrughnaṃ pariṣvajyedam abravīt /
Rām, Utt, 71, 7.1 tasya tvevaṃ bruvāṇasya mohonmattasya kāminaḥ /
Rām, Utt, 71, 12.1 evaṃ bruvāṇām arajāṃ daṇḍaḥ kāmaśarārditaḥ /
Saundarānanda
SaundĀ, 4, 1.1 munau bruvāṇe 'pi tu tatra dharmaṃ dharmaṃ prati jñātiṣu cādṛteṣu /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 215.1 bruvāṇām ity asaṃbaddham ity enām aham abruvam /
BKŚS, 25, 86.1 evamādi bruvāṇaiva prakhalīkṛtasādhunā /
Daśakumāracarita
DKCar, 2, 2, 228.1 tathā bruvāṇaśca pauramukhyaiḥ sāmarṣaṃ niṣidhyāpavāhito 'bhūt //
DKCar, 2, 6, 264.1 sa dṛṣṭvā mama gṛhiṇyā evaiṣa nūpuraḥ kathamayamupalabdhastvayā iti tam abruvāṇaṃ nirbandhena papraccha //
DKCar, 2, 8, 220.0 avaplutya copavane madanupātināmeṣa panthā dṛśyate iti bruvāṇa eva nālījaṅghasamīkṛtasaikataspṛṣṭapādanyāsayā tamālavīthyā cānuprākāraṃ prācā pratipradhāvitaḥ punar avācocciteṣṭakacitatvād alakṣyapātena pradrutya laṅghitaprākāravaprakhātavalayaḥ tasyāṃ śūnyamaṭhikāyāṃ tūrṇameva praviśya pratimuktapūrvaveṣaḥ saha kumāreṇa matkarmatumularājadvāri duḥkhalabdhavartmā śmaśānoddeśamabhyagām //
Kirātārjunīya
Kir, 3, 30.1 iti bruvāṇena mahendrasūnuṃ maharṣiṇā tena tirobabhūve /
Kāmasūtra
KāSū, 6, 2, 4.4 tasmin bruvāṇe vākyārthagrahaṇam /
Kātyāyanasmṛti
KātySmṛ, 1, 406.1 uktvānyathā bruvāṇāś ca daṇḍyāḥ syur vākchalānvitāḥ //
Liṅgapurāṇa
LiPur, 1, 20, 42.2 evaṃ bruvāṇaṃ deveśaṃ lokayātrānugaṃ tataḥ //
Matsyapurāṇa
MPur, 26, 19.1 ārṣaṃ dharmaṃ bruvāṇo'haṃ devayāni yathā tvayā /
MPur, 38, 12.2 evaṃ bruvāṇaṃ nṛpatiṃ yayātimathāṣṭakaḥ punarevānvapṛcchat /
MPur, 41, 18.2 bruvāṇamevaṃ nṛpatiṃ yayātiṃ nṛpottamo vasumānabravīt tam //
MPur, 47, 190.1 śrutvā tathā bruvāṇaṃ taṃ saṃbhrāntāste tadābhavan /
MPur, 47, 209.1 evaṃ bruvāṇaṃ śukraṃ tu bāṣpasaṃdigdhayā girā /
Nāradasmṛti
NāSmṛ, 1, 3, 2.2 bruvāṇas tv anyathā sabhyas tad evobhayam āpnuyāt //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 1.2 iti bruvāṇaṃ saṃstūya munīnāṃ dīrghasattriṇām /
BhāgPur, 3, 7, 1.2 evaṃ bruvāṇaṃ maitreyaṃ dvaipāyanasuto budhaḥ /
BhāgPur, 3, 13, 5.2 iti bruvāṇaṃ viduraṃ vinītaṃ sahasraśīrṣṇaś caraṇopadhānam /
BhāgPur, 3, 23, 9.1 evaṃ bruvāṇam abalākhilayogamāyāvidyāvicakṣaṇam avekṣya gatādhir āsīt /
BhāgPur, 4, 16, 1.2 iti bruvāṇaṃ nṛpatiṃ gāyakā municoditāḥ /
BhāgPur, 4, 21, 45.2 iti bruvāṇaṃ nṛpatiṃ pitṛdevadvijātayaḥ /
Bhāratamañjarī
BhāMañj, 1, 45.1 dakṣiṇāmāharāmīti bruvāṇamiti taṃ guruḥ /
BhāMañj, 1, 183.2 iti bruvāṇaṃ sacivāstakṣakastamaveṣṭayat //
BhāMañj, 1, 191.2 iti bruvāṇe bhūpāle khaṃ prāpte ca śatakratau //
BhāMañj, 1, 356.1 iti bruvāṇaṃ taṃ śakraḥ patetyāhoccayā girā /
BhāMañj, 1, 444.2 iti bruvāṇaṃ gāṅgeyaṃ dāśarājo 'bravītpunaḥ //
BhāMañj, 1, 470.1 iti bruvāṇā bhīṣmeṇa tathetyabhihitādarāt /
BhāMañj, 1, 797.2 bruvāṇaḥ krodhatāmrākṣo dhikkrūrānrākṣasāniti //
BhāMañj, 1, 819.1 iti bruvāṇaṃ taṃ bhāryā provāca dhṛtiśālinī /
BhāMañj, 1, 1348.2 iti bruvāṇe sānande pāṇḍave sajanārdane //
BhāMañj, 5, 102.1 iti bruvāṇe gāṅgeye karṇaḥ kopādabhāṣata /
BhāMañj, 5, 280.1 iti bruvāṇaṃ rājānamavadanmadhusūdanaḥ /
BhāMañj, 5, 304.1 iti bruvāṇaṃ rājānaṃ praśaṃsati pitāmahe /
BhāMañj, 5, 478.1 iti bruvāṇāmāmantrya tāṃ pāṇḍutanayānprati /
BhāMañj, 6, 49.1 iti bruvāṇaḥ pārthena sthitaprajñasya lakṣaṇam /
BhāMañj, 6, 218.1 iti bruvāṇaṃ rājānamuvāca madhusūdanaḥ /
BhāMañj, 6, 496.1 iti bruvāṇo bhīṣmeṇa so 'nujñāto varūthinīm /
BhāMañj, 7, 38.1 iti bruvāṇe vailakṣyādācārye rājasaṃnidhau /
BhāMañj, 7, 384.1 iti bruvāṇaṃ śaineyo manomārutaraṃhasā /
BhāMañj, 7, 491.1 iti bruvāṇe rādheye bhīmaṃ kṛcchradaśāśritam /
BhāMañj, 7, 763.1 iti bruvāṇau saṃrambhāttau mitho hantumudyatau /
BhāMañj, 7, 773.1 iti bruvāṇe saṃrambhātsāvegaṃ kaiṭabhadviṣi /
BhāMañj, 8, 54.1 iti bruvāṇaṃ rādheyaṃ karṇaṃ madrādhipo 'bravīt /
BhāMañj, 8, 136.2 iti bruvāṇaṃ bībhatsuṃ moghasaṃkalpaduḥkhitaḥ //
BhāMañj, 11, 50.2 iti bruvāṇānkhaḍgena drauṇiścicheda tānkrudhā //
BhāMañj, 11, 86.1 iti bruvāṇe govinde pārthāstre jvalite bhuvi /
BhāMañj, 13, 59.2 iti bruvāṇaṃ rājānamabhyadhānmārutātmajaḥ //
BhāMañj, 13, 179.1 iti bruvāṇo bhagavānrājñā pṛṣṭo muniḥ punaḥ /
BhāMañj, 13, 193.1 iti bruvāṇe cārvāke viṣaṇṇe ca yudhiṣṭhire /
BhāMañj, 13, 333.1 iti bruvāṇaṃ nṛpatiṃ sa tatyāja niśācaraḥ /
BhāMañj, 13, 416.1 iti bruvāṇaṃ taṃ sarve vijñāya dṛḍhaniścayam /
BhāMañj, 13, 547.1 iti bruvāṇaṃ mārjāraṃ dṛṣṭvā bhakṣaṇadīkṣitam /
BhāMañj, 13, 568.1 iti bruvāṇā sā rājñā prārthitāpi punaḥ punaḥ /
BhāMañj, 13, 808.1 iti bruvāṇo vipreṇābhyarthito 'pi sakṛnnṛpaḥ /
BhāMañj, 13, 921.1 iti bruvāṇāṃ tāṃ śakraḥ prāpya prāyāttriviṣṭapam /
BhāMañj, 13, 1235.1 iti bruvāṇe bahuśaḥ kopādvyādhe bhujaṅgamam /
BhāMañj, 13, 1259.1 iti bruvāṇaḥ sa tayā vārito 'pyaparairvaraiḥ /
BhāMañj, 13, 1546.1 iti bruvāṇaḥ kṛṣṇasya daśā vidhvastapātakaḥ /
BhāMañj, 13, 1612.2 iti teṣu bruvāṇeṣu hasanprāha śunaḥsakhaḥ //
BhāMañj, 14, 193.1 iti bruvāṇaḥ pṛṣṭo 'sau viprairvismayanirbharaiḥ /
BhāMañj, 15, 31.1 iti bruvāṇamasakṛnnivārya pavanātmajam /
BhāMañj, 17, 19.2 iti bruvāṇo bhūpālo jagāmaivāviluptadhīḥ //
BhāMañj, 18, 6.1 iti rājño bruvāṇasya devadūtaṃ surāstataḥ /
Mukundamālā
MukMā, 1, 20.1 tattvaṃ bruvāṇāni paraṃ parasmādaho kṣarantīva sudhāṃ padāni /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 5.0 tataś ca sṛṣṭisaṃhārau jagato na sambhavata iti bruvāṇaḥ sarvajñatām eva jahyāt //
Narmamālā
KṣNarm, 1, 60.1 iti bruvāṇamasakṛtkarṇe vihitasaṃvidam /
KṣNarm, 3, 92.1 iti bruvāṇe tanmitre taiḥ śiṣyaiḥ sahite gurau /
Skandapurāṇa
SkPur, 20, 67.2 tamevaṃvādinaṃ matvā bruvāṇaṃ śuddhayā girā /
Śukasaptati
Śusa, 10, 3.3 patirapi kimidamiti bruvāṇo 'tyādarāt śṛṅgāradevyā uktaḥ yattvayā etāni jhiṇṭāni devyā upavanādānītāni tata iyaṃ grahilā saṃjātā /
Kokilasaṃdeśa
KokSam, 1, 29.1 pakṣisvānaiḥ paṭumadakalaiḥ svāgatāni bruvāṇā vyākīrṇārghyāḥ kusumamadhubhirvījayantaḥ pravālaiḥ /