UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12082
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athāto devayajanāni // (1)
Par.?
ātmā devayajanam // (2)
Par.?
śraddhā devayajanam // (3)
Par.?
ṛtvijo devayajanam // (4)
Par.?
bhaumaṃ devayajanam // (5)
Par.?
tad vā etad ātmā devayajanaṃ yad upavyāyacchamāno vānupavyāyacchamāno vā śarīram adhivasati // (6)
Par.?
etaṃ yajantaḥ // (9)
Par.?
etad devayajanam // (10)
Par.?
athaitacchraddhā devayajanam // (11)
Par.?
yadaiva kadācid ādadhyāt // (12)
Par.?
śraddhā tv evainaṃ nātīyāt // (13)
Par.?
tad devayajanam // (14)
Par.?
athaitad ṛtvijo devayajanam // (15)
Par.?
yatra kvacid brāhmaṇo vidyāvān mantreṇa karoti tad devayajanam // (16)
Par.?
athaitad bhaumaṃ devayajanam // (17)
Par.?
yatrāpas tiṣṭhanti yatra syandanti pra tad vahanty udvahanti tad devayajanam // (18)
Par.?
yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇaṃ samaṃ samāstīrṇam iva bhavati yasya śvabhra ūrmo vṛkṣaḥ parvato nadī panthā vā purastāt syāt // (19)
Par.?
na devayajanamātraṃ purastāt paryavaśiṣyet // (20)
Par.?
nottarato 'gneḥ paryupasīderann iti brāhmaṇam // (21)
Par.?
Duration=0.19474697113037 secs.