Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 12, 5.7 pitā cāsya tad ākhyānaṃ pṛṣṭaḥ sarvaṃ nyavedayat /
MBh, 1, 53, 17.2 abhigamyopasaṃgṛhya yathāvṛttaṃ nyavedayat //
MBh, 1, 54, 13.2 pitāmahāya kṛṣṇāya tadarhāya nyavedayat //
MBh, 1, 57, 34.2 tasmād vimokṣaṇāt prītā nadī rājñe nyavedayat /
MBh, 1, 57, 36.1 vasoḥ patnī tu girikā kāmāt kāle nyavedayat /
MBh, 1, 100, 28.3 kṛṣṇadvaipāyano 'pyetat satyavatyai nyavedayat /
MBh, 1, 117, 18.3 bhīṣmo rājyaṃ ca rāṣṭraṃ ca maharṣibhyo nyavedayat //
MBh, 1, 119, 43.4 guruśikṣārtham anvicchan gautamaṃ tān nyavedayat /
MBh, 1, 122, 23.4 hetum āgamane tasya droṇaḥ sarvaṃ nyavedayat //
MBh, 1, 130, 1.14 nirjitya pararāṣṭrāṇi pāṇḍur mahyaṃ nyavedayat /
MBh, 1, 152, 7.2 balīvardau ca śakaṭaṃ brāhmaṇāya nyavedayat /
MBh, 1, 162, 17.2 vasiṣṭho 'ham iti prītyā sa cātmānaṃ nyavedayat //
MBh, 1, 200, 10.2 prādād yudhiṣṭhiro dhīmān rājyaṃ cāsmai nyavedayat //
MBh, 1, 212, 1.37 kathāṃ dharmasamāyuktāṃ vṛṣṇivīre nyavedayat /
MBh, 2, 3, 34.2 niṣṭhitāṃ dharmarājāya mayo rājñe nyavedayat //
MBh, 2, 17, 10.2 sa nṛpo rājyasahitaṃ putraṃ cāsmai nyavedayat //
MBh, 2, 29, 18.2 tato mādrīsutaḥ śrīmān dhanaṃ tasmai nyavedayat //
MBh, 2, 48, 27.2 baliṃ ca kṛtsnam ādāya pāṇḍavebhyo nyavedayat //
MBh, 3, 47, 7.2 bāṇair unmathya vidhivad brāhmaṇebhyo nyavedayat //
MBh, 3, 50, 31.2 punar āgamya niṣadhān nale sarvaṃ nyavedayat //
MBh, 3, 56, 12.1 tataḥ sūta upāgamya damayantyai nyavedayat /
MBh, 3, 57, 6.2 nyavedayad bhīmasutā na ca tat pratyanandata //
MBh, 3, 57, 19.2 nyavedayad aśeṣeṇa nalāmātyeṣu mukhyaśaḥ //
MBh, 3, 72, 30.1 tataḥ sā keśinī gatvā damayantyai nyavedayat /
MBh, 3, 73, 7.1 sā tat sarvaṃ yathāvṛttaṃ damayantyai nyavedayat /
MBh, 3, 74, 1.3 āgatya keśinī kṣipraṃ damayantyai nyavedayat //
MBh, 3, 96, 5.2 tata āyavyayau pūrṇau tasmai rājā nyavedayat /
MBh, 3, 96, 10.2 tata āyavyayau pūrṇau tābhyāṃ rājā nyavedayat /
MBh, 3, 96, 16.2 tata āyavyayau pūrṇau teṣāṃ rājā nyavedayat /
MBh, 3, 106, 4.2 sagarāntikam āgacchat tacca tasmai nyavedayat //
MBh, 3, 106, 22.2 praṇamya śirasā bhūmau kāryam asmai nyavedayat //
MBh, 3, 106, 30.2 mūrdhni tenāpyupāghrātas tasmai sarvaṃ nyavedayat //
MBh, 3, 204, 13.2 tatas taṃ brāhmaṇaṃ tābhyāṃ dharmavyādho nyavedayat /
MBh, 3, 228, 2.2 samīpasthās tadā gāvo dhṛtarāṣṭre nyavedayat //
MBh, 3, 239, 25.2 dānavānāṃ muhūrtācca tam ānītaṃ nyavedayat //
MBh, 3, 242, 1.3 viduraś ca mahāprājño dhārtarāṣṭre nyavedayat //
MBh, 3, 242, 16.2 dūtaścāpi yathāvṛttaṃ dhārtarāṣṭre nyavedayat //
MBh, 3, 279, 7.2 satyavantaṃ samuddiśya sarvam eva nyavedayat //
MBh, 3, 286, 17.3 tataḥ sūryāya japyānte karṇaḥ svapnaṃ nyavedayat //
MBh, 3, 288, 16.2 haṃsacandrāṃśusaṃkāśaṃ gṛham asya nyavedayat //
MBh, 3, 289, 7.1 kṛtam eva ca tat sarvaṃ pṛthā tasmai nyavedayat /
MBh, 4, 1, 4.2 araṇīsahitaṃ tasmai brāhmaṇāya nyavedayat //
MBh, 5, 162, 5.2 tatastat saṃjayastasmai sarvam eva nyavedayat /
MBh, 5, 174, 18.2 sā ca tasmai yathāvṛttaṃ vistareṇa nyavedayat //
MBh, 5, 190, 14.2 dhātrīṇāṃ ca sakhīnāṃ ca vrīḍamānā nyavedayat /
MBh, 5, 192, 26.1 tataḥ śikhaṇḍī tat sarvam akhilena nyavedayat /
MBh, 7, 56, 4.2 alaṃkṛtyopahāraṃ taṃ naiśam asmai nyavedayat //
MBh, 7, 58, 31.3 nyavedayaddhṛṣīkeśam upayātaṃ mahātmane //
MBh, 7, 59, 2.3 tataḥ kṣattā prakṛtayo nyavedayad upasthitāḥ //
MBh, 7, 78, 22.2 nyavedayat keśavāya vismitaḥ śvetavāhanaḥ //
MBh, 7, 87, 59.2 nyavedayad rathaṃ yuktaṃ vāsavasyeva mātaliḥ //
MBh, 8, 26, 7.2 vidhivat kalpitaṃ bhartre jayety uktvā nyavedayat //
MBh, 9, 28, 80.1 etam arthaṃ mahābāhur ubhayoḥ sa nyavedayat /
MBh, 9, 42, 33.2 pitāmahāya saṃtapta evam arthaṃ nyavedayat //
MBh, 9, 62, 30.2 nyavedayad rathaṃ sajjaṃ keśavāya mahātmane //
MBh, 10, 8, 78.2 śūrān saṃpatataścānyān kālarātryai nyavedayat //
MBh, 12, 2, 21.1 tad ajñānakṛtaṃ matvā brāhmaṇāya nyavedayat /
MBh, 12, 49, 14.2 bhartur vākyād athāvyagrā mātre hṛṣṭā nyavedayat //
MBh, 12, 122, 8.1 vasuhomo 'pi rājño vai gām arghyaṃ ca nyavedayat /
MBh, 12, 124, 6.2 duryodhanastadāsīnaḥ sarvaṃ pitre nyavedayat //
MBh, 12, 126, 24.2 āraṇyakena vidhinā rājñe sarvaṃ nyavedayat //
MBh, 12, 313, 5.2 pādyaṃ nivedya prathamam arghyaṃ gāṃ ca nyavedayat /
MBh, 13, 41, 29.2 rakṣitāṃ gurave bhāryāṃ nyavedayad aninditām //
MBh, 13, 52, 14.1 pragṛhya rājā bhṛṅgāraṃ pādyam asmai nyavedayat /
MBh, 13, 53, 14.2 siddham annam iti prahvo nirvikāro nyavedayat //
MBh, 13, 69, 7.2 nṛgastadātmānam atho nyavedayat purātanaṃ yajñasahasrayājinam //
MBh, 13, 70, 13.2 anvarthaṃ taṃ pitur madhye maharṣīṇāṃ nyavedayat //
MBh, 13, 103, 30.2 jagāma brahmasadanaṃ brahmaṇe ca nyavedayat //
MBh, 14, 6, 14.2 vipralambham upādhyāyāt sarvam eva nyavedayat //
MBh, 14, 71, 8.2 nyavedayad ameyātmā kṛṣṇadvaipāyanāya vai //
Rāmāyaṇa
Rām, Bā, 1, 63.2 nyavedayad ameyātmā dṛṣṭā sīteti tattvataḥ //
Rām, Bā, 35, 5.2 nikhilena kathāṃ sarvām ṛṣimadhye nyavedayat //
Rām, Bā, 40, 23.2 nyavedayad yathāvṛttaṃ suparṇavacanaṃ tathā //
Rām, Bā, 45, 10.2 nyavedayat sahasrākṣo yac cānyad api kāṅkṣitam //
Rām, Bā, 47, 7.1 tasya tad vacanaṃ śrutvā yathāvṛttaṃ nyavedayat /
Rām, Bā, 49, 22.2 nyavedayan mahātmānau putrau daśarathasya tau //
Rām, Ay, 72, 7.2 gṛhītvākaruṇāṃ kubjāṃ śatrughnāya nyavedayat //
Rām, Ay, 107, 22.2 bharataḥ śāsanaṃ sarvaṃ pādukābhyāṃ nyavedayat //
Rām, Ay, 111, 14.1 nyavedayat tataḥ sarvaṃ sītā rāmāya maithilī /
Rām, Ār, 4, 23.2 śarabhaṅgaś ca tat sarvaṃ rāghavāya nyavedayat //
Rām, Su, 33, 33.2 lakṣmaṇo vānarendrāya sugrīvāya nyavedayat //
Rām, Su, 33, 41.2 rāghavaḥ sahasaumitriḥ sugrīve sa nyavedayat //
Rām, Su, 55, 24.2 dṛṣṭā devīti vikrāntaḥ saṃkṣepeṇa nyavedayat //
Rām, Su, 62, 38.2 niyatām akṣatāṃ devīṃ rāghavāya nyavedayat //
Rām, Yu, 23, 34.2 nyavedayad anuprāptaṃ prahastaṃ vāhinīpatim //
Rām, Yu, 36, 42.2 pṛcchate ca yathāvṛttaṃ pitre sarvaṃ nyavedayat //
Rām, Yu, 74, 3.2 tejasvī rāvaṇabhrātā lakṣmaṇāya nyavedayat //
Rām, Yu, 100, 17.1 sa tān gṛhītvā durdharṣo rāghavāya nyavedayat /
Rām, Yu, 102, 15.2 praṇataśca prahṛṣṭaśca prāptāṃ sītāṃ nyavedayat //
Rām, Yu, 116, 53.2 purohitāya śreṣṭhāya suhṛdbhyaś ca nyavedayat //
Rām, Utt, 11, 24.2 daśagrīvavacaḥ sarvaṃ vitteśāya nyavedayat //
Rām, Utt, 11, 38.1 prahastastu daśagrīvaṃ gatvā sarvaṃ nyavedayat /
Rām, Utt, 53, 19.2 śūlaṃ niveśya lavaṇe varaṃ tasmai nyavedayat //
Rām, Utt, 57, 25.1 sa mānuṣam atho māṃsaṃ pārthivāya nyavedayat /
Rām, Utt, 74, 1.2 dvāḥsthaḥ kumārāvāhūya rāghavāya nyavedayat //
Rām, Utt, 95, 9.2 iti buddhyā viniścitya rāghavāya nyavedayat //
Agnipurāṇa
AgniPur, 15, 9.2 hastināpuramāgatya pārthaḥ sarvaṃ nyavedayat //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 34.1 sa kadācid dvijādibhyaḥ saviṣādo nyavedayat /
BKŚS, 11, 64.1 atha praviśya saṃbhrāntā pratīhārī nyavedayat /
BKŚS, 12, 83.1 athāsyai gaṇikādhyakṣo rājādeśaṃ nyavedayat /
BKŚS, 14, 67.2 amuṣmin mallikāgulma iti tebhyo nyavedayat //
BKŚS, 18, 74.2 sāpi pratyupakārāya svaśarīraṃ nyavedayat //
BKŚS, 18, 230.2 antaḥkakṣāntarasthāya mātulāya nyavedayat //
BKŚS, 22, 6.2 bhavantaḥ ke kuto veti tataḥ so 'pi nyavedayat //
BKŚS, 22, 301.2 vivāhādiyathāvṛttam ātmavṛttaṃ nyavedayat //
BKŚS, 26, 28.2 etadālāpam ākarṇya rājapatnyai nyavedayat //
Daśakumāracarita
DKCar, 2, 3, 51.1 sā tathā iti rājakulamupasaṃkramya pratinivṛttā māmekānte nyavedayat vatsa darśito 'sau citrapaṭastasyai mattakāśinyai //
Kūrmapurāṇa
KūPur, 1, 22, 39.1 gatvā kaṇvāśramaṃ bhītyā tasmai sarvaṃ nyavedayat /
KūPur, 1, 38, 32.2 meroḥ pūrveṇa yad varṣaṃ bhadrāśvāya nyavedayat /
Liṅgapurāṇa
LiPur, 1, 47, 10.1 varṣaṃ mālyavataṃ cāpi bhadrāśvasya nyavedayat /
LiPur, 1, 47, 23.2 himādrerdakṣiṇaṃ varṣaṃ bharatāya nyavedayat //
LiPur, 2, 5, 18.1 sā prabuddhā phalaṃ dṛṣṭvā bhartre sarvaṃ nyavedayat /
Matsyapurāṇa
MPur, 154, 122.2 yathārhaṃ cārghyapādyaṃ ca śailastasmai nyavedayat //
MPur, 156, 38.2 aparicchinnatattvārthā śailaputryai nyavedayat //
Viṣṇupurāṇa
ViPur, 4, 4, 47.1 bhūyaś ca sūdaveṣaṃ kṛtvā rājājñayā mānuṣaṃ māṃsaṃ saṃskṛtya rājñe nyavedayat //
ViPur, 5, 24, 7.1 ānīya cograsenāya dvāravatyāṃ nyavedayat /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 41.2 nyavedayat taṃ priyāyai śocantyā ātmajān hatān //
BhāgPur, 1, 18, 40.2 kena vā te 'pakṛtam ityuktaḥ sa nyavedayat //
Bhāratamañjarī
BhāMañj, 1, 38.2 apūpaṃ gurave taṃ ca sāmṛtaṃ sa nyavedayat //
BhāMañj, 1, 329.2 samāhūya svasaṃkalpaṃ vivāhāya nyavedayat //
BhāMañj, 1, 344.2 gatvā piturgṛhaṃ sarvaṃ devayānī nyavedayat //
BhāMañj, 1, 943.2 svaniścitāṃ samādāya muniḥ kanyāṃ nyavedayat //
BhāMañj, 5, 464.2 nyavedayadasaṃrambhāt kṛṣṇāyākṛṣṇakarmaṇe //
BhāMañj, 5, 513.2 nyavedayatkauravāṇāmabhiprāyaṃ durantaram //
BhāMañj, 5, 556.2 gatvā taddhārtarāṣṭrāya rājamadhye nyavedayat //
BhāMañj, 5, 643.2 striyaṃ duḥkhārditā pitre dūtyā sarvaṃ nyavedayat //
BhāMañj, 5, 651.2 pitre svapuramāsādya vṛttāntaṃ svaṃ nyavedayat //
BhāMañj, 7, 244.2 bhīto duryodhanāyaitya saindhavastannyavedayat //
BhāMañj, 7, 271.2 jayadrathaṃ vṛtaṃ vīraiḥ sūcīpāśe nyavedayat //
BhāMañj, 7, 491.2 vilokya dūrātkaṃsāriḥ phalguṇāya nyavedayat //
BhāMañj, 7, 740.2 tatpreritaḥ pitṛvadhaṃ gautamo 'smai nyavedayat //
BhāMañj, 8, 2.2 rājñe nyavedayadyuddhamāścaryaṃ karṇapārthayoḥ //
BhāMañj, 9, 2.2 yuddhaṃ nyavedayadrājñe punarabhyetya saṃjayaḥ //
BhāMañj, 10, 30.2 khinnā nyavedayatpitre tacchāpātso 'bhavatkṣayī //
BhāMañj, 13, 28.1 śrutvaitaccakitaḥ karṇo nijaṃ tasmai nyavedayat /
BhāMañj, 13, 466.2 duryodhanaḥ purā pitre dyūte kāmaṃ nyavedayat //
BhāMañj, 13, 663.2 tadeva nārado gatvā pavanāya nyavedayat //
BhāMañj, 13, 831.2 nivṛttadharmāya guruḥ śiṣyāyeti nyavedayat //
BhāMañj, 13, 1051.2 pinākine dasyuvṛttaṃ vayasyāya nyavedayat //
BhāMañj, 13, 1144.2 adhyāpayantamabhyetya svavṛttāntaṃ nyavedayat //
BhāMañj, 13, 1277.1 varamevaṃ samāsādya hṛṣṭā mātre nyavedayat /
BhāMañj, 13, 1481.1 tacchrutvā duḥkhito 'bhyetya gurave sa nyavedayat /
BhāMañj, 14, 25.2 bravīthā nārado mahyaṃ tvāmihasthaṃ nyavedayat //
BhāMañj, 16, 67.1 duḥkhānnyavedayattasmai ghoraṃ vṛṣṇikulakṣayam /
Kathāsaritsāgara
KSS, 1, 2, 62.1 āgatyaiva ca vṛttāntaṃ sarvaṃ mahyaṃ nyavedayat /
KSS, 1, 4, 16.2 tacchrutvā sā gatā sakhyā mātuḥ sarvaṃ nyavedayat //
KSS, 1, 5, 117.2 na me 'parādha ityuktvā cāṇakyāya nyavedayat //
KSS, 2, 2, 177.2 ārabhya nijavṛttāntaṃ pitṛvyāya nyavedayat //
KSS, 2, 3, 19.1 ityuktvā preṣitastena dūto gatvā nyavedayat /
KSS, 2, 4, 119.2 vibhīṣaṇāya prabhave yathādṛṣṭaṃ nyavedayat //
KSS, 2, 6, 7.2 tattadvāsavadattāyai pratīhāro nyavedayat //
KSS, 3, 3, 24.2 akālāśanipātograṃ svavṛttāntaṃ nyavedayat //
KSS, 3, 4, 195.2 tathaiva gatvā rājñe ca sa samagraṃ nyavedayat //
KSS, 3, 5, 83.1 tacca vijñāya sa jñānaliṅgī cāro nyavedayat /
KSS, 3, 6, 80.2 śāpabhītyā praṇamyāsmai devakāryaṃ nyavedayat //
KSS, 3, 6, 182.2 kālarātrikṛtaṃ sarvaṃ svavṛttāntaṃ nyavedayat //
KSS, 4, 2, 97.2 matpitre sa bahusvarṇalakṣamūlyaṃ nyavedayat //
KSS, 4, 2, 172.2 upagamya tam evārthaṃ svapitṛbhyāṃ nyavedayat //
KSS, 5, 1, 8.2 etacca kṣipram abhyetya nārado me nyavedayat //
KSS, 5, 3, 263.1 tad dṛṣṭvā ca sa gatvaiva dāśaputryai nyavedayat /
KSS, 6, 1, 194.2 vaṇigvadhūnanāndus tadyathāvastu nyavedayat //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 11.1 bhṛgor āśramam āsādya sarvaṃ tasmai nyavedayat /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 76.2 nyavedayacca tadrājyamātmānaṃ bāndhavaiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 84, 20.2 cakāra kuśalapraśnaṃ svasvarūpaṃ nyavedayat //
SkPur (Rkh), Revākhaṇḍa, 97, 94.2 āsanāni dadau bhaktyā pādyamarghaṃ nyavedayat //