UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Ṛbhus
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10001
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ayaṃ devāya janmane stomo viprebhir āsayā / (1.1)
Par.?
akāri ratnadhātamaḥ // (1.2)
Par.?
ya indrāya vacoyujā tatakṣur manasā harī / (2.1)
Par.?
śamībhir yajñam āśata // (2.2)
Par.?
takṣan nāsatyābhyām parijmānaṃ sukhaṃ ratham / (3.1)
Par.?
takṣan dhenuṃ sabardughām // (3.2)
Par.?
yuvānā pitarā punaḥ satyamantrā ṛjūyavaḥ / (4.1)
Par.?
ṛbhavo viṣṭy akrata // (4.2)
Par.?
saṃ vo madāso agmatendreṇa ca marutvatā / (5.1) Par.?
ādityebhiś ca rājabhiḥ // (5.2)
Par.?
uta tyaṃ camasaṃ navaṃ tvaṣṭur devasya niṣkṛtam / (6.1)
Par.?
akarta caturaḥ punaḥ // (6.2)
Par.?
te no ratnāni dhattana trir ā sāptāni sunvate / (7.1)
Par.?
ekam ekaṃ suśastibhiḥ // (7.2)
Par.?
adhārayanta vahnayo 'bhajanta sukṛtyayā / (8.1)
Par.?
bhāgaṃ deveṣu yajñiyam // (8.2)
Par.?
Duration=0.18763303756714 secs.