Occurrences

Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kaṭhopaniṣad
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 4, 23, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemaṃ dvādaśāham apaśyad ātmana evāṅgeṣu ca prāṇeṣu ca tam ātmana evāṅgebhyaś ca prāṇebhyaś ca dvādaśadhā niramimīta tam āharat tenāyajata tato vai so 'bhavad ātmanā pra prajayā paśubhir ajāyata //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 7, 32, 1.0 atha yad audumbarāṇy ūrjo vā eṣo 'nnādyād vanaspatir ajāyata yad udumbaro bhaujyaṃ vā etad vanaspatīnām ūrjam evāsmiṃs tad annādyaṃ ca bhaujyaṃ ca vanaspatīnāṃ kṣatre dadhāti //
AB, 7, 32, 2.0 atha yad āśvatthāni tejaso vā eṣa vanaspatir ajāyata yad aśvatthaḥ sāmrājyaṃ vā etad vanaspatīnām teja evāsmiṃs tat sāmrājyaṃ ca vanaspatīnāṃ kṣatre dadhāti //
AB, 7, 32, 3.0 atha yat plākṣāṇi yaśaso vā eṣa vanaspatir ajāyata yat plakṣaḥ svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yaśa evāsmiṃs tat svārājyavairājye ca vanaspatīnāṃ kṣatre dadhāti //
Aitareyopaniṣad
AU, 1, 3, 2.2 tābhyo 'bhitaptābhyo mūrtir ajāyata /
AU, 1, 3, 2.3 yā vai sā mūrtir ajāyatānnaṃ vai tat //
Atharvaveda (Paippalāda)
AVP, 4, 1, 9.1 hiraṇya ulba āsīd yo agre vatso ajāyata /
AVP, 4, 13, 2.1 sadānvāghnī prathamā pṛśniparṇy ajāyata /
AVP, 5, 27, 8.1 yad asya pāre tamasaḥ śukraṃ jyotir ajāyata /
AVP, 12, 22, 14.2 tato hiraṇyayo bindus tato darbho ajāyata //
Atharvaveda (Śaunaka)
AVŚ, 2, 25, 2.1 sahamāneyaṃ prathamā pṛśniparṇy ajāyata /
AVŚ, 6, 34, 5.1 yo asya pāre rajasaḥ śukro agnir ajāyata /
AVŚ, 6, 39, 3.1 yaśā indro yaśā agnir yaśāḥ somo ajāyata /
AVŚ, 6, 58, 3.1 yaśā indro yaśā agnir yaśāḥ somo ajāyata /
AVŚ, 10, 4, 7.1 idaṃ paidvo ajāyatedam asya parāyaṇam /
AVŚ, 10, 10, 18.2 vaśāyā yajña āyudhaṃ tataś cittam ajāyata //
AVŚ, 10, 10, 19.2 tatas tvaṃ jajñiṣe vaśe tato hotājāyata //
AVŚ, 11, 8, 8.1 kuta indraḥ kutaḥ somaḥ kuto agnir ajāyata /
AVŚ, 11, 8, 8.2 kutas tvaṣṭā samabhavat kuto dhātājāyata //
AVŚ, 11, 8, 9.1 indrād indraḥ somāt somo agner agnir ajāyata /
AVŚ, 11, 8, 9.2 tvaṣṭā ha jajñe tvaṣṭur dhātur dhātājāyata //
AVŚ, 12, 1, 57.1 aśva iva rajo dudhuve vi tān janān ya ākṣiyan pṛthivīṃ yād ajāyata /
AVŚ, 12, 4, 24.1 devā vaśām ayācan yasminn agre ajāyata /
AVŚ, 13, 1, 48.2 tasmādghraṃsas tasmāddhimas tasmād yajño 'jāyata //
AVŚ, 13, 1, 55.1 sa yajñaḥ prathamo bhūto bhavyo ajāyata /
AVŚ, 13, 3, 26.1 kṛṣṇāyāḥ putro arjuno rātryā vatso 'jāyata /
AVŚ, 13, 4, 29.0 sa vā ahno 'jāyata tasmād ahar ajāyata //
AVŚ, 13, 4, 29.0 sa vā ahno 'jāyata tasmād ahar ajāyata //
AVŚ, 13, 4, 30.0 sa vai rātryā ajāyata tasmād rātrir ajāyata //
AVŚ, 13, 4, 30.0 sa vai rātryā ajāyata tasmād rātrir ajāyata //
AVŚ, 13, 4, 31.0 sa vā antarikṣād ajāyata tasmād antarikṣam ajāyata //
AVŚ, 13, 4, 31.0 sa vā antarikṣād ajāyata tasmād antarikṣam ajāyata //
AVŚ, 13, 4, 32.0 sa vai vāyor ajāyata tasmād vāyur ajāyata //
AVŚ, 13, 4, 32.0 sa vai vāyor ajāyata tasmād vāyur ajāyata //
AVŚ, 13, 4, 33.0 sa vai divo 'jāyata tasmād dyaur adhi ajāyata //
AVŚ, 13, 4, 33.0 sa vai divo 'jāyata tasmād dyaur adhi ajāyata //
AVŚ, 13, 4, 34.0 sa vai digbhyo 'jāyata tasmād diśo 'jāyanta //
AVŚ, 13, 4, 35.0 sa vai bhūmer ajāyata tasmād bhūmir ajāyata //
AVŚ, 13, 4, 35.0 sa vai bhūmer ajāyata tasmād bhūmir ajāyata //
AVŚ, 13, 4, 36.0 sa vā agner ajāyata tasmād agnir ajāyata //
AVŚ, 13, 4, 36.0 sa vā agner ajāyata tasmād agnir ajāyata //
AVŚ, 13, 4, 37.0 sa vā adbhyo 'jāyata tasmād āpo 'jāyanta //
AVŚ, 13, 4, 38.0 sa vā ṛgbhyo 'jāyata tasmād ṛco 'jāyanta //
AVŚ, 13, 4, 39.0 sa vai yajñād ajāyata tasmād yajño 'jāyata //
AVŚ, 13, 4, 39.0 sa vai yajñād ajāyata tasmād yajño 'jāyata //
AVŚ, 15, 8, 1.0 so 'rajyata tato rājanyo 'jāyata //
AVŚ, 18, 1, 21.2 yadī viśo vṛṇate dasmam āryā agniṃ hotāram adha dhīr ajāyata //
Bhāradvājagṛhyasūtra
BhārGS, 3, 9, 2.2 tato rātrir ajāyata tataḥ samudro arṇavaḥ /
BhārGS, 3, 9, 2.3 samudrād arṇavād adhi saṃvatsaro ajāyata /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 4.9 tata ekaśapham ajāyata /
BĀU, 1, 5, 12.5 tataḥ prāṇo 'jāyata /
Chāndogyopaniṣad
ChU, 3, 1, 3.2 tasyābhitaptasya yaśas teja indriyaṃ vīryam annādyaṃ raso 'jāyata //
ChU, 3, 2, 2.2 tasya abhitaptasya yaśas teja indriyaṃ vīryam annādyaṃ raso 'jāyata //
ChU, 3, 3, 2.2 tasyābhitaptasya yaśas teja indriyaṃ vīryam annādyaṃ raso 'jāyata //
ChU, 3, 4, 2.2 tasyābhitaptasya yaśas teja indriyaṃ vīryam annādyaṃ raso 'jāyata //
ChU, 3, 5, 2.2 tasyābhitaptasya yaśas teja indriyaṃ vīryam annādyaṃ raso 'jāyata //
ChU, 3, 19, 3.1 atha yat tad ajāyata so 'sāv ādityaḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 56, 5.3 samāḥ sahasraṃ saptatīs tato 'jāyata paśyata iti //
JUB, 1, 56, 6.2 eṣa eva tad ajāyata /
Jaiminīyabrāhmaṇa
JB, 3, 346, 7.0 tata odano 'jāyata //
JB, 3, 346, 13.0 dvitīyaṃ jyāyo 'nnādyam ajāyata //
Kaṭhopaniṣad
KaṭhUp, 4, 6.1 yaḥ pūrvaṃ tapaso jātam adbhyaḥ pūrvam ajāyata /
Kāṭhakagṛhyasūtra
KāṭhGS, 32, 3.4 pumān agniḥ pumān indraḥ pumān viṣṇur ajāyata pumāṃsaṃ janayet putraṃ daśame māsi sūtave /
Kāṭhakasaṃhitā
KS, 6, 1, 6.0 tata udumbaro 'jāyata //
KS, 6, 2, 4.0 tasyā āhutyāḥ puruṣo 'jāyata //
KS, 6, 2, 8.0 tasyā āhutyā aśvo 'jāyata //
KS, 6, 2, 13.0 tasyā āhutyā gaur ajāyatāvir ajāyatājājāyata yavo 'jāyata vrīhir ajāyata //
KS, 6, 2, 13.0 tasyā āhutyā gaur ajāyatāvir ajāyatājājāyata yavo 'jāyata vrīhir ajāyata //
KS, 6, 2, 13.0 tasyā āhutyā gaur ajāyatāvir ajāyatājājāyata yavo 'jāyata vrīhir ajāyata //
KS, 6, 2, 13.0 tasyā āhutyā gaur ajāyatāvir ajāyatājājāyata yavo 'jāyata vrīhir ajāyata //
KS, 6, 2, 13.0 tasyā āhutyā gaur ajāyatāvir ajāyatājājāyata yavo 'jāyata vrīhir ajāyata //
KS, 6, 2, 18.0 tasyā āhutyā vasanto 'jāyata grīṣmo 'jāyata varṣā ajāyanta śarad ajāyata hemanto 'jāyata //
KS, 6, 2, 18.0 tasyā āhutyā vasanto 'jāyata grīṣmo 'jāyata varṣā ajāyanta śarad ajāyata hemanto 'jāyata //
KS, 6, 2, 18.0 tasyā āhutyā vasanto 'jāyata grīṣmo 'jāyata varṣā ajāyanta śarad ajāyata hemanto 'jāyata //
KS, 6, 2, 18.0 tasyā āhutyā vasanto 'jāyata grīṣmo 'jāyata varṣā ajāyanta śarad ajāyata hemanto 'jāyata //
KS, 6, 2, 32.0 tataś śiśiram ajāyata //
KS, 6, 2, 34.0 nahi taddhutān nāhutād ajāyata //
KS, 8, 10, 10.0 so 'do deveṣv āyur ajāyata //
KS, 12, 13, 39.0 devā vai yatrorjaṃ vyabhajanta tata udumbaro 'jāyata //
KS, 13, 3, 77.0 etasyāṃ vā indro 'jāyata //
KS, 13, 4, 71.0 indro vā etasyā ajāyata //
KS, 13, 12, 4.0 tato 'jā vaśājāyata //
KS, 13, 12, 17.0 tato 'jā vaśājāyata //
KS, 19, 10, 71.0 devā vai yatrorjaṃ vyabhajanta tata udumbaro 'jāyata //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 12, 55.0 tasyā āyur ajāyata //
MS, 2, 1, 12, 5.0 so 'pobdho 'jāyata //
MS, 2, 2, 4, 5.0 te yatrāvasaṃs tataḥ śakno garmud ajāyata //
MS, 2, 2, 4, 17.0 te yatrāvasaṃs tataḥ śakno garmud ajāyata //
MS, 2, 5, 4, 27.0 etasyā vā adhīndro 'jāyata //
MS, 2, 7, 12, 4.1 yad asya pāre rajaso mahaś citraṃ jyotir ajāyata /
MS, 4, 4, 3, 2.0 indro vai yad ajāyata tasya vā eṣa yonir āsīd yat tārpyam ulbaṃ pāṇḍaram //
Pañcaviṃśabrāhmaṇa
PB, 14, 12, 3.0 purāṃ bhindur yuvā kavir amitaujā ajāyatendro viśvasya karmaṇo dhartā vajrī puruṣṭuta iti dhṛtyā eva //
Taittirīyabrāhmaṇa
TB, 2, 1, 6, 1.3 tasyātmanvad ajāyata /
TB, 2, 1, 6, 2.2 teṣāṃ hutād ajāyata gaur eva /
TB, 2, 2, 9, 1.7 tasmāt tepānād dhūmo 'jāyata /
TB, 2, 2, 9, 1.9 tasmāt tepānād agnir ajāyata /
TB, 2, 2, 9, 2.1 tasmāt tepānāj jyotir ajāyata /
TB, 2, 2, 9, 2.3 tasmāt tepānād arcir ajāyata /
TB, 2, 2, 11, 2.1 tasya prayuktīndro 'jāyata /
TB, 2, 2, 11, 4.4 āsya somapaḥ somayājy ajāyata /
Taittirīyasaṃhitā
TS, 2, 1, 8, 2.1 vā ādityo yato 'jāyata tato bilva udatiṣṭhat /
TS, 6, 1, 3, 6.6 tasyā indra evājāyata /
TS, 6, 5, 6, 10.0 tasyai vyṛddham āṇḍam ajāyata //
TS, 6, 5, 6, 17.0 tato vivasvān ādityo 'jāyata //
Taittirīyopaniṣad
TU, 2, 7, 1.1 asad vā idamagra āsīt tato vai sad ajāyata /
Taittirīyāraṇyaka
TĀ, 5, 1, 2.7 savyād dhanur ajāyata /
TĀ, 5, 10, 4.8 apāṃ vā etan madhyāj jyotir ajāyata /
Vasiṣṭhadharmasūtra
VasDhS, 4, 2.2 ūrū tad asya yad vaiśyaḥ padbhyāṃ śūdro ajāyata //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 4, 16.3 tasyābhaye 'nāṣṭre nivāte 'gnir ajāyata /
ŚBM, 2, 2, 4, 7.1 sa hutvā prajāpatiḥ pra cājāyatātsyataś cāgner mṛtyor ātmānam atrāyata /
ŚBM, 2, 2, 4, 9.2 yat prajāpatir vyacikitsat sa vicikitsañchreyasy adhriyata yaḥ pra cājāyatātsyataś cāgner mṛtyor ātmānam atrāyata /
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 3, 2, 1, 28.2 tāṃ yajñasya śīrṣanpratyadadhādyajño hi kṛṣṇaḥ sa yaḥ sa yajñas tatkṛṣṇājinaṃ yo sā yoniḥ sā kṛṣṇaviṣāṇātha yadenāmindra āveṣṭyāchinattasmādāveṣṭiteva sa yathaivāta indro 'jāyata garbho bhūtvaitasmān mithunād evamevaiṣo 'to jāyate garbho bhūtvaitasmānmithunāt //
ŚBM, 3, 8, 2, 17.2 yatra vai devā agre paśumālebhire tadudīcaḥ kṛṣyamāṇasyāvāṅ medhaḥ papāta sa eṣa vanaspatirajāyata tad yat kṛṣyamāṇasyāvāṅ apatat tasmāt kārṣmaryas tenaivainam etan medhena samardhayati kṛtsnaṃ karoti tasmātkārṣmaryamayyau vapāśrapaṇyau bhavataḥ //
ŚBM, 3, 8, 3, 12.2 sa eṣa vanaspatirajāyata taṃ devāḥ prāpaśyaṃs tasmāt prakhyaḥ prakhyo ha vai nāmaitadyatplakṣa iti tenaivainametanmedhena samardhayati kṛtsnaṃ karoti tasmātplakṣaśākhā uttarabarhirbhavanti //
ŚBM, 6, 1, 3, 8.2 ṛtavaste 'tha yaḥ sa bhūtānām patiḥ saṃvatsaraḥ so 'tha yā soṣāḥ patnyauṣasī sā tānīmāni bhūtāni ca bhūtānāṃ ca patiḥ saṃvatsara uṣasi reto 'siñcant sa saṃvatsare kumāro 'jāyata so 'rodīt //
ŚBM, 6, 1, 3, 20.2 saṃvatsare 'nubrūyād dvayor ity u haika āhuḥ saṃvatsare vai tadreto 'siñcant saṃvatsare kumāro 'jāyata tasmād dvayor eva cinuyād dvayor anubrūyāditi saṃvatsare tveva cinuyāt saṃvatsare 'nubrūyād yad vāva retaḥ siktaṃ tadeva jāyate tat tato vikriyamāṇameva vardhamānaṃ śete tasmāt saṃvatsara eva cinuyāt saṃvatsare 'nubrūyāt tasya citasya nāma karoti pāpmānam evāsya tad apahanti citranāmānaṃ karoti citro 'sīti sarvāṇi hi citrāṇyagniḥ //
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 7, 4, 3.1 divas pari prathamaṃ jajñe agnir iti prāṇo vai divaḥ prāṇād u vā eṣa prathamam ajāyata /
ŚBM, 13, 6, 1, 2.0 tasya trayoviṃśatirdīkṣāḥ dvādaśopasadaḥ pañca sutyāḥ sa eṣa catvāriṃśadrātraḥ sadīkṣopasatkaś catvāriṃśadakṣarā virāṭ tad virājam abhisaṃpadyate tato virāḍ ajāyata virājo adhi pūruṣa ityeṣā vai sā virāḍ etasyā evaitad virājo yajñam puruṣaṃ janayati //
Ṛgveda
ṚV, 1, 11, 4.1 purām bhindur yuvā kavir amitaujā ajāyata /
ṚV, 1, 128, 4.3 yato ghṛtaśrīr atithir ajāyata vahnir vedhā ajāyata //
ṚV, 1, 128, 4.3 yato ghṛtaśrīr atithir ajāyata vahnir vedhā ajāyata //
ṚV, 3, 3, 11.2 ubhā pitarā mahayann ajāyatāgnir dyāvāpṛthivī bhūriretasā //
ṚV, 3, 29, 14.2 na ni miṣati suraṇo dive dive yad asurasya jaṭharād ajāyata //
ṚV, 6, 48, 22.1 sakṛddha dyaur ajāyata sakṛd bhūmir ajāyata /
ṚV, 6, 48, 22.1 sakṛddha dyaur ajāyata sakṛd bhūmir ajāyata /
ṚV, 8, 6, 28.2 dhiyā vipro ajāyata //
ṚV, 8, 89, 6.1 tat te yajño ajāyata tad arka uta haskṛtiḥ /
ṚV, 10, 11, 4.2 yadī viśo vṛṇate dasmam āryā agniṃ hotāram adha dhīr ajāyata //
ṚV, 10, 72, 2.2 devānām pūrvye yuge 'sataḥ sad ajāyata //
ṚV, 10, 72, 3.1 devānāṃ yuge prathame 'sataḥ sad ajāyata /
ṚV, 10, 72, 4.2 aditer dakṣo ajāyata dakṣād v aditiḥ pari //
ṚV, 10, 90, 5.1 tasmād virāḍ ajāyata virājo adhi pūruṣaḥ /
ṚV, 10, 90, 9.2 chandāṃsi jajñire tasmād yajus tasmād ajāyata //
ṚV, 10, 90, 12.2 ūrū tad asya yad vaiśyaḥ padbhyāṃ śūdro ajāyata //
ṚV, 10, 90, 13.1 candramā manaso jātaś cakṣoḥ sūryo ajāyata /
ṚV, 10, 90, 13.2 mukhād indraś cāgniś ca prāṇād vāyur ajāyata //
ṚV, 10, 129, 3.2 tucchyenābhv apihitaṃ yad āsīt tapasas tan mahinājāyataikam //
ṚV, 10, 135, 6.1 yathābhavad anudeyī tato agram ajāyata /
ṚV, 10, 187, 5.1 yo asya pāre rajasaḥ śukro agnir ajāyata /
ṚV, 10, 190, 1.1 ṛtaṃ ca satyaṃ cābhīddhāt tapaso 'dhy ajāyata /
ṚV, 10, 190, 1.2 tato rātry ajāyata tataḥ samudro arṇavaḥ //
ṚV, 10, 190, 2.1 samudrād arṇavād adhi saṃvatsaro ajāyata /
Ṛgvedakhilāni
ṚVKh, 3, 15, 27.2 hṛdya ṛṣir ajāyata de... //
Mahābhārata
MBh, 1, 1, 89.2 īrṣyāsamutthaḥ sumahāṃs tasya manyur ajāyata //
MBh, 1, 20, 4.2 vinā mātrā mahātejā vidāryāṇḍam ajāyata /
MBh, 1, 45, 13.1 parikṣīṇeṣu kuruṣu uttarāyām ajāyata /
MBh, 1, 57, 81.1 tena śāpena dharmo 'pi śūdrayonāvajāyata /
MBh, 1, 60, 9.1 dakṣastvajāyatāṅguṣṭhād dakṣiṇād bhagavān ṛṣiḥ /
MBh, 1, 60, 10.1 vāmād ajāyatāṅguṣṭhād bhāryā tasya mahātmanaḥ /
MBh, 1, 61, 27.1 nikumbhastvajitaḥ saṃkhye mahāmatir ajāyata /
MBh, 1, 61, 88.3 bhīmasenād rākṣasendro guhyakebhyastvajāyata /
MBh, 1, 70, 10.2 mārtaṇḍaśca yamasyāpi putro rājann ajāyata //
MBh, 1, 70, 11.1 mārtaṇḍasya manur dhīmān ajāyata sutaḥ prabhuḥ /
MBh, 1, 89, 7.6 yavīyān sunvataḥ putro rathaṃtaryām ajāyata /
MBh, 1, 95, 2.1 tataḥ śāṃtanavo dhīmān satyavatyām ajāyata /
MBh, 1, 98, 16.1 sa vai dīrghatamā nāma śāpād ṛṣir ajāyata /
MBh, 1, 98, 19.2 karmaṇyatha tataḥ krūre teṣāṃ buddhir ajāyata /
MBh, 1, 98, 32.1 tatrāṅgo nāma rājarṣiḥ sudeṣṇāyām ajāyata /
MBh, 1, 101, 1.3 kasya śāpācca brahmarṣe śūdrayonāvajāyata //
MBh, 1, 101, 27.3 dharmo vidurarūpeṇa śūdrayonāvajāyata //
MBh, 1, 104, 11.2 ajāyata sutaḥ karṇaḥ sarvalokeṣu viśrutaḥ /
MBh, 1, 119, 25.2 mohād aiśvaryalobhācca pāpā matir ajāyata //
MBh, 1, 120, 3.1 na tasya vedādhyayane tathā buddhir ajāyata /
MBh, 1, 121, 4.2 tadguhyadarśanād asyā rāgo 'jāyata cetasi /
MBh, 1, 126, 27.1 dvidhā raṅgaḥ samabhavat strīṇāṃ dvaidham ajāyata /
MBh, 1, 212, 1.123 pārtho 'yam iti paśyantyā niḥsaṃśayam ajāyata /
MBh, 1, 213, 39.11 vividhaiścaiva ratnaughair dīptaprabham ajāyata /
MBh, 1, 219, 27.2 pitṛdevanivāseṣu saṃtāpaścāpyajāyata //
MBh, 2, 16, 20.2 na ca vaṃśakaraḥ putrastasyājāyata kaścana //
MBh, 2, 33, 16.2 ādiśya vibudhān sarvān ajāyata yadukṣaye //
MBh, 2, 43, 13.2 duryodhanasya nṛpateḥ pāpā matir ajāyata //
MBh, 3, 255, 3.1 śibisindhutrigartānāṃ viṣādaścāpyajāyata /
MBh, 5, 72, 12.2 paryāyakāle dharmasya prāpte balir ajāyata //
MBh, 5, 129, 5.2 lokapālā bhujeṣvāsann agnir āsyād ajāyata //
MBh, 6, 113, 4.2 kṣaye tasminmahāraudre nirviśeṣam ajāyata //
MBh, 6, 114, 68.2 siṃhanādastato ghoraḥ pāṇḍavānām ajāyata //
MBh, 7, 19, 39.2 dantasaṃghātasaṃgharṣāt sadhūmo 'gnir ajāyata //
MBh, 7, 101, 48.1 tato niṣṭānako ghoraḥ pāṇḍavānām ajāyata /
MBh, 7, 114, 18.2 sūtaputrasya saṃrambhād dīptaṃ vapur ajāyata //
MBh, 7, 172, 11.2 abhūtapūrvo bībhatsor duḥkhānmanyur ajāyata //
MBh, 7, 172, 16.1 tatastumulam ākāśe śaravarṣam ajāyata /
MBh, 7, 172, 51.2 ajāyata ca kāryārthaṃ putro dharmasya viśvakṛt //
MBh, 9, 24, 53.2 nātiprasiddheva gatiḥ pāṇḍavānām ajāyata //
MBh, 9, 57, 26.2 gadānirghātasaṃhrādaḥ prahārāṇām ajāyata //
MBh, 10, 7, 14.1 tasyāṃ vedyāṃ tadā rājaṃścitrabhānur ajāyata /
MBh, 11, 27, 11.2 sa hi vaḥ pūrvajo bhrātā bhāskarān mayy ajāyata /
MBh, 12, 29, 131.2 tato rājeti nāmāsya anurāgād ajāyata //
MBh, 12, 200, 12.2 bhāskarapratimaṃ divyaṃ nābhyāṃ padmam ajāyata //
MBh, 12, 263, 7.1 dṛṣṭvaiva taṃ mahātmānaṃ tasya bhaktir ajāyata /
MBh, 12, 263, 36.2 kālena mahatā tasya divyā dṛṣṭir ajāyata //
MBh, 12, 274, 38.1 tatra cājāyata tadā puruṣaḥ puruṣarṣabha /
MBh, 12, 283, 10.2 darpātmanāṃ tataḥ krodhaḥ punasteṣām ajāyata //
MBh, 13, 10, 31.3 ajāyata mahārājarājavaṃśe mahādyutiḥ //
MBh, 13, 146, 25.1 prathamo hyeṣa devānāṃ mukhād agnir ajāyata /
MBh, 14, 27, 24.2 tad araṇyam abhipretya yathādhīram ajāyata //
Rāmāyaṇa
Rām, Bā, 16, 11.2 ajāyata samastena tasya tasya sutaḥ pṛthak //
Rām, Ār, 13, 27.1 tato duhitarau rāma surabhir devy ajāyata /
Rām, Su, 33, 30.2 tayor anyonyasaṃbhāṣād bhṛśaṃ prītir ajāyata //
Rām, Su, 53, 2.1 tasyābhūt sumahāṃstrāsaḥ kutsā cātmanyajāyata /
Rām, Yu, 73, 12.2 rakṣasāṃ vadhyamānānāṃ mahad bhayam ajāyata //
Rām, Utt, 69, 4.1 tasya putradvayaṃ brahman dvābhyāṃ strībhyām ajāyata /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 561.1 suprabhāyāṃ tu yā kanyā bharadvājād ajāyata /
Harivaṃśa
HV, 5, 29.2 anurāgāt tatas tasya nāma rājety ajāyata //
HV, 9, 45.1 viṣṭarāśvaḥ pṛthoḥ putras tasmād ārdras tv ajāyata /
HV, 16, 30.1 pañcamaḥ pañcikas tatra saptajātiṣv ajāyata /
HV, 19, 1.2 brahmadattasya tanayaḥ sa vaibhrājas tv ajāyata /
HV, 23, 23.1 nṛgāyās tu nṛgaḥ putraḥ kṛmyāḥ kṛmir ajāyata /
HV, 23, 85.2 ṛcīkāj jamadagnis tu satyavatyām ajāyata //
HV, 25, 5.1 subhadrāyāṃ rathī pārthād abhimanyur ajāyata /
HV, 25, 5.2 akrūrāt kāśikanyāyāṃ satyaketur ajāyata //
HV, 26, 27.1 aikṣvākī cābhavad bhāryā mātus tasyām ajāyata /
Harṣacarita
Harṣacarita, 1, 162.1 aprahitamapi manastenaiva sārdhamagād ajāyata ca navapallava iva bālavanalatāyāḥ kuto 'pyasyā anurāgaścetasi //
Kūrmapurāṇa
KūPur, 1, 7, 40.2 sā cotsṛṣṭā tanustena sadyo rātrirajāyata /
KūPur, 1, 8, 23.1 kṣemaḥ śāntisutaścāpi sukhaṃ siddhirajāyata /
KūPur, 1, 13, 10.1 aṅgād veno 'bhavat paścād vainyo venādajāyata /
KūPur, 1, 15, 10.2 pṛthivīviṣayaṃ sarvam arundhatyām ajāyata /
KūPur, 1, 20, 5.1 kārukasya vṛkaḥ putrastasmād bāhurajāyata /
KūPur, 1, 20, 16.2 dīrghabāhuḥ sutastasya raghustasmādajāyata //
KūPur, 1, 20, 57.2 nalastu niṣadhasyābhūnnabhas tasmād ajāyata //
KūPur, 1, 38, 40.2 tasya putro mahāvīryo dhīmāṃstasmādajāyata //
KūPur, 2, 16, 85.2 mukhe naiva dhamedagniṃ mukhādagnirajāyata //
Liṅgapurāṇa
LiPur, 1, 20, 79.2 hiraṇmayamakūpāre yonyāmaṇḍamajāyata //
LiPur, 1, 22, 18.1 tato dīrgheṇa kālena duḥkhātkrodho hyajāyata /
LiPur, 1, 66, 33.2 dīrghabāhuḥ sutastasya raghustasmādajāyata //
LiPur, 1, 66, 39.1 nalastu niṣadhājjāto nabhastasmādajāyata /
LiPur, 1, 68, 49.1 aikṣvākīm avahaccāṃśuḥ sattvastasmādajāyata /
LiPur, 1, 70, 30.1 tasmādeva tamodriktād ahaṅkārādajāyata /
LiPur, 1, 70, 201.2 sāpaviddhā tanus tena sadyo rātrir ajāyata //
LiPur, 1, 70, 215.2 sāpaviddhā tanustena jyotsnā sadyastvajāyata //
LiPur, 1, 70, 266.1 adharmastamaso jajñe hiṃsā śokādajāyata /
LiPur, 2, 17, 6.2 somaṃ sasarja yajñārthaṃ somādidamajāyata //
Matsyapurāṇa
MPur, 4, 42.2 abhimanyustu daśamo naḍvalāyām ajāyata //
MPur, 5, 19.1 pṛthivītalasambhūtam arundhatyām ajāyata /
MPur, 5, 23.1 dhruvasya kālaḥ putrastu varcāḥ somādajāyata /
MPur, 10, 10.1 pṛthorevābhavadyatnāt tataḥ pṛthurajāyata /
MPur, 12, 25.1 pṛṣadhro govadhācchūdro guruśāpādajāyata /
MPur, 12, 38.2 rohitācca vṛko jāto vṛkādbāhurajāyata //
MPur, 12, 52.2 nalastu naiṣadhastasmānnabhāstasmādajāyata //
MPur, 44, 45.2 aikṣvākī cābhavadbhāryā jantostasyāmajāyata //
MPur, 46, 18.1 avagāho mahātmā ca vṛkadevyāmajāyata /
MPur, 46, 24.2 nidhūtasattvaṃ śatrughnaṃ śrāddhastasmādajāyata //
MPur, 48, 42.1 tato dīrghatamā nāma śāpādṛṣirajāyata /
MPur, 49, 37.2 gargasya caiva dāyādaḥ śibirvidvānajāyata //
MPur, 50, 52.2 caturthaṃ śrutakarmāṇaṃ sahadevād ajāyata //
MPur, 50, 56.1 subhadrāyāṃ rathī pārthādabhimanyurajāyata /
MPur, 146, 60.2 nirāhāro ghoratapāstaporāśirajāyata //
Viṣṇupurāṇa
ViPur, 1, 2, 35.2 trividho 'yam ahaṃkāro mahattattvād ajāyata //
ViPur, 1, 9, 112.2 dharme ca sarvabhūtānāṃ tadā matir ajāyata //
ViPur, 1, 9, 113.2 śakraś ca tridaśaśreṣṭhaḥ punaḥ śrīmān ajāyata //
ViPur, 1, 12, 63.2 tvanmukhād brāhmaṇā bāhvos tvattaḥ kṣatram ajāyata //
ViPur, 1, 12, 65.1 prāṇo 'ntaḥsuṣirāj jāto mukhād agnir ajāyata /
ViPur, 1, 13, 7.1 aṅgāt sunīthāpatyaṃ vai venam ekam ajāyata /
ViPur, 1, 13, 48.2 anurāgāt tatas tasya nāma rājety ajāyata //
ViPur, 1, 15, 108.1 pṛthivīviṣayaṃ sarvam arundhatyām ajāyata /
ViPur, 2, 1, 34.1 ajāyata ca vipro 'sau yogināṃ pravare kule /
ViPur, 2, 1, 38.1 tasya putro mahāvīryo dhīmāṃstasmād ajāyata /
ViPur, 4, 4, 71.1 putraś cājāyata //
ViPur, 4, 5, 26.1 tataś ca dhṛṣṭaketur ajāyata //
ViPur, 4, 20, 51.1 subhadrāyāṃ cārbhakatve 'pi yo 'sāv atibalaparākramaḥ samastārātirathajetā so 'bhimanyur ajāyata //
ViPur, 5, 21, 28.1 yasya nādena daityānāṃ balahānirajāyata /
ViPur, 5, 29, 23.2 tvatsparśasaṃbhavaḥ putrastadāyaṃ mayyajāyata //
ViPur, 5, 32, 6.2 pradyumnādaniruddho 'bhūdvajrastasmādajāyata //
Yājñavalkyasmṛti
YāSmṛ, 3, 127.1 pṛthivī pādatas tasya śiraso dyaur ajāyata /
Bhāgavatapurāṇa
BhāgPur, 3, 12, 7.2 sadyo 'jāyata tanmanyuḥ kumāro nīlalohitaḥ //
BhāgPur, 3, 17, 18.1 prajāpatir nāma tayor akārṣīd yaḥ prāk svadehād yamayor ajāyata /
BhāgPur, 3, 26, 27.1 vaikārikād vikurvāṇān manastattvam ajāyata /
BhāgPur, 4, 4, 28.1 tat paśyatāṃ khe bhuvi cādbhutaṃ mahaddhā heti vādaḥ sumahān ajāyata /
Bhāratamañjarī
BhāMañj, 1, 608.2 kṛṣṇājinayutaṃ kāle sāyakāṅkamajāyata //
BhāMañj, 5, 641.1 ajāyata sutāṃ pūrvaṃ drupadasyeśvarecchayā /
BhāMañj, 12, 7.1 satyaṃ bhūbhāraśāntyarthamajāyata suyodhanaḥ /
BhāMañj, 13, 1525.2 ajāyata kule śrīmānviśvāmitrastaponidhiḥ //
Garuḍapurāṇa
GarPur, 1, 4, 35.2 ūrubhyāṃ tu viśaḥ sṛṣṭāḥ śūdraḥ padbhyām ajāyata //
Kathāsaritsāgara
KSS, 1, 6, 11.2 tatrānyapuruṣābhāvācchaṅkānyonyamajāyata //
KSS, 2, 1, 44.1 supratīkasya putraśca rumaṇvānityajāyata /
KSS, 2, 2, 13.2 mahādhano 'bhūt kiṃcāsya dinaiḥ putro 'pyajāyata //
KSS, 2, 5, 60.1 tāvatā tumulākrandamantaḥ puramajāyata /
KSS, 3, 2, 18.2 devīṃ vāsavadattāṃ tāṃ dṛśoḥ prītirajāyata //
KSS, 3, 5, 60.2 ākulatvaṃ tu śatrūṇāṃ hṛdi citram ajāyata //
KSS, 3, 6, 8.1 tasyaikaḥ somadattākhyaḥ putro jyāyān ajāyata /
KSS, 4, 2, 23.1 atha tasyācirād eva rājñaḥ sūnur ajāyata /
KSS, 4, 3, 57.2 ityakāparasaṃjñasya putro 'jāyata gomukhaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 53.2 śivasaṃkīrtanāt tasya pāpahānir ajāyata //
Haribhaktivilāsa
HBhVil, 1, 172.1 īkārād vahnir utpanno nādād āyur ajāyata /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 22, 2.1 brahmaṇo mānasaḥ putro mukhyo hyagnirajāyata /
SkPur (Rkh), Revākhaṇḍa, 42, 22.2 apālayacca taṃ garbhaṃ yāvatputro hyajāyata //
SkPur (Rkh), Revākhaṇḍa, 99, 4.1 śramādajāyata svedo gaṅgātoyavimiśritam /
SkPur (Rkh), Revākhaṇḍa, 112, 8.1 varair aṅgirasaścāpi bṛhaspatirajāyata /
Sātvatatantra
SātT, 1, 25.1 adbhyo jāto gandhaguṇo gandhād bhūmir ajāyata /