Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Cosmogony (gen.), Creation of the world

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9864
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt / (1.1) Par.?
sa bhūmiṃ viśvato vṛtvāty atiṣṭhad daśāṅgulam // (1.2) Par.?
puruṣa evedaṃ sarvaṃ yad bhūtaṃ yac ca bhavyam / (2.1) Par.?
utāmṛtatvasyeśāno yad annenātirohati // (2.2) Par.?
etāvān asya mahimāto jyāyāṃś ca pūruṣaḥ / (3.1) Par.?
pādo 'sya viśvā bhūtāni tripād asyāmṛtaṃ divi // (3.2) Par.?
tripād ūrdhva ud ait puruṣaḥ pādo 'syehābhavat punaḥ / (4.1) Par.?
tato viṣvaṅ vy akrāmat sāśanānaśane abhi // (4.2) Par.?
tasmād virāḍ ajāyata virājo adhi pūruṣaḥ / (5.1) Par.?
sa jāto aty aricyata paścād bhūmim atho puraḥ // (5.2) Par.?
yat puruṣeṇa haviṣā devā yajñam atanvata / (6.1) Par.?
vasanto asyāsīd ājyaṃ grīṣma idhmaḥ śaraddhaviḥ // (6.2) Par.?
taṃ yajñam barhiṣi praukṣan puruṣaṃ jātam agrataḥ / (7.1) Par.?
tena devā ayajanta sādhyā ṛṣayaś ca ye // (7.2) Par.?
tasmād yajñāt sarvahutaḥ saṃbhṛtam pṛṣadājyam / (8.1) Par.?
paśūn tāṃś cakre vāyavyān āraṇyān grāmyāś ca ye // (8.2) Par.?
tasmād yajñāt sarvahuta ṛcaḥ sāmāni jajñire / (9.1) Par.?
chandāṃsi jajñire tasmād yajus tasmād ajāyata // (9.2) Par.?
tasmād aśvā ajāyanta ye ke cobhayādataḥ / (10.1) Par.?
gāvo ha jajñire tasmāt tasmāj jātā ajāvayaḥ // (10.2) Par.?
yat puruṣaṃ vy adadhuḥ katidhā vy akalpayan / (11.1) Par.?
mukhaṃ kim asya kau bāhū kā ūrū pādā ucyete // (11.2) Par.?
brāhmaṇo 'sya mukham āsīd bāhū rājanyaḥ kṛtaḥ / (12.1) Par.?
ūrū tad asya yad vaiśyaḥ padbhyāṃ śūdro ajāyata // (12.2) Par.?
candramā manaso jātaś cakṣoḥ sūryo ajāyata / (13.1) Par.?
mukhād indraś cāgniś ca prāṇād vāyur ajāyata // (13.2) Par.?
nābhyā āsīd antarikṣaṃ śīrṣṇo dyauḥ sam avartata / (14.1) Par.?
padbhyām bhūmir diśaḥ śrotrāt tathā lokāṁ akalpayan // (14.2) Par.?
saptāsyāsan paridhayas triḥ sapta samidhaḥ kṛtāḥ / (15.1) Par.?
devā yad yajñaṃ tanvānā abadhnan puruṣam paśum // (15.2) Par.?
yajñena yajñam ayajanta devās tāni dharmāṇi prathamāny āsan / (16.1) Par.?
yajña
i.s.m.
yajña
ac.s.m.
yaj
3. pl., Impf.
root
deva.
n.p.m.
tad
n.p.n.
dharma
n.p.n.
root
prathama
n.p.n.
as.
3. pl., Impf.
te ha nākam mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ // (16.2) Par.?
tad
n.p.m.
ha
indecl.
nāka
ac.s.m.
mahiman
n.p.m.
sac,
3. pl., Pre. inj.
root
yatra
indecl.
pūrva
n.p.m.
sādhya
n.p.m.
as
3. pl., Pre. ind.
deva.
n.p.m.
Duration=0.10630893707275 secs.