Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4680
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchettu rājendra tīrthamāṅgirasasya tu / (1.2) Par.?
uttare narmadākūle sarvapāpavināśanam // (1.3) Par.?
purāsīdaṅgirānāma brāhmaṇo vedapāragaḥ / (2.1) Par.?
putrahetor yugasyādau cacāra vipulaṃ tapaḥ // (2.2) Par.?
nityaṃ triṣavaṇasnāyī japandevaṃ sanātanam / (3.1) Par.?
pūjayaṃśca mahādevaṃ kṛcchracāndrāyaṇādibhiḥ // (3.2) Par.?
dvādaśābde tataḥ pūrṇe tutoṣa parameśvaraḥ / (4.1) Par.?
vareṇa chandayāmāsa dvijam āṅgirasaṃ varam // (4.2) Par.?
vavre sa tu mahādevaṃ putraṃ putravatāṃ varam / (5.1) Par.?
vedavidyāvratasnātaṃ sarvaśāstraviśāradam // (5.2) Par.?
devānāṃ mantriṇaṃ rājan sarvalokeṣu pūjitam / (6.1) Par.?
brahmalakṣmyāḥ sadāvāsam akṣayaṃ cāvyayaṃ sutam // (6.2) Par.?
tathābhilaṣitaḥ putraḥ sarvavidyāviśāradaḥ / (7.1) Par.?
bhaviṣyati na sandehaścaivamuktvā yayau haraḥ // (7.2) Par.?
varair aṅgirasaścāpi bṛhaspatirajāyata / (8.1) Par.?
yathābhilaṣitaḥ putro vedavedāṅgapāragaḥ // (8.2) Par.?
jāte putre'ṅgirās tatra sthāpayāmāsa śaṅkaram / (9.1) Par.?
hṛṣṭatuṣṭamanā bhūtvā jagāmottaraparvatam // (9.2) Par.?
tatra cāṅgirase tīrthe yaḥ snātvā pūjayecchivam / (10.1) Par.?
sarvapāpavinirmukto rudralokaṃ sa gacchati // (10.2) Par.?
aputro labhate putramadhano dhanamāpnuyāt / (11.1) Par.?
icchate yaśca yaṃ kāmaṃ sa taṃ labhati mānavaḥ // (11.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe 'gnirasatīrthamāhātmyavarṇanaṃ nāma dvādaśādhikaśatatamo 'dhyāyaḥ // (12.1) Par.?
Duration=0.068424940109253 secs.