Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Bṛhatkathāślokasaṃgraha
Viṣṇupurāṇa
Bhāgavatapurāṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 5, 12, 5.0 stīrṇam barhir upa no yāhi vītaya ā vāṃ ratho niyutvān vakṣad avase suṣumā yātam adribhir yuvāṃ stomebhir devayanto aśvinā var maha indra vṛṣann indrāstu śrauṣaᄆ o ṣū ṇo agne śṛṇuhi tvam īᄆito ye devāso divy ekādaśa stheyam adadād rabhasam ṛṇacyutam iti praugam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
Atharvaveda (Śaunaka)
AVŚ, 5, 26, 12.1 aśvinā brahmaṇā yātam arvāñcau vaṣaṭkāreṇa yajñaṃ vardhayantau /
Gopathabrāhmaṇa
GB, 2, 3, 13, 11.0 ā yātaṃ mitrāvaruṇeti yajati //
GB, 2, 4, 17, 1.0 atha yad aindrāvaiṣṇavam acchāvākasyokthaṃ bhavatīndrāviṣṇū madapatī madānām ā somaṃ yātaṃ draviṇo dadhānety ṛcābhyanūktam //
Ṛgveda
ṚV, 1, 2, 5.2 tāv ā yātam upa dravat //
ṚV, 1, 2, 6.1 vāyav indraś ca sunvata ā yātam upa niṣkṛtam /
ṚV, 1, 3, 3.2 ā yātaṃ rudravartanī //
ṚV, 1, 30, 17.1 āśvināv aśvāvatyeṣā yātaṃ śavīrayā /
ṚV, 1, 34, 4.1 trir vartir yātaṃ trir anuvrate jane triḥ suprāvye tredheva śikṣatam /
ṚV, 1, 34, 11.1 ā nāsatyā tribhir ekādaśair iha devebhir yātam madhupeyam aśvinā /
ṚV, 1, 46, 7.1 ā no nāvā matīnāṃ yātam pārāya gantave /
ṚV, 1, 47, 2.1 trivandhureṇa trivṛtā supeśasā rathenā yātam aśvinā /
ṚV, 1, 93, 11.2 ā yātam upa naḥ sacā //
ṚV, 1, 108, 1.2 tenā yātaṃ sarathaṃ tasthivāṃsāthā somasya pibataṃ sutasya //
ṚV, 1, 108, 4.2 tīvraiḥ somaiḥ pariṣiktebhir arvāg endrāgnī saumanasāya yātam //
ṚV, 1, 108, 6.2 tāṃ satyāṃ śraddhām abhy ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 108, 7.2 ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 108, 8.2 ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 108, 9.2 ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 108, 10.2 ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 108, 11.2 ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 108, 12.2 ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 117, 1.2 barhiṣmatī rātir viśritā gīr iṣā yātaṃ nāsatyopa vājaiḥ //
ṚV, 1, 117, 2.2 yena gacchathaḥ sukṛto duroṇaṃ tena narā vartir asmabhyaṃ yātam //
ṚV, 1, 117, 10.2 yad vām pajrāso aśvinā havante yātam iṣā ca viduṣe ca vājam //
ṚV, 1, 118, 2.1 trivandhureṇa trivṛtā rathena tricakreṇa suvṛtā yātam arvāk /
ṚV, 1, 118, 10.2 ā na upa vasumatā rathena giro juṣāṇā suvitāya yātam //
ṚV, 1, 118, 11.1 ā śyenasya javasā nūtanenāsme yātaṃ nāsatyā sajoṣāḥ /
ṚV, 1, 137, 1.1 suṣumā yātam adribhir gośrītā matsarā ime somāso matsarā ime /
ṚV, 1, 137, 2.1 ima ā yātam indavaḥ somāso dadhyāśiraḥ sutāso dadhyāśiraḥ /
ṚV, 1, 183, 5.2 diśaṃ na diṣṭām ṛjūyeva yantā me havaṃ nāsatyopa yātam //
ṚV, 1, 183, 6.2 eha yātam pathibhir devayānair vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 184, 5.2 yātaṃ vartis tanayāya tmane cāgastye nāsatyā madantā //
ṚV, 1, 184, 6.2 eha yātam pathibhir devayānair vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 2, 39, 3.2 cakravākeva prati vastor usrārvāñcā yātaṃ rathyeva śakrā //
ṚV, 2, 39, 5.1 vātevājuryā nadyeva rītir akṣī iva cakṣuṣā yātam arvāk /
ṚV, 2, 39, 8.2 tāni narā jujuṣāṇopa yātam bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 41, 3.2 ā yātam pibataṃ narā //
ṚV, 2, 41, 7.1 gomad ū ṣu nāsatyāśvāvad yātam aśvinā /
ṚV, 3, 25, 4.1 agna indraś ca dāśuṣo duroṇe sutāvato yajñam ihopa yātam /
ṚV, 3, 58, 2.2 jarethām asmad vi paṇer manīṣāṃ yuvor avaś cakṛmā yātam arvāk //
ṚV, 3, 58, 5.2 eha yātam pathibhir devayānair dasrāv ime vāṃ nidhayo madhūnām //
ṚV, 4, 13, 1.2 yātam aśvinā sukṛto duroṇam ut sūryo jyotiṣā deva eti //
ṚV, 4, 14, 1.2 ā nāsatyorugāyā rathenemaṃ yajñam upa no yātam accha //
ṚV, 4, 41, 11.1 ā no bṛhantā bṛhatībhir ūtī indra yātaṃ varuṇa vājasātau /
ṚV, 4, 44, 4.1 hiraṇyayena purubhū rathenemaṃ yajñaṃ nāsatyopa yātam /
ṚV, 4, 44, 5.1 ā no yātaṃ divo acchā pṛthivyā hiraṇyayena suvṛtā rathena /
ṚV, 4, 47, 3.2 niyutvantā na ūtaya ā yātaṃ somapītaye //
ṚV, 5, 43, 8.2 mayobhuvā sarathā yātam arvāg gantaṃ nidhiṃ dhuram āṇir na nābhim //
ṚV, 5, 75, 7.2 tiraś cid aryayā pari vartir yātam adābhyā mādhvī mama śrutaṃ havam //
ṚV, 5, 76, 1.2 arvāñcā nūnaṃ rathyeha yātam pīpivāṃsam aśvinā gharmam accha //
ṚV, 5, 76, 3.1 utā yātaṃ saṃgave prātar ahno madhyandina uditā sūryasya /
ṚV, 5, 76, 4.2 ā no divo bṛhataḥ parvatād ādbhyo yātam iṣam ūrjaṃ vahantā //
ṚV, 6, 60, 3.1 ā vṛtrahaṇā vṛtrahabhiḥ śuṣmair indra yātaṃ namobhir agne arvāk /
ṚV, 6, 62, 10.1 antaraiś cakrais tanayāya vartir dyumatā yātaṃ nṛvatā rathena /
ṚV, 6, 62, 11.1 ā paramābhir uta madhyamābhir niyudbhir yātam avamābhir arvāk /
ṚV, 6, 67, 3.1 ā yātam mitrāvaruṇā suśasty upa priyā namasā hūyamānā /
ṚV, 6, 69, 3.1 indrāviṣṇū madapatī madānām ā somaṃ yātaṃ draviṇo dadhānā /
ṚV, 7, 53, 2.2 ā no dyāvāpṛthivī daivyena janena yātam mahi vāṃ varūtham //
ṚV, 7, 64, 2.1 ā rājānā maha ṛtasya gopā sindhupatī kṣatriyā yātam arvāk /
ṚV, 7, 66, 17.1 kāvyebhir adābhyā yātaṃ varuṇa dyumat /
ṚV, 7, 66, 18.1 divo dhāmabhir varuṇa mitraś cā yātam adruhā /
ṚV, 7, 66, 19.1 ā yātam mitrāvaruṇā juṣāṇāv āhutiṃ narā /
ṚV, 7, 67, 3.2 pūrvībhir yātam pathyābhir arvāk svarvidā vasumatā rathena //
ṚV, 7, 67, 7.2 aheᄆatā manasā yātam arvāg aśnantā havyam mānuṣīṣu vikṣu //
ṚV, 7, 68, 1.1 ā śubhrā yātam aśvinā svaśvā giro dasrā jujuṣāṇā yuvākoḥ /
ṚV, 7, 69, 3.1 svaśvā yaśasā yātam arvāg dasrā nidhim madhumantam pibāthaḥ /
ṚV, 7, 69, 6.1 narā gaureva vidyutaṃ tṛṣāṇāsmākam adya savanopa yātam /
ṚV, 7, 70, 5.2 prati pra yātaṃ varam ā janāyāsme vām astu sumatiś caniṣṭhā //
ṚV, 7, 70, 6.2 upa pra yātaṃ varam ā vasiṣṭham imā brahmāṇy ṛcyante yuvabhyām //
ṚV, 7, 71, 4.2 ā na enā nāsatyopa yātam abhi yad vāṃ viśvapsnyo jigāti //
ṚV, 7, 72, 1.1 ā gomatā nāsatyā rathenāśvāvatā puruścandreṇa yātam /
ṚV, 7, 72, 2.1 ā no devebhir upa yātam arvāk sajoṣasā nāsatyā rathena /
ṚV, 7, 72, 5.1 ā paścātān nāsatyā purastād āśvinā yātam adharād udaktāt /
ṚV, 7, 73, 5.1 ā paścātān nāsatyā purastād āśvinā yātam adharād udaktāt /
ṚV, 7, 74, 3.1 ā yātam upa bhūṣatam madhvaḥ pibatam aśvinā /
ṚV, 7, 74, 4.2 makṣūyubhir narā hayebhir aśvinā devā yātam asmayū //
ṚV, 7, 91, 5.1 niyuvānā niyuta spārhavīrā indravāyū sarathaṃ yātam arvāk /
ṚV, 7, 91, 6.2 ābhir yātaṃ suvidatrābhir arvāk pātaṃ narā pratibhṛtasya madhvaḥ //
ṚV, 7, 93, 6.1 imām u ṣu somasutim upa na endrāgnī saumanasāya yātam /
ṚV, 8, 5, 7.2 yātam aśvebhir aśvinā //
ṚV, 8, 5, 24.1 tābhir ā yātam ūtibhir navyasībhiḥ suśastibhiḥ /
ṚV, 8, 5, 32.1 ā no dyumnair ā śravobhir ā rāyā yātam aśvinā /
ṚV, 8, 8, 2.1 ā nūnaṃ yātam aśvinā rathena sūryatvacā /
ṚV, 8, 8, 3.1 ā yātaṃ nahuṣas pary āntarikṣāt suvṛktibhiḥ /
ṚV, 8, 8, 4.1 ā no yātaṃ divas pary āntarikṣād adhapriyā /
ṚV, 8, 8, 5.1 ā no yātam upaśruty aśvinā somapītaye /
ṚV, 8, 8, 6.2 ā yātam aśvinā gatam upemāṃ suṣṭutim mama //
ṚV, 8, 8, 11.1 ataḥ sahasranirṇijā rathenā yātam aśvinā /
ṚV, 8, 8, 14.2 ataḥ sahasranirṇijā rathenā yātam aśvinā //
ṚV, 8, 9, 11.1 yātaṃ chardiṣpā uta naḥ paraspā bhūtaṃ jagatpā uta nas tanūpā /
ṚV, 8, 9, 11.2 vartis tokāya tanayāya yātam //
ṚV, 8, 9, 14.1 ā nūnaṃ yātam aśvinemā havyāni vāṃ hitā /
ṚV, 8, 10, 1.2 yad vā samudre adhy ākṛte gṛhe 'ta ā yātam aśvinā //
ṚV, 8, 10, 6.2 yad vā svadhābhir adhitiṣṭhatho ratham ata ā yātam aśvinā //
ṚV, 8, 22, 7.1 upa no vājinīvasū yātam ṛtasya pathibhiḥ /
ṚV, 8, 22, 8.2 ā yātaṃ somapītaye pibataṃ dāśuṣo gṛhe //
ṚV, 8, 22, 12.1 tābhir ā yātaṃ vṛṣaṇopa me havaṃ viśvapsuṃ viśvavāryam /
ṚV, 8, 26, 7.1 upa no yātam aśvinā rāyā viśvapuṣā saha /
ṚV, 8, 26, 14.2 vartir aśvinā pari yātam asmayū //
ṚV, 8, 26, 15.1 asmabhyaṃ su vṛṣaṇvasū yātaṃ vartir nṛpāyyam /
ṚV, 8, 35, 7.2 sajoṣasā uṣasā sūryeṇa ca trir vartir yātam aśvinā //
ṚV, 8, 35, 8.2 sajoṣasā uṣasā sūryeṇa ca trir vartir yātam aśvinā //
ṚV, 8, 35, 9.2 sajoṣasā uṣasā sūryeṇa ca trir vartir yātam aśvinā //
ṚV, 8, 35, 13.2 sajoṣasā uṣasā sūryeṇa cādityair yātam aśvinā //
ṚV, 8, 35, 14.2 sajoṣasā uṣasā sūryeṇa cādityair yātam aśvinā //
ṚV, 8, 35, 15.2 sajoṣasā uṣasā sūryeṇa cādityair yātam aśvinā //
ṚV, 8, 35, 22.2 ā yātam aśvinā gatam avasyur vām ahaṃ huve dhattaṃ ratnāni dāśuṣe //
ṚV, 8, 35, 23.2 ā yātam aśvinā gatam avasyur vām ahaṃ huve dhattaṃ ratnāni dāśuṣe //
ṚV, 8, 35, 24.2 ā yātam aśvinā gatam avasyur vām ahaṃ huve dhattaṃ ratnāni dāśuṣe //
ṚV, 8, 57, 4.1 ayaṃ vām bhāgo nihito yajatremā giro nāsatyopa yātam /
ṚV, 8, 73, 2.1 nimiṣaś cij javīyasā rathenā yātam aśvinā /
ṚV, 8, 85, 8.1 trivandhureṇa trivṛtā rathenā yātam aśvinā /
ṚV, 8, 87, 3.2 tā vartir yātam upa vṛktabarhiṣo juṣṭaṃ yajñaṃ diviṣṭiṣu //
ṚV, 8, 87, 5.1 ā nūnaṃ yātam aśvināśvebhiḥ pruṣitapsubhiḥ /
ṚV, 8, 101, 7.2 ubhā yātaṃ nāsatyā sajoṣasā prati havyāni vītaye //
ṚV, 10, 39, 12.1 ā tena yātam manaso javīyasā rathaṃ yaṃ vām ṛbhavaś cakrur aśvinā /
ṚV, 10, 39, 13.1 tā vartir yātaṃ jayuṣā vi parvatam apinvataṃ śayave dhenum aśvinā /
ṚV, 10, 41, 3.2 viprasya vā yat savanāni gacchatho 'ta ā yātam madhupeyam aśvinā //
ṚV, 10, 106, 11.1 ṛdhyāma stomaṃ sanuyāma vājam ā no mantraṃ sarathehopa yātam /
Ṛgvedakhilāni
ṚVKh, 1, 4, 4.2 sahasraṃ śaṃsā uta ye gaviṣṭhau sarvān it tāṁ upa yātaṃ pibadhyai //
ṚVKh, 1, 4, 5.1 ayaṃ vāṃ bhāgo nihito yajatremā giro nāsatyopa yātam /
ṚVKh, 1, 7, 3.1 eha yātaṃ tanvā śāśadānā madhūni naś cakamānā nu medhām /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 180.2 tatraiva sahitau yātaṃ rohiṇīśaśināv iva //
Viṣṇupurāṇa
ViPur, 5, 19, 10.2 padbhyāṃ yātaṃ mahāvīryau rathenaiko viśāmyaham //
Bhāgavatapurāṇa
BhāgPur, 3, 16, 29.1 bhagavān anugāv āha yātaṃ mā bhaiṣṭam astu śam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 8, 20.0 ime somāsa ime mandrāso 'tyā yātaṃ nivata ā no gacchataṃ havana iti yājyāḥ //