Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Skandapurāṇa
Ānandakanda
Śukasaptati
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Kaṭhāraṇyaka
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 8, 8, 12.1 sādhyā ekaṃ jāladaṇḍam udyatya yanty ojasā /
AVŚ, 18, 2, 59.1 daṇḍaṃ hastād ādadāno gatāsoḥ saha śrotreṇa varcasā balena /
Baudhāyanadharmasūtra
BaudhDhS, 1, 5, 3.1 vaiṇavaṃ daṇḍaṃ dhārayet //
BaudhDhS, 2, 6, 7.1 vaiṇavaṃ daṇḍaṃ dhārayed rukmakuṇḍale ca //
BaudhDhS, 2, 17, 32.1 sakhā mā gopāyeti daṇḍam ādatte //
BaudhDhS, 3, 2, 7.6 sakhā mā gopāyeti daṇḍam //
BaudhDhS, 3, 3, 16.1 yaḥ svaśāstram abhyupetya daṇḍaṃ ca maunaṃ cāpramādaṃ ca //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 18.1 caturthyāṃ niśāyāṃ hute pakvahome vrataṃ visṛjya daṇḍam utthāpayaty ūrjaḥ pṛthivyā adhyutthito 'si vanaspate śatavalśo viroha /
BaudhGS, 1, 5, 25.1 śvobhūte daṇḍam ādāya puṇyāhaṃ vācayitvāpsu visarjayati //
BaudhGS, 2, 5, 17.1 athāsmai daṇḍaṃ prayacchati pālāśaṃ bailvaṃ vā brāhmaṇasya /
BaudhGS, 2, 5, 70.1 atraike daṇḍam ajinaṃ mekhalāṃ vāsaś cātisṛjanti //
BaudhGS, 2, 5, 72.1 athādhonābhy uparijānv ācchādya daṇḍam ajinaṃ mekhalāṃ ca dhārayan śrāddhasūtakamaithunamadhumāṃsāni varjayan bhaikṣāhāro 'dhaḥśāyī cācāryasya gṛhān etīti vijñāyate ācāryo vai brahmeti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 12, 4.0 trir antaratas trir bāhyatas trir evaṃ mūlair daṇḍaṃ saṃmṛjyādbhiḥ saṃsparśya pratitapyotprayacchati //
BaudhŚS, 1, 17, 28.0 athainat sruvadaṇḍenābhighārya jaghanena praṇītāḥ sādayitvādbhiḥ sruvadaṇḍaṃ saṃsparśyāvadadhāti //
BaudhŚS, 4, 1, 2.0 sa upakalpayate pautudravān paridhīn gulgulu sugandhitejanaṃ śuklām ūrṇāstukāṃ yā petvasyāntarā śṛṅge dve raśane dviguṇāṃ ca triguṇāṃ ca dve vapāśrapaṇī viśākhāṃ cāviśākhāṃ ca hṛdayaśūlaṃ kārṣmaryamayān paridhīn audumbaraṃ maitrāvaruṇadaṇḍaṃ mukhena saṃmitam idhmābarhir idhmaṃ praṇayanīyaṃ plakṣaśākhām iḍasūnaṃ yavān yavamatībhyaḥ saktūn saktuhomāya pṛṣadājyāya dadhi hiraṇyam iti //
BaudhŚS, 4, 4, 10.0 etā asadan iti samabhimṛśya pradakṣiṇam āvṛtya pratyaṅṅ ādrutya yācati yavamatīḥ prokṣaṇīr barhirhastam ājyasthālīṃ sasruvāṃ svaruraśanaṃ maitrāvaruṇadaṇḍaṃ yūpaśakalaṃ hiraṇyam udapātram iti //
BaudhŚS, 4, 4, 19.0 athādatta ājyasthālīṃ sasruvāṃ svaruraśanaṃ maitrāvaruṇadaṇḍam udapātram iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 2, 3.0 dakṣiṇenāgniṃ brahmāyatane darbhān saṃstīrya mayi gṛhṇāmy agre agnim iti dvābhyām ātmanyagniṃ dhyātvottareṇāgniṃ pātrebhyaḥ saṃstīrya yathārthaṃ dravyāṇi prayunakty aśmānam ahataṃ vāso 'jinaṃ mauñjīṃ mekhalāṃ trivṛtaṃ brāhmaṇasya maurvīṃ rājanyasya sautrīṃ vaiśyasya bailvaṃ pālāśaṃ vā daṇḍaṃ brāhmaṇasya naiyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya //
BhārGS, 1, 9, 8.0 athāsmai daṇḍaṃ prayacchann āha brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā suṣupthā bhikṣācaryaṃ carācāryādhīno vedam adhīṣveti //
BhārGS, 2, 18, 1.0 vedam adhītya snāsyann upakalpayate pālāśīṃ samidham udapātraṃ cairakāṃ copabarhaṇaṃ ca snānīyapiṇḍaṃ ca sārvasurabhipiṣṭaṃ candanaṃ ca sūtraṃ sopadhānaṃ maṇiṃ sapāśaṃ bādaraṃ maṇim uttarāsaṅgaṃ ca sāntaram ahate ca pravartau ca srajaṃ cāñjanaṃ cādarśopānahau daṇḍaṃ ca chatraṃ ca //
BhārGS, 2, 22, 9.1 daṇḍam ādatte loke vedāyāsmi dviṣato vadhāya sapatnāñchvāpadān sarīsṛpān hastinaś ceti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 6, 6.0 vasāhomahavanīṃ dvitīyāṃ juhūṃ prayunakti pṛṣadājyadhānīṃ dvitīyām upabhṛtaṃ dve ājyasthālyau kumbhīṃ paśuśrapaṇīṃ kārṣmaryamayyau vapāśrapaṇyau dviśūlām ekaśūlāṃ ca hṛdayaśūlaṃ svaruṃ svadhitiṃ raśane plakṣaśākhām audumbaraṃ maitrāvaruṇadaṇḍaṃ yena cārthī bhavati //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 3, 11.0 vyūhya tṛṇāni purastād daṇḍaṃ sādayet pṛthivyāstvā nābhau sādayāmīti //
Gobhilagṛhyasūtra
GobhGS, 2, 10, 41.0 vārkṣaṃ cāsmai daṇḍaṃ prayacchan vācayati suśravaḥ suśravasaṃ mā kurv iti //
GobhGS, 3, 1, 14.0 vārkṣaṃ cāsmai daṇḍaṃ prayacchann ādiśati //
GobhGS, 3, 4, 27.0 gandharvo 'sīti vaiṇavaṃ daṇḍaṃ gṛhṇāti //
GobhGS, 4, 9, 17.0 tura gopāyeti snātakaḥ saṃveśanavelāyāṃ vaiṇavaṃ daṇḍam upanidadhīta //
Gopathabrāhmaṇa
GB, 1, 3, 11, 41.0 kiṃdevatyaṃ rātrau srugdaṇḍam avāmārkṣīḥ //
GB, 1, 3, 12, 41.0 yad rātrau srugdaṇḍam avāmārkṣaṃ ye rātrau saṃviśanti dakṣiṇāṃs tān udanaiṣam //
GB, 2, 1, 2, 42.0 tad vyūhya tṛṇāni prāgdaṇḍaṃ sthaṇḍile nidadhāti pṛthivyās tvā nābhau sādayāmīti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 17.0 aśmānam ahataṃ vāso 'jinaṃ mauñjīṃ mekhalāṃ trivṛtāṃ brāhmaṇasya jyāṃ rājanyasyāvīsūtraṃ vaiśyasya bailvaṃ pālāśaṃ vā daṇḍaṃ brāhmaṇasya naiyyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya //
HirGS, 1, 7, 11.0 agniṣ ṭa āyuḥ pratarāṃ kṛṇotv agniṣ ṭe puṣṭiṃ pratarāṃ dadhātv indro marudbhiriha te dadhātv ādityaste vasubhir ādadhātv iti daṇḍaṃ pradāyāmatraṃ prayacchati //
HirGS, 1, 9, 10.0 ud uttamaṃ varuṇa pāśam asmad ity uttarīyaṃ brahmacārivāso nidhāyānyat paridhāyāvādhamam ityantarīyaṃ vi madhyamam iti mekhalām athā vayam āditya vrata iti daṇḍaṃ mekhalāṃ daṇḍaṃ kṛṣṇājinaṃ cāpsu praveśyāpareṇāgniṃ prāṅmukha upaviśya kṣuraṃ saṃmṛśati kṣuro nāmāsi svadhitiste pitā namaste astu mā mā hiṃsīr iti //
HirGS, 1, 9, 10.0 ud uttamaṃ varuṇa pāśam asmad ity uttarīyaṃ brahmacārivāso nidhāyānyat paridhāyāvādhamam ityantarīyaṃ vi madhyamam iti mekhalām athā vayam āditya vrata iti daṇḍaṃ mekhalāṃ daṇḍaṃ kṛṣṇājinaṃ cāpsu praveśyāpareṇāgniṃ prāṅmukha upaviśya kṣuraṃ saṃmṛśati kṣuro nāmāsi svadhitiste pitā namaste astu mā mā hiṃsīr iti //
HirGS, 1, 11, 7.2 iti vaiṇavaṃ daṇḍaṃ pratigṛhya /
HirGS, 1, 11, 11.3 iti daṇḍaṃ punarādatte yadyasya hastāt patati //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 36.0 svastyayano 'sīti daṇḍaṃ prayacchet prāṇasaṃmitam //
JaimGS, 1, 19, 1.0 vedam adhītya vratāni caritvā brāhmaṇaḥ snāsyan saṃbhārān upakalpayate 'hataṃ vāsa erakāṃ snānam anulepanaṃ sumanasa āñjanam ādarśam ahate vāsasī trivṛtaṃ maṇiṃ vaiṇavaṃ daṇḍaṃ śukle upānahau //
JaimGS, 1, 19, 3.0 erakām āstīryāhatena vāsasodagdaśena pracchādya tatrainaṃ prāṅmukham upaveśya daṇḍam apsu pādayed dviṣatāṃ vajro 'sīti //
JaimGS, 1, 19, 38.0 gandharvo 'si viśvāvasuḥ sa mā pāhi sa mā gopāyeti vaiṇavaṃ daṇḍam upādatte //
Jaiminīyabrāhmaṇa
JB, 1, 59, 4.0 daṇḍam eva labdhvā tenaināṃ vipiṣyotthāpayet //
Kauśikasūtra
KauśS, 1, 6, 10.0 sruvo 'si ghṛtād aniśitaḥ sapatnakṣayaṇo divi ṣīda antarikṣe sīda pṛthivyāṃ sīdottaro 'haṃ bhūyāsam adhare matsapatnāḥ iti sruvaṃ prāgdaṇḍaṃ nidadhāti //
KauśS, 2, 1, 12.0 purastād agneḥ kalmāṣam daṇḍaṃ nihatya paścād agneḥ kṛṣṇājine dhānā anumantrayate //
KauśS, 6, 1, 12.0 bharadvājapravraskenāṅgirasaṃ daṇḍaṃ vṛścati //
KauśS, 6, 1, 14.0 ya imām ayaṃ vajra iti dviguṇām ekavīrān saṃnahya pāśān nimuṣṭitṛtīyaṃ daṇḍaṃ saṃpātavat //
KauśS, 6, 1, 16.7 iti daṇḍam ādatte //
KauśS, 6, 1, 18.0 ayaṃ vajra iti bāhyato daṇḍam ūrdhvam avāgagraṃ tisṛbhir anvṛcaṃ nihanti //
KauśS, 7, 7, 2.1 mitrāvaruṇayos tvā hastābhyāṃ prasūtaḥ praśiṣā prayacchāmīti pālāśaṃ daṇḍaṃ prayacchati //
KauśS, 7, 8, 4.0 mitrāvaruṇayos tvā hastābhyāṃ prasūtaḥ praśiṣā prayacchāmīti pālāśaṃ daṇḍaṃ brāhmaṇāya prayacchati //
KauśS, 11, 1, 48.0 daṇḍaṃ hastād iti mantroktaṃ brāhmaṇasyādāpayati //
KauśS, 12, 2, 3.1 ayuto 'ham devasya tvā savitur iti pratigṛhya puromukhaṃ prāgdaṇḍaṃ nidadhāti //
KauśS, 14, 3, 2.1 dadhisaktūn pālāśaṃ daṇḍam ahate vasane śuddham ājyaṃ śāntā oṣadhīr navam udakumbham //
Kauṣītakibrāhmaṇa
KauṣB, 6, 9, 9.0 tad vyūhya tṛṇāni prāgdaṇḍaṃ sthaṇḍile sādayati pṛthivyās tvā nābhau sādayāmy adityā upastha iti //
Khādiragṛhyasūtra
KhādGS, 2, 4, 25.0 prayacchatyasmai vārkṣaṃ daṇḍam //
KhādGS, 3, 1, 24.0 vaiṇavaṃ daṇḍam ādadhyāt gandharvo 'sīti //
KhādGS, 4, 4, 2.0 snātakaḥ saṃviśan vaiṇavaṃ daṇḍamupanidadhyāt tura gopāyeti svastyayanam //
Kātyāyanaśrautasūtra
KātyŚS, 6, 4, 4.0 maitrāvaruṇāya daṇḍaṃ prayacchati mitrāvaruṇayos tvā praśāstroḥ praśiṣā prayacchāmīti //
KātyŚS, 6, 4, 6.0 dīkṣitadaṇḍaṃ some //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 21.1 pālāśam ekasaraṃ daṇḍaṃ navanītenābhyajya tasya chāyāyāṃ vācayati suśravaḥ suśravā asi yathā tvaṃ suśravā asy evaṃ mā suśravaḥ sauśravasaṃ kuru /
KāṭhGS, 41, 22.1 pālāśaṃ daṇḍaṃ brāhmaṇāya prayacchaty āśvatthaṃ rājanyāya naiyagrodhaṃ vaiśyāya //
Mānavagṛhyasūtra
MānGS, 1, 2, 15.1 chatraṃ dhārayate daṇḍaṃ mālāṃ gandham //
MānGS, 1, 22, 11.1 yajñiyasya vṛkṣasya daṇḍaṃ pradāya kṛṣṇājinaṃ cādityam upasthāpayati /
Pāraskaragṛhyasūtra
PārGS, 2, 2, 11.3 yajñopavītam asi yajñasya tvā yajñopavītenopanahyāmītyathājinaṃ prayacchati mitrasya cakṣur dharuṇaṃ balīyas tejo yaśasvi sthaviraṃ samiddhaṃ anāhanasyaṃ vasanaṃ jariṣṇuḥ parīdaṃ vājyajinaṃ dadhe 'hamiti daṇḍaṃ prayacchati //
PārGS, 2, 6, 15.0 ud uttamam iti mekhalāmunmucya daṇḍaṃ nidhāya vāso 'nyat paridhāyādityamupatiṣṭhate //
PārGS, 2, 6, 31.0 viśvābhyo mā nāṣṭrābhyas paripāhi sarvata iti vaiṇavaṃ daṇḍamādatte //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 4, 1.1 karavīradaṇḍam utthāpya devavratair abhijuhuyād anugānaśastena hastagatena yatra kva ca gacchati sarvatra hāsya svasti bhavati //
Taittirīyasaṃhitā
TS, 6, 1, 4, 4.0 yad dīkṣitadaṇḍam prayacchati vācam evāvarunddhe //
TS, 6, 1, 4, 11.0 krīte some maitrāvaruṇāya daṇḍam prayacchati //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 8, 1.0 agniṣ ṭa āyuriti daṇḍamindro marudbhir iti śarāvaṃ kaṭhinaṃ vā bhaikṣapātraṃ dadyāt //
VaikhGS, 2, 15, 4.0 tenaiva vaiṇavaṃ daṇḍamṛjuṃ gṛhṇīyāt //
VaikhGS, 2, 15, 6.0 upānahāvity upānahāvāruhya prajāpateḥ śaraṇaṃ bhuvaḥ punātviti dvābhyāṃ chattraṃ gṛhṇīyād yo me daṇḍa iti punardaṇḍaṃ pramāde satyāharet //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 7, 1.0 sruvasvadhitī vedasamavattadhānī dviguṇāṃ dvivyāyāmāṃ triguṇāṃ trivyāyāmāṃ ca raśane dve dviśūlaikaśūlā ca dve kārṣmaryamayyau vapāśrapaṇyau kumbhīṃ hṛdayaśūlaṃ plakṣaśākhāṃ svarum audumbaraṃ maitrāvaruṇadaṇḍam āsyāntaṃ cubukāntaṃ vā prathamaparāpātitaṃ śakalam araṇī suvarṇaśakalāni yena cārthaḥ //
VaikhŚS, 10, 11, 2.0 asmai daṇḍaṃ dadyāt //
Vaitānasūtra
VaitS, 2, 3, 24.1 dakṣiṇān nayāmīti srugdaṇḍam avamārṣṭi /
Vasiṣṭhadharmasūtra
VasDhS, 12, 37.1 vaiṇavaṃ daṇḍaṃ dhārayet //
VasDhS, 19, 8.1 teṣv apacaratsu daṇḍaṃ dhārayet //
Vārāhagṛhyasūtra
VārGS, 5, 27.1 pālāśaṃ daṇḍaṃ brāhmaṇāya prayacchati naiyagrodhaṃ kṣatriyāyāśvatthaṃ vaiśyāya /
VārGS, 5, 42.0 vyuṣṭe dvādaśarātre ṣaḍrātre vā grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya paścāt palāśasya yajñīyasya vā vṛkṣasya sāvitreṇa sthālīpākeneṣṭvā jayaprabhṛtibhiścājyasya purastāt sviṣṭakṛto mekhalāṃ daṇḍaṃ cāpsu prāsyet //
Vārāhaśrautasūtra
VārŚS, 1, 3, 3, 19.1 samaṃ prastaramūlair daṇḍaṃ karoti //
VārŚS, 1, 6, 2, 11.9 audumbaram āsyadaghnaṃ maitrāvaruṇadaṇḍam /
Āpastambadharmasūtra
ĀpDhS, 2, 11, 1.0 itareṣāṃ varṇānām ā prāṇaviprayogāt samavekṣya teṣāṃ karmāṇi rājā daṇḍam praṇayet //
ĀpDhS, 2, 11, 2.0 na ca saṃdehe daṇḍaṃ kuryāt //
ĀpDhS, 2, 29, 8.0 anṛte rājā daṇḍaṃ praṇayet //
Āpastambagṛhyasūtra
ĀpGS, 11, 14.1 daṇḍam uttareṇādatte //
ĀpGS, 22, 19.1 saṃvādam eṣyan savyena pāṇinā chatraṃ daṇḍaṃ cādatte //
Āpastambaśrautasūtra
ĀpŚS, 7, 8, 3.0 sphyam agnihotrahavaṇīṃ vasāhomahavanīṃ dvitīyāṃ juhūṃ pṛṣadājyadhānīṃ dvitīyām upabhṛtaṃ dve ājyasthālyau hṛdayaśūlam asiṃ kumbhīṃ plakṣaśākhāṃ śākhāpavitraṃ kārṣmaryamayyau vapāśrapaṇyau dviśūlām ekaśūlāṃ caudumbaraṃ maitrāvaruṇadaṇḍam āsyadaghnaṃ cubukadaghnaṃ vā raśane ca //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 22, 1.1 mekhalām ābadhya daṇḍaṃ pradāya brahmacaryam ādiśet //
ĀśvGS, 3, 8, 1.0 athaitānyupakalpayīta samāvartamāno maṇiṃ kuṇḍale vastrayugaṃ chatram upānadyugaṃ daṇḍaṃ srajam unmardanam anulepanam āñjanam uṣṇīṣam ity ātmane cācāryāya ca //
ĀśvGS, 3, 8, 20.0 veṇur asi vānaspatyo 'si sarvato mā pāhīti vaiṇavaṃ daṇḍam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 11, 3.1 daṇḍaṃ pradāya maitrāvaruṇam agrataḥ kṛtvottareṇa havirdhāne ativrajya pūrvayā dvārā sadaḥ prapadyottareṇa yathāsvaṃ dhiṣṇyāv ativrajya paścāt svasya dhiṣṇyasyopaviśati hotā //
Śatapathabrāhmaṇa
ŚBM, 3, 2, 1, 32.1 athāsmai daṇḍam prayacchati /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 6, 2.0 svasti no mimītām iti pañcarcena daṇḍaṃ prayacchati //
ŚāṅkhGS, 2, 13, 8.1 yajñopavītaṃ daṇḍaṃ ca mekhalām ajinaṃ tathā /
ŚāṅkhGS, 3, 1, 11.0 dīrghas te astv aṅkuśa iti vaiṇavaṃ daṇḍam ādatte //
Arthaśāstra
ArthaŚ, 2, 3, 16.1 prākāram ubhayato meṇḍhakam adhyardhadaṇḍaṃ kṛtvā pratolīṣaṭtulāntaraṃ dvāraṃ niveśayet pañcadaṇḍād ekottaram ā aṣṭadaṇḍād iti caturaśraṃ ṣaḍbhāgam āyāmādadhikam aṣṭabhāgaṃ vā //
ArthaŚ, 2, 7, 25.1 pṛthagbhūto mithyāvādī caiṣām uttamaṃ daṇḍaṃ dadyāt //
ArthaŚ, 2, 7, 27.1 māsād ūrdhvaṃ māsadviśatottaraṃ daṇḍaṃ dadyāt //
ArthaŚ, 2, 8, 31.1 aniṣpanne śārīraṃ hairaṇyaṃ vā daṇḍaṃ labheta na cānugrāhyaḥ //
ArthaŚ, 2, 12, 32.1 vilavaṇam uttamaṃ daṇḍaṃ dadyād anisṛṣṭopajīvī cānyatra vānaprasthebhyaḥ //
ArthaŚ, 2, 12, 35.2 śulkaṃ vaidharaṇaṃ daṇḍaṃ rūpaṃ rūpikam eva ca //
ArthaŚ, 2, 25, 14.1 tannāśe vaṇijastacca tāvacca daṇḍaṃ dadyuḥ //
ArthaŚ, 4, 1, 15.1 anyatra nenijato vastropaghātaṃ ṣaṭpaṇaṃ ca daṇḍaṃ dadyuḥ //
ArthaŚ, 4, 1, 16.1 mudgarāṅkād anyad vāsaḥ paridadhānāstripaṇaṃ daṇḍaṃ dadyuḥ //
ArthaŚ, 4, 6, 15.1 aśuddhastacca tāvacca daṇḍaṃ dadyāt //
ArthaŚ, 4, 6, 16.1 anyathā steyadaṇḍaṃ bhajeta //
ArthaŚ, 4, 9, 13.1 dharmasthaśced vivadamānaṃ puruṣaṃ tarjayati bhartsayatyapasārayatyabhigrasate vā pūrvam asmai sāhasadaṇḍaṃ kuryāt vākpāruṣye dviguṇam //
ArthaŚ, 4, 9, 14.1 pṛcchyaṃ na pṛcchati apṛcchyaṃ pṛcchati pṛṣṭvā vā visṛjati śikṣayati smārayati pūrvaṃ dadāti vā iti madhyamam asmai sāhasadaṇḍaṃ kuryāt //
ArthaŚ, 4, 9, 15.1 deyaṃ deśaṃ na pṛcchati adeyaṃ deśaṃ pṛcchati kāryam adeśenātivāhayati chalenātiharati kālaharaṇena śrāntam apavāhayati mārgāpannaṃ vākyam utkramayati matisāhāyyaṃ sākṣibhyo dadāti tāritānuśiṣṭaṃ kāryaṃ punar api gṛhṇāti uttamam asmai sāhasadaṇḍaṃ kuryāt //
ArthaŚ, 4, 9, 17.1 lekhakaśced uktaṃ na likhati anuktaṃ likhati duruktam upalikhati sūktam ullikhati arthotpattiṃ vā vikalpayati iti pūrvam asmai sāhasadaṇḍaṃ kuryād yathāparādhaṃ vā //
ArthaŚ, 4, 9, 18.1 dharmasthaḥ pradeṣṭā vā hairaṇyadaṇḍam adaṇḍye kṣipati kṣepadviguṇam asmai daṇḍaṃ kuryāt hīnātiriktāṣṭaguṇaṃ vā //
ArthaŚ, 4, 9, 18.1 dharmasthaḥ pradeṣṭā vā hairaṇyadaṇḍam adaṇḍye kṣipati kṣepadviguṇam asmai daṇḍaṃ kuryāt hīnātiriktāṣṭaguṇaṃ vā //
ArthaŚ, 4, 9, 19.1 śarīradaṇḍaṃ kṣipati śārīram eva daṇḍaṃ bhajeta niṣkrayadviguṇaṃ vā //
ArthaŚ, 4, 9, 19.1 śarīradaṇḍaṃ kṣipati śārīram eva daṇḍaṃ bhajeta niṣkrayadviguṇaṃ vā //
ArthaŚ, 4, 9, 20.1 yaṃ vā bhūtam arthaṃ nāśayati abhūtam arthaṃ karoti tadaṣṭaguṇaṃ daṇḍaṃ dadyāt //
ArthaŚ, 4, 11, 8.1 yaścainān dahed apanayed vā sa tam eva daṇḍaṃ labheta sāhasam uttamaṃ vā //
ArthaŚ, 4, 12, 20.1 strīprakṛtā sakāmā samānā dvādaśapaṇaṃ daṇḍaṃ dadyāt prakartrī dviguṇam //
ArthaŚ, 4, 13, 23.1 anyathā yathoktaṃ mānuṣaprāṇihiṃsāyāṃ daṇḍam abhyāvahet //
Aṣṭasāhasrikā
ASāh, 3, 8.4 sacetpunastasya kaścitkauśika tatra śastraṃ vā daṇḍaṃ vā loṣṭaṃ vā anyadvā kṣipet naitattasya śarīre nipatet /
Carakasaṃhitā
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Lalitavistara
LalVis, 14, 8.4 atha śuddhāvāsakāyikā devā nidhyāpayanti sma bodhisattvamāharitum tatra bodhisattvasya pūrveṇa nagaradvāreṇodyānabhūmimabhiniṣkrāmato mahatā vyūhena atha bodhisattvasyānubhāvena śuddhavāsakāyikair devaputraistasmin mārge puruṣo jīrṇo vṛddho mahallako dhamanīsaṃtatagātraḥ khaṇḍadanto valīnicitakāyaḥ palitakeśaḥ kubjo gopānasīvakro vibhagno daṇḍaparāyaṇa āturo gatayauvanaḥ kharakharāvasaktakaṇṭhaḥ prāgbhāreṇa kāyena daṇḍamavaṣṭabhya pravepayamānaḥ sarvāṅgapratyaṅgaiḥ purato mārgasyopadarśito 'bhūt //
Mahābhārata
MBh, 1, 9, 21.1 tata udyamya daṇḍaṃ sa kāladaṇḍopamaṃ tadā /
MBh, 1, 26, 7.1 śailaśṛṅgapratīkāśaṃ brahmadaṇḍam ivodyatam /
MBh, 1, 49, 24.1 brahmadaṇḍaṃ mahāghoraṃ kālāgnisamatejasam /
MBh, 1, 58, 13.2 daṇḍaṃ daṇḍyeṣu dharmeṇa praṇayanto 'nvapālayan //
MBh, 1, 180, 16.1 taṃ vṛkṣam ādāya ripupramāthī daṇḍīva daṇḍaṃ pitṛrāja ugram /
MBh, 1, 218, 31.1 kāladaṇḍaṃ yamo rājā śibikāṃ ca dhaneśvaraḥ /
MBh, 2, 27, 15.1 daṇḍaṃ ca daṇḍadhāraṃ ca vijitya pṛthivīpatīn /
MBh, 2, 72, 11.1 na kālo daṇḍam udyamya śiraḥ kṛntati kasyacit /
MBh, 2, 72, 31.2 āgamiṣyati dhunvāno gadāṃ daṇḍam ivāntakaḥ //
MBh, 3, 29, 15.2 daṇḍam arhanti duṣyanti duṣṭāś cāpyapakurvate //
MBh, 3, 42, 23.1 gṛhāṇāstraṃ mahābāho daṇḍam aprativāraṇam /
MBh, 3, 149, 52.2 samyak praṇīya daṇḍaṃ hi kāmadveṣavivarjitāḥ /
MBh, 5, 33, 86.1 jānāti viśvāsayituṃ manuṣyān vijñātadoṣeṣu dadhāti daṇḍam /
MBh, 5, 34, 56.1 vaśyendriyaṃ jitāmātyaṃ dhṛtadaṇḍaṃ vikāriṣu /
MBh, 5, 127, 15.2 nistartum āpadaḥ sveṣu daṇḍaṃ kastatra pātayet //
MBh, 5, 127, 29.1 vaśyendriyaṃ jitāmātyaṃ dhṛtadaṇḍaṃ vikāriṣu /
MBh, 5, 148, 17.2 daṇḍaṃ caturthaṃ paśyāmi teṣu pāpeṣu nānyathā //
MBh, 5, 158, 33.1 evam eva sadā daṇḍaṃ kṣatriyāḥ kṣatriye dadhuḥ /
MBh, 6, 13, 29.1 īśvaro daṇḍam udyamya svayam eva prajāpatiḥ /
MBh, 6, 43, 30.1 śaraṃ caiva mahāghoraṃ kāladaṇḍam ivāparam /
MBh, 6, 49, 9.2 śakrāśanisamasparśaṃ mṛtyudaṇḍam ivāparam //
MBh, 7, 102, 87.1 athodbhrāmya gadāṃ bhīmaḥ kāladaṇḍam ivāntakaḥ /
MBh, 7, 140, 36.1 tomaraṃ tu tato gṛhya svarṇadaṇḍaṃ durāsadam /
MBh, 8, 40, 50.2 daṇḍaṃ ca samare rājaṃś citraṃ citrāyudhaṃ harim //
MBh, 8, 42, 12.2 preṣayāmāsa saṃkruddho mṛtyudaṇḍam ivāparam //
MBh, 8, 42, 50.2 droṇaputrāya cikṣepa kāladaṇḍam ivāparam /
MBh, 8, 62, 17.2 vṛkodaraṃ kālam ivāttadaṇḍaṃ gadāhastaṃ pothamānaṃ tvadīyān //
MBh, 9, 10, 37.3 kālo daṇḍam ivodyamya gadāpāṇir ayudhyata //
MBh, 9, 12, 19.2 tomaraṃ preṣayāmāsa svarṇadaṇḍaṃ mahādhanam //
MBh, 9, 56, 24.1 indrāśanisamāṃ ghorāṃ yamadaṇḍam ivodyatām /
MBh, 10, 6, 29.1 idaṃ ca sumahad bhūtaṃ daivadaṇḍam ivodyatam /
MBh, 10, 6, 32.2 daivadaṇḍam imaṃ ghoraṃ sa hi me nāśayiṣyati //
MBh, 12, 15, 2.2 daṇḍaḥ supteṣu jāgarti daṇḍaṃ dharmaṃ vidur budhāḥ //
MBh, 12, 15, 8.2 damanād daṇḍanāccaiva tasmād daṇḍaṃ vidur budhāḥ //
MBh, 12, 15, 43.1 daṇḍe sthitāḥ prajāḥ sarvā bhayaṃ daṇḍaṃ vidur budhāḥ /
MBh, 12, 24, 10.3 śīghraṃ dhāraya caurasya mama daṇḍaṃ narādhipa //
MBh, 12, 25, 32.2 yuktyā daṇḍaṃ dhārayitvā prajānāṃ yuddhe kṣīṇo modate devaloke //
MBh, 12, 26, 34.2 yuktyā daṇḍaṃ dhārayitvā prajānāṃ yuddhe kṣīṇo modate devaloke //
MBh, 12, 59, 78.1 daṇḍena nīyate ceyaṃ daṇḍaṃ nayati cāpyuta /
MBh, 12, 60, 4.1 kośaṃ daṇḍaṃ ca durgaṃ ca sahāyānmantriṇastathā /
MBh, 12, 71, 7.1 nāparīkṣya nayed daṇḍaṃ na ca mantraṃ prakāśayet /
MBh, 12, 79, 35.2 dasyubhyo 'tha prajā rakṣed daṇḍaṃ dharmeṇa dhārayan //
MBh, 12, 84, 42.2 tasmai mantraḥ prayoktavyo daṇḍam ādhitsatā nṛpa //
MBh, 12, 85, 9.1 tasmāt sāntvaṃ prakartavyaṃ daṇḍam ādhitsatām iha /
MBh, 12, 86, 19.1 aparādhānurūpaṃ ca daṇḍaṃ pāpeṣu pātayet /
MBh, 12, 86, 22.1 samyak praṇayato daṇḍaṃ bhūmipasya viśāṃ pate /
MBh, 12, 86, 23.1 kāmakāreṇa daṇḍaṃ tu yaḥ kuryād avicakṣaṇaḥ /
MBh, 12, 86, 24.1 na parasya śravād eva pareṣāṃ daṇḍam arpayet /
MBh, 12, 89, 29.1 evaṃ daṇḍaṃ ca kośaṃ ca mitraṃ bhūmiṃ ca lapsyase /
MBh, 12, 104, 14.2 daṇḍaṃ ca dūṣayed asya puruṣair āptakāribhiḥ //
MBh, 12, 104, 26.2 brahmadaṇḍam adṛṣṭeṣu dṛṣṭeṣu caturaṅgiṇīm //
MBh, 12, 112, 38.2 madīyānāṃ ca kupito mā tvaṃ daṇḍaṃ nipātayeḥ //
MBh, 12, 122, 24.2 ātmānam ātmanā daṇḍam asṛjad devasattamaḥ //
MBh, 12, 122, 36.2 daṇḍaṃ dharmasya goptāraṃ viṣṇave satkṛtaṃ dadau //
MBh, 12, 122, 38.1 bhṛgur dadāv ṛṣibhyastu taṃ daṇḍaṃ dharmasaṃhitam /
MBh, 12, 128, 32.1 kośaṃ daṇḍaṃ balaṃ mitraṃ yad anyad api saṃcitam /
MBh, 12, 159, 12.2 na tasmai dhārayed daṇḍaṃ rājā dharmeṇa dharmavit //
MBh, 12, 160, 68.2 vibhajya daṇḍaṃ rakṣyāḥ syur dharmato na yadṛcchayā //
MBh, 13, 44, 21.2 mṛṣokte daṇḍam arhanti netyāhur apare janāḥ //
MBh, 13, 107, 61.1 parasya daṇḍaṃ nodyacchet kroddho nainaṃ nipātayet /
MBh, 13, 143, 5.2 paurāṇaṃ ye daṇḍam upāsate ca śeṣaṃ kṛṣṇād upaśikṣasva pārtha //
MBh, 14, 46, 4.2 dhārayīta sadā daṇḍaṃ bailvaṃ pālāśam eva vā //
MBh, 14, 57, 31.2 vajrapāṇistadā daṇḍaṃ vajrāstreṇa yuyoja ha //
MBh, 15, 10, 2.1 parimāṇaṃ viditvā ca daṇḍaṃ daṇḍyeṣu bhārata /
Manusmṛti
ManuS, 2, 48.1 pratigṛhyepsitaṃ daṇḍam upasthāya ca bhāskaram /
ManuS, 2, 64.1 mekhalām ajinaṃ daṇḍam upavītaṃ kamaṇḍalum /
ManuS, 4, 164.1 parasya daṇḍaṃ nodyacchet kruddho nainaṃ nipātayet /
ManuS, 7, 14.2 brahmatejomayaṃ daṇḍam asṛjat pūrvam īśvaraḥ //
ManuS, 7, 18.2 daṇḍaḥ supteṣu jāgarti daṇḍaṃ dharmaṃ vidur budhāḥ //
ManuS, 7, 20.1 yadi na praṇayed rājā daṇḍaṃ daṇḍyeṣv atandritaḥ /
ManuS, 8, 32.2 varṇaṃ rūpaṃ pramāṇaṃ ca tatsamaṃ daṇḍam arhati //
ManuS, 8, 126.2 sārāparādho cālokya daṇḍaṃ daṇḍyeṣu pātayet //
ManuS, 8, 129.2 tṛtīyaṃ dhanadaṇḍaṃ tu vadhadaṇḍam ataḥ param //
ManuS, 8, 194.2 tāvān eva sa vijñeyo vibruvan daṇḍam arhati //
ManuS, 8, 205.2 pūrvaṃ doṣān abhikhyāpya pradātā daṇḍam arhati //
ManuS, 8, 224.2 tasya kuryān nṛpo daṇḍaṃ svayaṃ ṣaṇṇavatiṃ paṇān //
ManuS, 8, 225.2 sa śataṃ prāpnuyād daṇḍaṃ tasyā doṣam adarśayan //
ManuS, 8, 238.2 na tatra praṇayed daṇḍaṃ nṛpatiḥ paśurakṣiṇām //
ManuS, 8, 267.1 śataṃ brāhmaṇam ākruśya kṣatriyo daṇḍam arhati /
ManuS, 8, 274.2 tathyenāpi bruvan dāpyo daṇḍaṃ kārṣāpaṇāvaram //
ManuS, 8, 280.1 pāṇim udyamya daṇḍaṃ vā pāṇicchedanam arhati /
ManuS, 8, 286.2 yathā yathā mahad duḥkhaṃ daṇḍaṃ kuryāt tathā tathā //
ManuS, 8, 287.2 samutthānavyayaṃ dāpyaḥ sarvadaṇḍam athāpi vā //
ManuS, 8, 292.2 ākrande cāpy apaihīti na daṇḍaṃ manur abravīt //
ManuS, 8, 294.1 prājakaś ced bhaved āptaḥ prājako daṇḍam arhati /
ManuS, 8, 307.2 pratibhāgaṃ ca daṇḍaṃ ca sa sadyo narakaṃ vrajet //
ManuS, 8, 315.2 śaktiṃ cobhayatas tīkṣṇām āyasaṃ daṇḍam eva vā //
ManuS, 8, 319.2 sa daṇḍaṃ prāpnuyān māṣaṃ tac ca tasmin samāharet //
ManuS, 8, 322.2 śeṣe tv ekādaśaguṇaṃ mūlyād daṇḍaṃ prakalpayet //
ManuS, 8, 324.2 kālam āsādya kāryaṃ ca daṇḍaṃ rājā prakalpayet //
ManuS, 8, 341.2 ādadānaḥ parakṣetrān na daṇḍaṃ dātum arhati //
ManuS, 8, 359.1 abrāhmaṇaḥ saṃgrahaṇe prāṇāntaṃ daṇḍam arhati /
ManuS, 8, 361.2 niṣiddho bhāṣamāṇas tu suvarṇaṃ daṇḍam arhati //
ManuS, 8, 367.2 tasyāśu kartye aṅgulyau daṇḍaṃ cārhati ṣaṭśatam //
ManuS, 8, 382.2 yo brāhmaṇyām aguptāyāṃ tāv ubhau daṇḍam arhataḥ //
ManuS, 8, 383.1 sahasraṃ brāhmaṇo daṇḍaṃ dāpyo gupte tu te vrajan /
ManuS, 8, 384.2 mūtreṇa mauṇḍyam icchet tu kṣatriyo daṇḍam eva vā //
ManuS, 8, 392.2 arhāv abhojayan vipro daṇḍam arhati māṣakam //
ManuS, 9, 225.1 kṣatraviśśūdrayonis tu daṇḍaṃ dātum aśaknuvan /
ManuS, 9, 232.2 śārīraṃ dhanasaṃyuktaṃ daṇḍaṃ dharmyaṃ prakalpayet //
ManuS, 9, 240.1 apsu praveśya taṃ daṇḍaṃ varuṇāyopapādayet /
ManuS, 9, 290.2 kālam āsādya kāryaṃ ca rājā daṇḍaṃ prakalpayet //
ManuS, 11, 21.1 na tasmin dhārayed daṇḍaṃ dhārmikaḥ pṛthivīpatiḥ /
Rāmāyaṇa
Rām, Bā, 7, 7.2 prāptakālaṃ yathā daṇḍaṃ dhārayeyuḥ suteṣv api //
Rām, Bā, 54, 28.1 ity uktvā paramakruddho daṇḍam udyamya satvaraḥ /
Rām, Bā, 54, 28.2 vidhūma iva kālāgnir yamadaṇḍam ivāparam //
Rām, Ay, 29, 25.2 āvidhya daṇḍaṃ cikṣepa sarvaprāṇena vegitaḥ //
Rām, Ār, 22, 4.1 tato dhvajam upāgamya hemadaṇḍaṃ samucchritam /
Rām, Ār, 38, 12.3 auṣṇyaṃ tathā vikramaṃ ca saumyaṃ daṇḍaṃ prasannatām //
Rām, Ki, 18, 54.1 daṇḍye yaḥ pātayed daṇḍaṃ daṇḍyo yaś cāpi daṇḍyate /
Rām, Su, 40, 20.1 tasyograrūpasyograṃ tvaṃ daṇḍam ājñātum arhasi /
Rām, Yu, 14, 6.2 sarvatrotsṛṣṭadaṇḍaṃ ca lokaḥ satkurute naram //
Rām, Yu, 31, 53.3 daṇḍaṃ dhārayamāṇastu laṅkādvāre vyavasthitaḥ //
Rām, Yu, 59, 85.2 atikāyāya cikṣepa kāladaṇḍam ivāntakaḥ //
Rām, Utt, 22, 32.1 tasmin prahartukāme tu daṇḍam udyamya rāvaṇam /
Rām, Utt, 22, 38.1 rākṣasendrānniyacchādya daṇḍam enaṃ vadhodyatam /
Rām, Utt, 70, 8.2 daṇḍena ca prajā rakṣa mā ca daṇḍam akāraṇe //
Rām, Utt, 98, 20.2 yamadaṇḍam ivodyamya tvayā sma vinipātitāḥ //
Saundarānanda
SaundĀ, 4, 35.1 sacedbhavestvaṃ khalu dīrghasūtro daṇḍaṃ mahāntaṃ tvayi pātayeyam /
SaundĀ, 17, 11.1 puraṃ vidhāyānuvidhāya daṇḍaṃ mitrāṇi saṃgṛhya ripūn vigṛhya /
Agnipurāṇa
AgniPur, 249, 8.1 lalāṭapuṭasaṃsthānaṃ daṇḍaṃ lakṣye niveśayet /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 39.2 gauradaṇḍam apāmārgaṃ jīvakarṣabhasairyakān //
Daśakumāracarita
DKCar, 2, 2, 377.1 tathā iti tenābhyupagate gatāyuṣo 'muṣya bhavanam utsavākulam upasamādhīyamānapariṇayopakaraṇam itas tataḥ praveśanirgamapravṛttalokasaṃbādhamalakṣyaśastrikaḥ saha praviśya maṅgalapāṭhakair ambalikāpāṇipallavam agnau sākṣiṇyātharvaṇena vidhinārpyamāṇam āditsamānasyāyāminaṃ bāhudaṇḍam ākṛṣya churikayorasi prāharṣam //
Kātyāyanasmṛti
KātySmṛ, 1, 3.1 vaśyendriyaṃ jitātmānaṃ dhṛtadaṇḍaṃ vikāriṣu /
KātySmṛ, 1, 19.1 anyāyena hi yo rāṣṭrāt karaṃ daṇḍaṃ ca pārthivaḥ /
KātySmṛ, 1, 99.2 vāmahastena vā vādaṃ vadan daṇḍam avāpnuyāt //
KātySmṛ, 1, 100.2 tasya kuryān nṛpo daṇḍaṃ vidhidṛṣṭena karmaṇā //
KātySmṛ, 1, 105.1 āsedhayogya āsiddha utkrāman daṇḍam arhati //
KātySmṛ, 1, 116.1 nāśakto dhanine dātuṃ daṇḍaṃ rājñe ca tatsamam /
KātySmṛ, 1, 398.2 sākṣī tatra na daṇḍyaḥ syād abruvan daṇḍam arhati //
KātySmṛ, 1, 405.1 sākṣī sākṣyaṃ na ced brūyāt samadaṇḍaṃ vahed ṛṇam /
KātySmṛ, 1, 405.2 ato 'nyeṣu vivādeṣu triśataṃ daṇḍam arhati //
KātySmṛ, 1, 454.2 sadaṇḍam abhiyogaṃ ca dāpayed abhiyojakam /
KātySmṛ, 1, 456.2 abhiyuktaṃ tu yatnena tam arthaṃ daṇḍam eva ca //
KātySmṛ, 1, 460.2 taptamāṣakadivye ca kramād daṇḍaṃ prakalpayet //
KātySmṛ, 1, 472.2 prāyaścittaṃ ca daṇḍaṃ ca tābhyāṃ sā dvividhā smṛtā //
KātySmṛ, 1, 484.2 śarīradhanasaṃyuktaṃ daṇḍaṃ dharmyaṃ prakalpayet //
KātySmṛ, 1, 601.2 kālahīnaṃ dadaddaṇḍaṃ dviguṇaṃ ca pradāpyate //
KātySmṛ, 1, 620.2 prasaṅgavinivṛttyarthaṃ coravaddaṇḍam arhati //
KātySmṛ, 1, 649.2 daṇḍaṃ caikādaśaguṇam āhur gārgīyamānavāḥ //
KātySmṛ, 1, 665.2 svāmī tu vivaded yatra daṇḍaṃ tatra prakalpayet //
KātySmṛ, 1, 782.2 yathā yathā bhaved duḥkhaṃ daṇḍaṃ kuryāt tathā tathā //
KātySmṛ, 1, 787.1 dehendriyavināśe tu yathā daṇḍaṃ prakalpayet /
KātySmṛ, 1, 835.2 yathāśaktyanurūpaṃ tu daṇḍam eṣāṃ prakalpayet //
KātySmṛ, 1, 915.2 savṛddhikaṃ pradāpyaḥ syād daṇḍaṃ caiva samāpnuyāt //
KātySmṛ, 1, 961.2 tadā daṇḍaṃ prakalpeta doṣam āropya yatnataḥ //
KātySmṛ, 1, 962.2 avaśenaiva daivāt tu tatra daṇḍaṃ na kalpayet //
KātySmṛ, 1, 967.1 suvarṇaśatam ekaṃ tu vadhārho daṇḍam arhati /
KātySmṛ, 1, 973.1 strīdhanaṃ dāpayed daṇḍaṃ dhārmikaḥ pṛthivīpatiḥ /
KātySmṛ, 1, 973.2 nirdhanā prāptadoṣā strī tāḍanaṃ daṇḍam arhati //
Kūrmapurāṇa
KūPur, 2, 32, 6.2 śaktiṃ cobhayatastīkṣṇāmāyasaṃ daṇḍameva vā //
Liṅgapurāṇa
LiPur, 1, 77, 91.1 āsanaṃ ca tathā daṇḍamuṣṇīṣaṃ vastrameva ca /
LiPur, 1, 84, 61.1 yamasya daṇḍaṃ nirṛteḥ khaḍgaṃ niśicarasya tu /
LiPur, 1, 100, 20.1 yamasya daṇḍaṃ bhagavān pracicheda svayaṃ prabhuḥ /
LiPur, 1, 102, 33.1 yamo'pi daṇḍaṃ khaḍgaṃ ca nirṛtirmunipuṅgavāḥ /
LiPur, 1, 102, 34.1 somo gadāṃ dhaneśaś ca daṇḍaṃ daṇḍabhṛtāṃ varaḥ /
LiPur, 1, 108, 12.1 sauvarṇaṃ piṇḍikaṃ cāpi vyajanaṃ daṇḍameva ca /
LiPur, 2, 26, 19.2 śarāsanaṃ pāśupataṃ tathāstraṃ daṇḍaṃ ca khaṭvāṅgamathāpare ca //
LiPur, 2, 27, 74.1 vajraṃ śaktiṃ ca daṇḍaṃ ca khaḍgaṃ pāśaṃ dhvajaṃ tathā /
LiPur, 2, 28, 51.1 ālikheddakṣiṇe daṇḍaṃ nairṛtyāṃ khaḍgam ālikhet /
LiPur, 2, 30, 2.2 daśatālapramāṇena daṇḍaṃ saṃsthāpya vai mune //
LiPur, 2, 50, 20.1 śūlaṃ kapālaṃ pāśaṃ ca daṇḍaṃ caiva śarāsanam /
Matsyapurāṇa
MPur, 61, 46.1 aṅguṣṭhamātraṃ puruṣaṃ tathaiva sauvarṇam atyāyatabāhudaṇḍam /
MPur, 72, 34.1 aṅguṣṭhamātraṃ puruṣaṃ tathaiva sauvarṇamatyāyatabāhudaṇḍam /
MPur, 150, 16.1 daṇḍaṃ mumoca kopena jvālāmālāsamākulam /
MPur, 150, 39.2 ājagāma samudyamya daṇḍaṃ mahiṣavāhanaḥ //
MPur, 153, 188.3 yamo bāhudaṇḍaṃ rathāṅgāni vāyurniśācāriṇām īśvarasyāpi varma //
MPur, 153, 205.1 tato daṇḍaṃ samudyamya kṛtāntaḥ krodhamūrchitaḥ /
MPur, 174, 11.1 yamastu daṇḍamudyamya kālayuktaśca mudgaram /
Nāradasmṛti
NāSmṛ, 1, 1, 56.2 dviguṇaṃ daṇḍam āsthāya tat kāryaṃ punar uddharet //
NāSmṛ, 1, 1, 57.1 durdṛṣṭe vyavahāre tu sabhyās taṃ daṇḍam āpnuyuḥ /
NāSmṛ, 1, 1, 57.2 na hi jātu vinā daṇḍaṃ kaścin mārge 'vatiṣṭhate //
NāSmṛ, 2, 7, 4.2 viparyaye tulyadoṣaḥ steyadaṇḍaṃ ca so 'rhati //
NāSmṛ, 2, 7, 5.2 dadyād daṇḍaṃ tathā rājñe vidhir asvāmivikraye //
NāSmṛ, 2, 11, 8.1 gaṇavṛddhādayas tv anye daṇḍaṃ dāpyāḥ pṛthak pṛthak /
NāSmṛ, 2, 11, 26.2 vadhena pālo mucyeta daṇḍaṃ svāmini pātayet //
NāSmṛ, 2, 11, 28.1 māṣaṃ gāṃ dāpayed daṇḍaṃ dvau māṣau mahiṣīṃ tathā /
NāSmṛ, 2, 11, 31.2 na tatra gomino daṇḍaḥ pālas taṃ daṇḍam arhati //
NāSmṛ, 2, 12, 33.2 tasya kuryān nṛpo daṇḍaṃ pūrvasāhasacoditam //
NāSmṛ, 2, 12, 34.2 sa śataṃ prāpnuyād daṇḍaṃ tasyā doṣam adarśayan //
NāSmṛ, 2, 15/16, 11.2 sa tayor daṇḍam āpnoti pūrvo vā yadi vetaraḥ //
NāSmṛ, 2, 15/16, 16.1 śataṃ brāhmaṇam ākruśya kṣatriyo daṇḍam arhati /
NāSmṛ, 2, 15/16, 20.2 na rājñā dhṛtadaṇḍaṃ ca daṇḍabhāk tadvyatikramāt //
NāSmṛ, 2, 18, 7.2 prasamīkṣyātmano rājā daṇḍaṃ daṇḍyeṣu pātayet //
NāSmṛ, 2, 18, 18.2 na lipyate tathā rājā daṇḍaṃ daṇḍyeṣu pātayan //
NāSmṛ, 2, 18, 28.1 dharmāsanagataḥ śrīmān daṇḍaṃ dhatte yadā nṛpaḥ /
NāSmṛ, 2, 19, 28.2 tadabhāve tu mūlyaṃ syād daṇḍaṃ dāpyaś ca tatsamam //
NāSmṛ, 2, 19, 33.2 nyūnaṃ tv ekādaśaguṇaṃ daṇḍaṃ dāpyo 'bravīn manuḥ //
NāSmṛ, 2, 19, 42.2 stene nipātayed daṇḍaṃ na yathā prathame tathā //
Vaikhānasadharmasūtra
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
Viṣṇupurāṇa
ViPur, 1, 7, 26.1 medhā śrutaṃ kriyā daṇḍaṃ nayaṃ vinayam eva ca /
ViPur, 5, 7, 73.1 tathāpi yajjagatsvāmī daṇḍaṃ pātitavānmayi /
ViPur, 5, 30, 58.1 yamena prahitaṃ daṇḍaṃ gadāvikṣepakhaṇḍitam /
Viṣṇusmṛti
ViSmṛ, 3, 64.1 paranihitaṃ svanihitam iti bruvaṃs tatsamaṃ daṇḍam āvahet //
ViSmṛ, 3, 91.1 aparādhānurūpaṃ ca daṇḍaṃ daṇḍyeṣu dāpayet //
ViSmṛ, 5, 194.2 daṇḍaṃ prakalpayed rājā saṃmantrya brāhmaṇaiḥ saha //
ViSmṛ, 5, 195.1 daṇḍyaṃ pramocayan daṇḍyād dviguṇaṃ daṇḍam āvahet /
ViSmṛ, 6, 20.1 uttamarṇaś ced rājānam iyāt tadvibhāvito 'dhamarṇo rājñe dhanadaśabhāgasaṃmitaṃ daṇḍaṃ dadyāt //
ViSmṛ, 27, 29.1 mekhalām ajinaṃ daṇḍam upavītaṃ kamaṇḍalum /
ViSmṛ, 50, 31.1 hatvā mūṣakamārjāranakulamaṇḍūkaḍuṇḍubhājagarāṇām anyatamam upoṣitaḥ kṛsaraṃ brāhmaṇaṃ bhojayitvā lohadaṇḍaṃ dakṣiṇāṃ dadyāt //
ViSmṛ, 71, 80.1 parasya daṇḍaṃ nodyacchet //
Yājñavalkyasmṛti
YāSmṛ, 1, 355.1 tad avāpya nṛpo daṇḍaṃ durvṛtteṣu nipātayet /
YāSmṛ, 1, 369.2 vayaḥ karma ca vittaṃ ca daṇḍaṃ daṇḍyeṣu pātayet //
YāSmṛ, 2, 18.2 daṇḍaṃ ca svapaṇaṃ caiva dhanine dhanam eva ca //
YāSmṛ, 2, 26.2 daṇḍaṃ ca tatsamaṃ rājñe śaktyapekṣam athāpi vā //
YāSmṛ, 2, 33.2 vibhāvayen na celliṅgais tatsamaṃ daṇḍam arhati //
YāSmṛ, 2, 35.2 aniveditavijñāto dāpyas taṃ daṇḍam eva ca //
YāSmṛ, 2, 66.2 bhreṣaś cen mārgite 'datte dāpyo daṇḍaṃ ca tatsamam //
YāSmṛ, 2, 81.2 vivādād dviguṇaṃ daṇḍaṃ vivāsyo brāhmaṇaḥ smṛtaḥ //
YāSmṛ, 2, 82.2 sa dāpyo 'ṣṭaguṇaṃ daṇḍaṃ brāhmaṇaṃ tu vivāsayet //
YāSmṛ, 2, 161.2 gopas tāḍyaś ca gomī tu pūrvoktaṃ daṇḍam arhati //
YāSmṛ, 2, 162.2 akāmataḥ kāmacāre cauravad daṇḍam arhati //
YāSmṛ, 2, 222.2 dāpyo daṇḍaṃ ca yo yasmin kalahe samudāhṛtaḥ //
YāSmṛ, 2, 244.2 daṇḍaṃ sa dāpyo dviśataṃ vṛddhau hānau ca kalpitam //
YāSmṛ, 2, 287.2 daṇḍaṃ dadyāt savarṇāsu prātilomye vadhaḥ smṛtaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 17.2 ratnadaṇḍaṃ guḍākeśaḥ priyaḥ priyatamasya ha //
BhāgPur, 1, 13, 15.1 abibhradaryamā daṇḍaṃ yathāvadaghakāriṣu /
BhāgPur, 4, 15, 15.2 indraḥ kirīṭamutkṛṣṭaṃ daṇḍaṃ saṃyamanaṃ yamaḥ //
BhāgPur, 4, 26, 21.3 kṛtāgaḥsvātmasātkṛtvā śikṣādaṇḍaṃ na yuñjate //
Bhāratamañjarī
BhāMañj, 8, 10.2 daṇḍādhāraṃ sadaṇḍaṃ ca daṇḍādhārapuraṃ śaraiḥ //
BhāMañj, 9, 20.2 mumūrṣordaṇḍamudyamya tasthau kāla ivāgrataḥ //
BhāMañj, 13, 103.1 ityucyamāno rājñāpi daṇḍameva punaḥ punaḥ /
BhāMañj, 13, 364.2 nāvicārya sṛjeddaṇḍaṃ yaḥ sa sarvapriyo nṛpaḥ //
BhāMañj, 13, 460.2 kṣupaśca manave prādāddaṇḍaṃ dharmasya guptaye //
Garuḍapurāṇa
GarPur, 1, 5, 32.2 medhā śrutaṃ kriyā daṇḍaṃ layaṃ vinayameva ca //
GarPur, 1, 34, 46.1 vajraṃ śaktiṃ tathā daṇḍaṃ khaḍgaṃ pāśaṃ dhvajaṃ gadām /
Hitopadeśa
Hitop, 2, 143.2 na parasyāparādhena pareṣāṃ daṇḍam ācaret /
Hitop, 4, 22.6 tataḥ sakturakṣārthaṃ haste daṇḍam ekam ādāyācintayad adyāhaṃ saktuśarāvaṃ vikrīya daśa kapardakān prāpsyāmi tadātraiva taiḥ kapardakair ghaṭaśarāvādikam upakrīyānekadhā vṛddhais taddhanaiḥ punaḥ punaḥ pūrgavastrādim upakrīya vikrīya lakṣasaṅkhyāni dhanāni kṛtvā vivāhacatuṣṭayaṃ kariṣyāmi /
Hitop, 4, 87.1 saṃcintya saṃcintya tam ugradaṇḍaṃ mṛtyuṃ manuṣyasya vicakṣaṇasya /
Kathāsaritsāgara
KSS, 2, 5, 193.2 dadustasyai dhanaṃ bhūri sādhvyai daṇḍaṃ ca bhūpateḥ //
KSS, 3, 1, 12.2 dāpitaḥ sa mahāseno daṇḍaṃ tasmai kila dviṣe //
KSS, 3, 4, 281.2 bhujaṃ naraśatākāṇḍayamadaṇḍaṃ nyaveśayat //
Kṛṣiparāśara
KṛṣiPar, 1, 48.2 pravāhayutanadyāṃ tu daṇḍaṃ nyasya jale niśi /
KṛṣiPar, 1, 49.2 aṅkayitvā tu taddaṇḍam aṅkatulye jale kṣipet //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 291.2 mekhalāmajinaṃ daṇḍamupavītaṃ kamaṇḍalum /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 294.2 pratigṛhyepsitaṃ daṇḍamupasthāya ca bhāskaram /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 355.2 daṇḍaṃ kamaṇḍaluṃ vedaṃ mauñjīṃ ca raśanāṃ tathā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 359.2 mekhalām ajinaṃ daṇḍamupavītaṃ ca nityaśaḥ /
Rasahṛdayatantra
RHT, 6, 11.1 yadi hi catuḥṣaṣṭyaṃśān grasati rasastadā dhareddaṇḍam /
Rasaratnasamuccaya
RRS, 5, 221.2 nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham //
RRS, 9, 4.1 tayostu nikṣiped daṇḍaṃ tanmadhye rasapoṭalīm /
Rasendracūḍāmaṇi
RCūM, 14, 187.2 nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham //
Skandapurāṇa
SkPur, 13, 12.2 daṇḍaṃ samādāya kṛtānta āgādāruhya bhīmaṃ mahiṣaṃ javena //
SkPur, 23, 18.1 vyajanaṃ candraśubhraṃ ca hemadaṇḍaṃ sucārumat /
Ānandakanda
ĀK, 1, 14, 42.6 vāṃ proṃ vāṃ anena nirvāhamantreṇārkadaṇḍaṃ vā dhuttūrakāṣṭhadaṇḍaṃ vābhimantrya viṣāturasya sarvāṅgaṃ spṛṣṭvā viṣaṃ nirvāhayet /
ĀK, 1, 14, 42.6 vāṃ proṃ vāṃ anena nirvāhamantreṇārkadaṇḍaṃ vā dhuttūrakāṣṭhadaṇḍaṃ vābhimantrya viṣāturasya sarvāṅgaṃ spṛṣṭvā viṣaṃ nirvāhayet /
ĀK, 1, 21, 19.2 daṇḍaṃ dakṣiṇahastena dadhānaṃ mṛtyunāśanam //
ĀK, 2, 4, 55.1 ativāntau bhajed bhraṣṭam ikṣudaṇḍaṃ suśītalam /
Śukasaptati
Śusa, 9, 1.14 bālapaṇḍitā prāha tarhi kathamidaṃ daṇḍaṃ kurvanpāpabhāk na bhavasi /
Gheraṇḍasaṃhitā
GherS, 1, 38.1 rambhādaṇḍaṃ hariddaṇḍaṃ vetradaṇḍaṃ tathaiva ca /
GherS, 1, 38.1 rambhādaṇḍaṃ hariddaṇḍaṃ vetradaṇḍaṃ tathaiva ca /
GherS, 1, 38.1 rambhādaṇḍaṃ hariddaṇḍaṃ vetradaṇḍaṃ tathaiva ca /
GherS, 5, 19.1 āmarambhāṃ bālarambhāṃ rambhādaṇḍaṃ ca mūlakam /
Gokarṇapurāṇasāraḥ
GokPurS, 7, 65.2 labdhvā tasmād rudradaṇḍaṃ vasiṣṭhaṃ punar abhyagāt //
GokPurS, 7, 66.1 jagrāsa rudradaṇḍaṃ taṃ vasiṣṭho munipuṅgavaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 92.0 mekhalām ābadhnāte daṇḍam upayacchati //
Mugdhāvabodhinī
MuA zu RHT, 1, 7.2, 11.2 khaṇḍayitvā kāladaṇḍaṃ trilokyāṃ vicaranti te //
MuA zu RHT, 2, 3.2, 15.1 tasyopari kṣipeddaṇḍaṃ tanmadhye rasapoṭalīm /
MuA zu RHT, 6, 12.2, 6.0 yadi cedrasaḥ catuḥṣaṣṭyaṃśān pramāṇato grāsaṃ grasati hi niścitaṃ tadā daṇḍaṃ dhārayet vastrānna kṣaratītyarthaḥ //
Rasakāmadhenu
RKDh, 1, 1, 24.1 tayostu kṣipeddaṇḍaṃ tanmadhye rasapoṭalīm /
RKDh, 1, 1, 26.1 tayostu nikṣipeddaṇḍaṃ tanmadhye rasapoṭalīm /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 4.2, 7.0 svedanārheṇa kāñjikādinā kenacit draveṇa bhāṇḍārdhamāpūrya bhāṇḍakandharāprāntadvaye chidradvayaṃ kṛtvā tanmadhye daṇḍamekaṃ nidhāya tasmin rasapoṭṭalīṃ baddhvā ca evaṃ lambayet yathā bhāṇḍasthadrave sā nimajjet paraṃ tu bhāṇḍam na spṛśediti niṣkarṣaḥ //
Rasataraṅgiṇī
RTar, 4, 3.2 randhradvayaṃ vidhāyātha tatra daṇḍaṃ vinikṣipet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 42.1 krodhāviṣṭo dvijaḥ kaścid daṇḍamudyamya dhāvati /
SkPur (Rkh), Revākhaṇḍa, 67, 84.2 gṛhītvā hemadaṇḍaṃ tu tāṃ pātayitum icchati //
SkPur (Rkh), Revākhaṇḍa, 181, 28.2 kare gṛhya mahādaṇḍaṃ brahmadaṇḍam ivāparam //
SkPur (Rkh), Revākhaṇḍa, 218, 20.1 evamuktvā mahādaṇḍaṃ brahmadaṇḍamivāparam /
Uḍḍāmareśvaratantra
UḍḍT, 1, 21.2 yamasya ca yathā daṇḍaṃ kuberasya gadā yathā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 7, 6.0 pṛthivyāstvā nābhau sādayāmy adityā upastha iti prāgdaṇḍaṃ sthaṇḍile nidhāya //
ŚāṅkhŚS, 5, 15, 8.0 mitrāvaruṇayos tvā praśāstroḥ praśiṣā prayacchāmi yajñasyāriṣṭyā iti yajamāno maitrāvaruṇāya daṇḍaṃ prayacchati //