Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 70.4 dharmānilendrāṃs tābhiḥ sājuhāva sutavāñchayā /
MBh, 1, 19, 9.1 velādolānilacalaṃ kṣobhodvegasamutthitam /
MBh, 1, 24, 13.2 sahasraśaḥ pavanarajo'bhramohitā mahānilapracalitapādape vane //
MBh, 1, 25, 28.1 te bhītāḥ samakampanta tasya pakṣānilāhatāḥ /
MBh, 1, 26, 22.1 pakṣānilahataścāsya prākampata sa śailarāṭ /
MBh, 1, 60, 17.1 dharo dhruvaśca somaśca ahaścaivānilo 'nalaḥ /
MBh, 1, 60, 24.1 anilasya śivā bhāryā tasyāḥ putraḥ purojavaḥ /
MBh, 1, 60, 24.3 avijñātagatiścaiva dvau putrāvanilasya tu //
MBh, 1, 64, 13.1 sukhaśītaḥ sugandhī ca puṣpareṇuvaho 'nilaḥ /
MBh, 1, 68, 29.1 ādityacandrāvanilānalau ca dyaur bhūmir āpo hṛdayaṃ yamaśca /
MBh, 1, 81, 16.1 ekapādasthitaścāsīt ṣaṇ māsān anilāśanaḥ /
MBh, 1, 114, 10.6 yathānilaḥ samuddhūtaḥ samarthaḥ kampane bhuvaḥ /
MBh, 1, 125, 5.2 yugāntānilasaṃkṣubdhau mahāvegāvivārṇavau //
MBh, 1, 133, 1.2 pāṇḍavāstu rathān yuktvā sadaśvair anilopamaiḥ /
MBh, 1, 138, 1.4 pravavāvanilo rājañ śuciśukrāgame yathā /
MBh, 1, 188, 22.59 aṃśujāleṣu candrasya uvāsa ca yathānilaḥ /
MBh, 1, 189, 22.2 srastair aṅgair anileneva nunnam aśvatthapatraṃ girirājamūrdhni //
MBh, 1, 218, 17.2 sukhaśītānilaguṇaṃ prakṛtisthārkamaṇḍalam //
MBh, 1, 220, 29.2 tvam aśvinau yamau mitraḥ somastvam asi cānilaḥ /
MBh, 2, 25, 19.2 mayūrasadṛśāṃścānyān sarvān anilaraṃhasaḥ //
MBh, 2, 47, 13.1 ājāneyān hayāñ śīghrān ādāyānilaraṃhasaḥ /
MBh, 3, 27, 17.1 yathā hi sumahān agniḥ kakṣaṃ dahati sānilaḥ /
MBh, 3, 38, 28.2 manojavagatir bhūtvā yogayukto yathānilaḥ //
MBh, 3, 79, 24.1 rājaṃs tittirikalmāṣāñ śrīmān anilaraṃhasaḥ /
MBh, 3, 80, 77.3 devatānāṃ mukhaṃ vīra analo 'nilasārathiḥ //
MBh, 3, 84, 9.1 so 'śvavegānilabalaḥ śarārcis talanisvanaḥ /
MBh, 3, 84, 9.2 rajodhūmo 'strasaṃtāpo dhārtarāṣṭrāniloddhataḥ //
MBh, 3, 84, 11.1 taṃ sa kṛṣṇāniloddhūto divyāstrajalado mahān /
MBh, 3, 146, 7.2 anilenāhṛtaṃ bhūmau patitaṃ jalajaṃ śuci //
MBh, 3, 147, 26.2 sugrīveṇābhavat prītir anilasyāgninā yathā //
MBh, 3, 152, 2.2 aniloḍham ito nūnaṃ sā bahūni parīpsati //
MBh, 3, 157, 19.1 suparṇānilavegena śvasanena mahābalāt /
MBh, 3, 176, 43.1 pravavāvanilo rūkṣaścaṇḍaḥ śarkarakarṣaṇaḥ /
MBh, 3, 187, 17.2 ahaṃ saṃvartakaḥ sūryo 'haṃ saṃvartako 'nilaḥ //
MBh, 3, 203, 13.3 avakāśaviśeṣeṇa kathaṃ vartayate 'nilaḥ //
MBh, 3, 203, 20.1 saṃdhau saṃdhau saṃniviṣṭaḥ sarveṣvapi tathānilaḥ /
MBh, 3, 225, 5.2 pracoditaḥ san kathayāṃbabhūva dharmānilendraprabhavān yamau ca //
MBh, 3, 225, 18.2 araṇyavāsena vivardhate tu bhīmasya kopo 'gnir ivānilena //
MBh, 3, 264, 23.1 maindaś ca dvividaścaiva hanūmāṃś cānilātmajaḥ /
MBh, 3, 266, 36.1 ityuktavacanaṃ rāmaṃ pratyuvācānilātmajaḥ /
MBh, 4, 5, 24.17 brahmāṇam indraṃ varadaṃ kuberaṃ varuṇānilau /
MBh, 4, 5, 24.29 eṣa nyāso mayā dattaḥ sūryasomānilāntike /
MBh, 4, 49, 17.1 prakīrṇaparṇāni yathā vasante viśātayitvātyanilo nudan khe /
MBh, 5, 7, 3.1 sa śrutvā mādhavaṃ yātaṃ sadaśvair anilopamaiḥ /
MBh, 5, 37, 6.2 yaścāsataḥ sāntvam upāsatīha ete 'nuyāntyanilaṃ pāśahastāḥ //
MBh, 5, 51, 17.2 mahārcir aniloddhūtastadvad dhakṣyati māmakān //
MBh, 5, 99, 9.2 analaścānilaścaiva viśālākṣo 'tha kuṇḍalī //
MBh, 5, 158, 16.1 anilo vā vahenmeruṃ dyaur vāpi nipatenmahīm /
MBh, 5, 164, 13.1 astravegāniloddhūtaḥ senākakṣendhanotthitaḥ /
MBh, 6, 110, 36.2 vyadhamat tasya tat sainyaṃ mahābhrāṇi yathānilaḥ //
MBh, 6, 112, 66.1 yathā hi sumahān agniḥ kakṣe carati sānilaḥ /
MBh, 6, 114, 36.1 tasya vākyasya nidhane prādurāsīcchivo 'nilaḥ /
MBh, 7, 2, 12.2 na pārthivāḥ soḍhum alaṃ dhanaṃjayaṃ giripravoḍhāram ivānilaṃ drumāḥ //
MBh, 7, 6, 43.1 khacaranagarakalpaṃ kalpitaṃ śāstradṛṣṭyā caladanilapatākaṃ hrādinaṃ valgitāśvam /
MBh, 7, 9, 20.2 vāto meghān ivāvidhyan pravāñ śaravanānilaḥ /
MBh, 7, 13, 5.1 nānadyamānaḥ parjanyaḥ sānilaḥ śucisaṃkṣaye /
MBh, 7, 19, 32.1 anilena yathābhrāṇi vicchinnāni samantataḥ /
MBh, 7, 20, 19.2 vyadhamat tānyanīkāni tūlarāśim ivānilaḥ //
MBh, 7, 36, 21.1 garuḍānilaraṃhobhir yantur vākyakarair hayaiḥ /
MBh, 7, 39, 9.2 saṃdadhe paravīraghnaḥ kālāgnyanilavarcasam //
MBh, 7, 48, 16.1 vimṛdya taruśṛṅgāṇi saṃnivṛttam ivānilam /
MBh, 7, 53, 42.1 gāṇḍīvapreṣitā bāṇā mano'nilasamā jave /
MBh, 7, 66, 18.1 cūrṇitākṣiptadagdhānāṃ vajrānilahutāśanaiḥ /
MBh, 7, 67, 52.1 nākampayata śauriṃ sā vindhyaṃ girim ivānilaḥ /
MBh, 7, 68, 54.1 sainyāraṇyaṃ tava tathā kṛṣṇānilasamīritaḥ /
MBh, 7, 70, 10.1 bhāradvājāniloddhūtaḥ śaradhārāsahasravān /
MBh, 7, 70, 11.1 samudram iva gharmānte vivān ghoro mahānilaḥ /
MBh, 7, 115, 16.1 taiḥ kāyam asyāgnyanilaprabhāvair vidārya bāṇair aparair jvaladbhiḥ /
MBh, 7, 128, 20.1 kṣīṇatoyānilārkābhyāṃ hatatviḍ iva padminī /
MBh, 7, 146, 38.1 anilena yathābhrāṇi vicchinnāni samantataḥ /
MBh, 7, 162, 30.2 praśaśāma rajo bhaumaṃ śīghratvād anilasya ca //
MBh, 7, 166, 10.2 śīghro 'nila ivākrande caran kruddha ivāntakaḥ //
MBh, 7, 168, 18.2 giriprakāśān kṣitijān bhañjeyam anilo yathā //
MBh, 7, 169, 55.2 āsādayatu mām eṣa dharādharam ivānilaḥ //
MBh, 7, 170, 57.2 avardhata mahārāja yathāgnir aniloddhataḥ //
MBh, 7, 172, 22.2 uccāvacā nipetur vai garuḍānilaraṃhasaḥ //
MBh, 7, 172, 33.2 pravavau cānilaḥ śīto diśaśca vimalābhavan //
MBh, 8, 12, 15.1 candrārkānilavahnīnāṃ kāntidīptibaladyutīḥ /
MBh, 8, 13, 2.2 vāhayann eva turagān garuḍānilaraṃhasaḥ //
MBh, 8, 13, 12.1 tato 'rjunaṃ bhinnakaṭena dantinā ghanāghanenānilatulyaraṃhasā /
MBh, 8, 14, 11.2 dhaninām iva veśmāni hatāny agnyanilāmbubhiḥ //
MBh, 8, 15, 31.2 vāyavyāstreṇa sa kṣipraṃ ruddhvā pāṇḍyānilo 'nadat //
MBh, 8, 21, 16.2 sasārathīṃs tadā bāṇair abhrāṇīvānilo 'vadhīt //
MBh, 8, 31, 58.3 ko vānilaṃ nigṛhṇīyāt pibed vā ko mahārṇavam //
MBh, 8, 35, 24.1 viratho bharataśreṣṭhaḥ prahasann anilopamaḥ /
MBh, 8, 35, 28.2 bhūmiṣṭho gadayā jaghne śaranmeghān ivānilaḥ //
MBh, 8, 46, 8.2 analānilayos tulyaṃ tejasā ca balena ca //
MBh, 8, 54, 9.2 bhītaṃ diśo 'kīryata bhīmanunnaṃ mahānilenābhragaṇo yathaiva //
MBh, 8, 65, 6.2 susaṃnikṛṣṭāv aniloddhatau yathā tathā rathau tau dhvajinau samīyatuḥ //
MBh, 8, 66, 34.2 sa vivyathe 'tyartham ariprahārito yathāturaḥ pittakaphānilavraṇaiḥ //
MBh, 8, 67, 29.2 mahānilenāgnim ivāpaviddhaṃ yajñāvasāne śayane niśānte //
MBh, 9, 11, 39.2 anileneritaṃ ghoram uttasthau pārthivaṃ rajaḥ //
MBh, 9, 13, 12.1 tato 'dbhutaśarajvālo dhanuḥśabdānilo mahān /
MBh, 9, 44, 4.2 dhātā caiva vidhātā ca tathā caivānilānalau //
MBh, 9, 44, 109.1 divyāścāpyāntarikṣāśca pārthivāścānilopamāḥ /
MBh, 10, 1, 60.2 anilenerito ghoro diśaḥ pūrayatīva hi //
MBh, 10, 16, 22.1 tataste puruṣavyāghrāḥ sadaśvair anilopamaiḥ /
MBh, 12, 28, 6.2 tat taddhi cetanām asya haratyabhram ivānilaḥ //
MBh, 12, 150, 19.2 pālayatyeva satataṃ bhīmaḥ sarvatrago 'nilaḥ //
MBh, 12, 150, 23.3 parameṣṭhī tathā naiva yena rakṣati mānilaḥ //
MBh, 12, 155, 3.1 tapaso hyānupūrvyeṇa phalamūlānilāśanāḥ /
MBh, 12, 163, 15.2 puṣpāṇi samupaspṛśya pravavāvanilaḥ śuciḥ /
MBh, 12, 170, 16.2 sā tasya cittaṃ harati śāradābhram ivānilaḥ //
MBh, 12, 175, 22.2 gaganasya diśāṃ caiva bhūtalasyānilasya ca /
MBh, 12, 176, 11.2 taccāmbhasā pūryamāṇaṃ saśabdaṃ kurute 'nilaḥ //
MBh, 12, 178, 1.3 avakāśaviśeṣeṇa kathaṃ vartayate 'nilaḥ //
MBh, 12, 178, 2.3 prāṇinām anilo dehān yathā ceṣṭayate balī //
MBh, 12, 178, 8.1 saṃdhiṣvapi ca sarveṣu saṃniviṣṭastathānilaḥ /
MBh, 12, 290, 27.1 avāk caivānilaṃ jñātvā pravahaṃ cānilaṃ punaḥ /
MBh, 12, 290, 27.1 avāk caivānilaṃ jñātvā pravahaṃ cānilaṃ punaḥ /
MBh, 12, 293, 9.2 vimalasya viśuddhasya śuddhānilaniṣevaṇāt //
MBh, 12, 315, 24.2 vāto 'timātraṃ pravavau samudrānilavejitaḥ //
MBh, 12, 315, 36.2 prathamaḥ prathame mārge pravaho nāma so 'nilaḥ //
MBh, 12, 315, 39.2 uddhṛtyādadate cāpo jīmūtebhyo 'mbare 'nilaḥ //
MBh, 12, 329, 47.4 tatra tasyānilavyajanakṛtaparitoṣasya sadyo vanaspatayaḥ puṣpaśobhāṃ na darśitavanta iti sa etāñ śaśāpa na sarvakālaṃ puṣpavanto bhaviṣyatheti //
MBh, 12, 335, 12.2 jyotirbhūte jale cāpi līne jyotiṣi cānile //
MBh, 13, 15, 5.2 tṛtīyaṃ ca caturthaṃ ca pañcamaṃ cānilāśanaḥ //
MBh, 13, 17, 97.2 sarvāṅgarūpo māyāvī suhṛdo hyanilo 'nalaḥ //
MBh, 13, 18, 47.1 ādityacandrāvanilānalau ca dyaur bhūmir āpo vasavo 'tha viśve /
MBh, 13, 20, 64.2 nānilo 'gnir na varuṇo na cānye tridaśā dvija /
MBh, 13, 76, 25.1 na duṣyatyanilo nāgnir na suvarṇaṃ na codadhiḥ /
MBh, 13, 107, 41.1 pratyādityaṃ pratyanilaṃ prati gāṃ ca prati dvijān /
MBh, 13, 135, 38.2 ahaḥ saṃvartako vahnir anilo dharaṇīdharaḥ //
MBh, 13, 135, 45.1 bhūtabhavyabhavannāthaḥ pavanaḥ pāvano 'nilaḥ /
MBh, 14, 28, 19.3 jyotiṣāṃ paśyase rūpaṃ spṛśasyanilajān guṇān //
MBh, 14, 35, 32.1 phalamūlānilabhujāṃ munīnāṃ vasatāṃ vane /