Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 19.1 jyeṣṭhaṃ śreṣṭhaguṇair yuktaṃ priyaṃ daśarathaḥ sutam /
Rām, Bā, 1, 21.2 vivāsayāmāsa sutaṃ rāmaṃ daśarathaḥ priyam //
Rām, Bā, 1, 28.2 rājā daśarathaḥ svargaṃ jagāma vilapan sutam //
Rām, Bā, 1, 60.1 pañca senāgragān hatvā sapta mantrisutān api /
Rām, Bā, 7, 7.2 prāptakālaṃ yathā daṇḍaṃ dhārayeyuḥ suteṣv api //
Rām, Bā, 8, 1.2 sutārthaṃ tapyamānasya nāsīd vaṃśakaraḥ sutaḥ //
Rām, Bā, 8, 1.2 sutārthaṃ tapyamānasya nāsīd vaṃśakaraḥ sutaḥ //
Rām, Bā, 8, 2.2 sutārthaṃ vājimedhena kimarthaṃ na yajāmy aham //
Rām, Bā, 8, 15.2 vibhāṇḍakasutaṃ rājan sarvopāyair ihānaya //
Rām, Bā, 8, 21.1 evam aṅgādhipenaiva gaṇikābhir ṛṣeḥ sutaḥ /
Rām, Bā, 9, 10.2 vibhāṇḍakasutas tatra tāś cāpaśyad varāṅganāḥ //
Rām, Bā, 9, 14.1 pitā vibhāṇḍako 'smākaṃ tasyāhaṃ suta aurasaḥ /
Rām, Bā, 13, 46.2 bhaviṣyanti sutā rājaṃś catvāras te kulodvahāḥ //
Rām, Bā, 16, 8.2 cāraṇāś ca sutān vīrān sasṛjur vanacāriṇaḥ //
Rām, Bā, 16, 11.2 ajāyata samastena tasya tasya sutaḥ pṛthak //
Rām, Bā, 17, 9.1 atha lakṣmaṇaśatrughnau sumitrājanayat sutau /
Rām, Bā, 17, 11.2 jyeṣṭhaṃ rāmaṃ mahātmānaṃ bharataṃ kaikayīsutam //
Rām, Bā, 17, 24.2 śīghram ākhyāta māṃ prāptaṃ kauśikaṃ gādhinaḥ sutam //
Rām, Bā, 19, 24.1 atha kālopamau yuddhe sutau sundopasundayoḥ /
Rām, Bā, 20, 14.1 te 'pi putrāḥ kṛśāśvasya prajāpatisutāsutāḥ /
Rām, Bā, 20, 16.1 pañcāśataṃ sutāṃl lebhe jayā nāma varān purā /
Rām, Bā, 21, 1.1 tathā vasiṣṭhe bruvati rājā daśarathaḥ sutam /
Rām, Bā, 31, 1.2 vaidarbhyāṃ janayāmāsa caturaḥ sadṛśān sutān //
Rām, Bā, 32, 17.2 brāhmeṇopagatāyāś ca dātum arhasi me sutam //
Rām, Bā, 32, 18.2 brahmadatta iti khyātaṃ mānasaṃ cūlinaḥ sutam //
Rām, Bā, 33, 2.2 uvāca paramaprītaḥ kuśo brahmasutas tadā //
Rām, Bā, 36, 8.1 jyeṣṭhā śailendraduhitā mānayiṣyati taṃ sutam /
Rām, Bā, 37, 10.1 ekaḥ kasyāḥ suto brahman kā bahūñ janayiṣyati /
Rām, Bā, 37, 14.2 mahotsāhān kīrtimato jagrāha sumatiḥ sutān //
Rām, Bā, 40, 13.1 sa duḥkhavaśam āpannas tv asamañjasutas tadā /
Rām, Bā, 44, 22.2 adites tu sutā vīra jagṛhus tām aninditām //
Rām, Bā, 44, 23.1 asurās tena daiteyāḥ surās tenāditeḥ sutāḥ /
Rām, Bā, 46, 13.1 viśālasya suto rāma hemacandro mahābalaḥ /
Rām, Bā, 46, 15.1 sṛñjayasya sutaḥ śrīmān sahadevaḥ pratāpavān /
Rām, Bā, 50, 2.1 gautamasya suto jyeṣṭhas tapasā dyotitaprabhaḥ /
Rām, Bā, 50, 18.1 prajāpatisutas tv āsīt kuśo nāma mahīpatiḥ /
Rām, Bā, 50, 19.1 kuśanābhasutas tv āsīd gādhir ity eva viśrutaḥ /
Rām, Bā, 51, 6.2 papraccha japatāṃ śreṣṭho vasiṣṭho brahmaṇaḥ sutaḥ //
Rām, Bā, 53, 8.1 bhagavan kiṃ parityaktā tvayāhaṃ brahmaṇaḥ suta /
Rām, Bā, 54, 5.2 viśvāmitrasutānāṃ tu śataṃ nānāvidhāyudham //
Rām, Bā, 54, 7.2 bhasmīkṛtā muhūrtena viśvāmitrasutās tadā //
Rām, Bā, 55, 13.1 tāni sarvāṇi daṇḍena grasate brahmaṇaḥ sutaḥ /
Rām, Bā, 56, 15.1 so 'bhigamya mahātmanaḥ sarvān eva guroḥ sutān /
Rām, Bā, 60, 13.1 gavāṃ śatasahasreṇa vikrīṇīṣe sutaṃ yadi /
Rām, Bā, 60, 14.2 dātum arhasi mūlyena sutam ekam ito mama //
Rām, Bā, 61, 9.1 ayaṃ munisuto bālo mattaḥ śaraṇam icchati /
Rām, Bā, 61, 12.1 munes tu vacanaṃ śrutvā madhuṣyandādayaḥ sutāḥ /
Rām, Bā, 61, 13.1 katham ātmasutān hitvā trāyase 'nyasutaṃ vibho /
Rām, Bā, 61, 13.1 katham ātmasutān hitvā trāyase 'nyasutaṃ vibho /
Rām, Bā, 69, 17.2 tasmān marīciḥ saṃjajñe marīceḥ kaśyapaḥ sutaḥ //
Rām, Bā, 69, 18.2 manuḥ prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ //
Rām, Bā, 69, 19.2 ikṣvākos tu sutaḥ śrīmān vikukṣir udapadyata //
Rām, Bā, 69, 21.1 anaraṇyāt pṛthur jajñe triśaṅkus tu pṛthoḥ sutaḥ /
Rām, Bā, 69, 22.2 yuvanāśvasutaḥ śrīmān māndhātā pṛthivīpatiḥ //
Rām, Bā, 69, 23.1 māndhātus tu sutaḥ śrīmān susaṃdhir udapadyata /
Rām, Bā, 69, 28.2 śīghragas tv agnivarṇasya śīghragasya maruḥ sutaḥ //
Rām, Bā, 69, 32.1 rāmalakṣmaṇayor arthe tvatsute varaye nṛpa /
Rām, Bā, 70, 8.2 pratīndhakasya dharmātmā rājā kīrtirathaḥ sutaḥ //
Rām, Bā, 70, 10.1 mahīdhrakasuto rājā kīrtirāto mahābalaḥ /
Rām, Bā, 71, 24.1 sa sutaiḥ kṛtagodānair vṛtaś ca nṛpatis tadā /
Rām, Bā, 72, 6.1 tvarayābhyupayāto 'haṃ draṣṭukāmaḥ svasuḥ sutam /
Rām, Bā, 72, 16.2 praveśayāmāsa sutān sarvān ṛṣigaṇān api //
Rām, Bā, 73, 15.1 vasiṣṭha ṛṣayaś cānye rājā ca sasutas tadā /
Rām, Bā, 76, 4.1 rāmasya vacanaṃ śrutvā rājā daśarathaḥ sutam /
Rām, Bā, 76, 11.1 abhivādyābhivādyāṃś ca sarvā rājasutās tadā /
Rām, Bā, 76, 18.1 tayā sa rājarṣisuto 'bhirāmayā sameyivān uttamarājakanyayā /
Rām, Ay, 1, 1.1 kasyacit tv atha kālasya rājā daśarathaḥ sutam /
Rām, Ay, 1, 3.1 śrutvā daśarathasyaitad bharataḥ kekayīsutaḥ /
Rām, Ay, 1, 8.1 rājāpi tau mahātejāḥ sasmāra proṣitau sutau /
Rām, Ay, 1, 28.1 etais tu bahubhir yuktaṃ guṇair anupamaiḥ sutam /
Rām, Ay, 1, 29.2 kadā nāma sutaṃ drakṣyāmy abhiṣiktam ahaṃ priyam //
Rām, Ay, 2, 12.2 gatakleśo bhaviṣyāmi sute tasmin niveśya vai //
Rām, Ay, 3, 23.1 jyeṣṭhāyām asi me patnyāṃ sadṛśyāṃ sadṛśaḥ sutaḥ /
Rām, Ay, 4, 2.1 śva eva puṣyo bhavitā śvo 'bhiṣecyeta tu me sutaḥ /
Rām, Ay, 8, 7.2 rāmo rājñaḥ suto jyeṣṭho yauvarājyam ato 'rhati //
Rām, Ay, 8, 13.1 bhavitā rāghavo rājā rāghavasya ca yaḥ sutaḥ /
Rām, Ay, 8, 14.1 na hi rājñaḥ sutāḥ sarve rājye tiṣṭhanti bhāmini /
Rām, Ay, 8, 22.1 tasmād rājagṛhād eva vanaṃ gacchatu te sutaḥ /
Rām, Ay, 10, 36.2 aparādhaṃ kam uddiśya tyakṣyāmīṣṭam ahaṃ sutam //
Rām, Ay, 12, 14.1 sthāpya rājye mama sutaṃ kṛtvā rāmaṃ vanecaram /
Rām, Ay, 12, 18.1 tataḥ sa rājā taṃ sūtaṃ sannaharṣaḥ sutaṃ prati /
Rām, Ay, 17, 10.1 tam uvāca durādharṣaṃ rāghavaṃ sutam ātmanaḥ /
Rām, Ay, 17, 33.2 vyasanam upaniśāmya sā mahat sutam iva baddham avekṣya kiṃnarī //
Rām, Ay, 19, 10.2 sutaṃ bharatam avyagram abhiṣecayitā tataḥ //
Rām, Ay, 19, 15.2 bhūtapūrvaṃ viśeṣo vā tasyā mayi sute 'pi vā //
Rām, Ay, 23, 2.1 virājayan rājasuto rājamārgaṃ narair vṛtam /
Rām, Ay, 27, 6.1 dyumatsenasutaṃ vīra satyavantam anuvratām /
Rām, Ay, 30, 23.1 tat pūrvam aikṣvākasuto mahātmā rāmo gamiṣyan vanam ārtarūpam /
Rām, Ay, 31, 3.1 ayaṃ sa puruṣavyāghra dvāri tiṣṭhati te sutaḥ /
Rām, Ay, 31, 11.2 uvāca rājā taṃ sūtaṃ sumantrānaya me sutam //
Rām, Ay, 34, 26.1 mitaṃ dadāti hi pitā mitaṃ mātā mitaṃ sutaḥ /
Rām, Ay, 35, 38.2 niśamya rājā kṛpaṇaḥ sabhāryo vyavasthitas taṃ sutam īkṣamāṇaḥ //
Rām, Ay, 36, 15.1 anarthinaḥ sutāḥ strīṇāṃ bhartāro bhrātaras tathā /
Rām, Ay, 39, 11.2 dānavendraṃ hataṃ dṛṣṭvā timidhvajasutaṃ raṇe //
Rām, Ay, 39, 14.1 abhivādayamānaṃ taṃ dṛṣṭvā sasuhṛdaṃ sutam /
Rām, Ay, 42, 26.1 tathā striyo rāmanimittam āturā yathā sute bhrātari vā vivāsite /
Rām, Ay, 42, 26.2 vilapya dīnā rurudur vicetasaḥ sutair hi tāsām adhiko hi so 'bhavat //
Rām, Ay, 46, 36.1 ahaṃ kiṃ cāpi vakṣyāmi devīṃ tava suto mayā /
Rām, Ay, 47, 11.1 sukhī bata sabhāryaś ca bharataḥ kekayīsutaḥ /
Rām, Ay, 54, 20.1 tathāpi sūtena suyuktavādinā nivāryamāṇā sutaśokakarśitā /
Rām, Ay, 55, 20.2 hatā saputrāsmi hatāś ca paurāḥ sutaś ca bhāryā ca tava prahṛṣṭau //
Rām, Ay, 58, 15.2 visṛṣṭo 'mbhasi nārācas tena te nihataḥ sutaḥ //
Rām, Ay, 58, 45.1 tvayā tu yad avijñānān nihato me sutaḥ śuciḥ /
Rām, Ay, 61, 25.2 kumāram ikṣvākusutaṃ vadānyaṃ tvam eva rājānam ihābhiṣiñca //
Rām, Ay, 66, 2.1 anuprāptaṃ tu taṃ dṛṣṭvā kaikeyī proṣitaṃ sutam /
Rām, Ay, 66, 35.1 sa hi rājasutaḥ putra cīravāsā mahāvanam /
Rām, Ay, 69, 2.1 āgataḥ krūrakāryāyāḥ kaikeyyā bharataḥ sutaḥ /
Rām, Ay, 69, 8.2 hiraṇyanābho yatrāste suto me sumahāyaśāḥ //
Rām, Ay, 69, 10.2 yatrāsau puruṣavyāghras tapyate me tapaḥ sutaḥ //
Rām, Ay, 70, 1.1 tam evaṃ śokasaṃtaptaṃ bharataṃ kekayīsutam /
Rām, Ay, 73, 15.2 yas tvaṃ jyeṣṭhe nṛpasute pṛthivīṃ dātum icchasi //
Rām, Ay, 75, 14.2 daśarathasutaśobhitā sabhā sadaśaratheva babhau yathā purā //
Rām, Ay, 77, 18.1 prahṛṣṭamuditā senā sānvayāt kaikayīsutam /
Rām, Ay, 79, 20.2 ākrānto duḥkhaśailena mahatā kaikayīsutaḥ //
Rām, Ay, 84, 5.2 abudhyata mahātejāḥ sutaṃ daśarathasya tam //
Rām, Ay, 85, 33.2 veśma tad ratnasampūrṇaṃ bharataḥ kaikayīsutaḥ //
Rām, Ay, 85, 52.1 hayān gajān kharān uṣṭrāṃs tathaiva surabheḥ sutān /
Rām, Ay, 86, 23.1 etasyās tau sutau devyāḥ kumārau devavarṇinau /
Rām, Ay, 90, 13.2 āvāṃ hantuṃ samabhyeti kaikeyyā bharataḥ sutaḥ //
Rām, Ay, 93, 28.2 abhyadhāvata dharmātmā bharataḥ kaikayīsutaḥ //
Rām, Ay, 93, 40.1 tataḥ sumantreṇa guhena caiva samīyatū rājasutāv araṇye /
Rām, Ay, 95, 24.1 sumantras tair nṛpasutaiḥ sārdham āśvāsya rāghavam /
Rām, Ay, 97, 14.1 evam uktvā mahābāhuḥ sabāṣpaḥ kekayīsutaḥ /
Rām, Ay, 99, 12.1 puṃnāmnā narakād yasmāt pitaraṃ trāyate sutaḥ /
Rām, Ay, 99, 12.2 tasmāt putra iti proktaḥ pitṝn yat pāti vā sutaḥ //
Rām, Ay, 102, 4.2 tasmān marīciḥ saṃjajñe marīceḥ kaśyapaḥ sutaḥ //
Rām, Ay, 102, 5.2 sa tu prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ //
Rām, Ay, 102, 7.1 ikṣvākos tu sutaḥ śrīmān kukṣir eveti viśrutaḥ /
Rām, Ay, 102, 12.1 yuvanāśvasutaḥ śrīmān māndhātā samapadyata /
Rām, Ay, 102, 28.1 ajaś ca suvrataś caiva nābhāgasya sutāv ubhau /
Rām, Ay, 102, 28.2 ajasya caiva dharmātmā rājā daśarathaḥ sutaḥ //
Rām, Ay, 104, 20.1 evaṃ bruvāṇaṃ bharataḥ kausalyāsutam abravīt /
Rām, Ay, 110, 45.2 sutau daśarathasyemau dhanurdarśanakāṅkṣiṇau /
Rām, Ār, 5, 11.1 yuñjānaḥ svān iva prāṇān prāṇair iṣṭān sutān iva /
Rām, Ār, 11, 2.1 rājā daśaratho nāma jyeṣṭhas tasya suto balī /
Rām, Ār, 13, 25.2 golāṅgūlāṃś ca śārdūlī vyāghrāṃś cājanayat sutān //
Rām, Ār, 13, 26.2 diśāgajaṃ tu śvetākṣaṃ śvetā vyajanayat sutam //
Rām, Ār, 13, 28.1 rohiṇy ajanayad gā vai gandharvī vājinaḥ sutān /
Rām, Ār, 15, 33.1 bhartā daśaratho yasyāḥ sādhuś ca bharataḥ sutaḥ /
Rām, Ār, 46, 15.2 mandavīryaḥ suto jyeṣṭhas tataḥ prasthāpito vanam //
Rām, Ār, 58, 14.2 janakasya sutā bhīrur yadi jīvati vā na vā //
Rām, Ār, 71, 7.2 yasmin vasati dharmātmā sugrīvo 'ṃśumataḥ sutaḥ /
Rām, Ki, 2, 19.2 kasya na syād bhayaṃ dṛṣṭvā etau surasutopamau //
Rām, Ki, 4, 26.1 sa tu vipulayaśāḥ kapipravīraḥ pavanasutaḥ kṛtakṛtyavat prahṛṣṭaḥ /
Rām, Ki, 9, 4.1 māyāvī nāma tejasvī pūrvajo dundubheḥ sutaḥ /
Rām, Ki, 10, 17.1 sūdayitvā tu taṃ śatruṃ vikrāntaṃ dundubheḥ sutam /
Rām, Ki, 20, 23.1 kim apriyaṃ te priyacāruveṣa kṛtaṃ mayā nātha sutena vā te /
Rām, Ki, 36, 16.1 tasya vānararājasya śrutvā vāyusuto vacaḥ /
Rām, Ki, 40, 2.1 nīlam agnisutaṃ caiva hanumantaṃ ca vānaram /
Rām, Ki, 40, 2.2 pitāmahasutaṃ caiva jāmbavantaṃ mahākapim //
Rām, Ki, 40, 4.2 ulkāmukham asaṅgaṃ ca hutāśanasutāv ubhau //
Rām, Ki, 42, 3.2 vaivasvatasutaiḥ sārdhaṃ pratiṣṭhasva svamantribhiḥ //
Rām, Ki, 43, 16.2 pavanasuta yathābhigamyate sā janakasutā hanumaṃs tathā kuruṣva //
Rām, Ki, 46, 14.2 diśaṃ tu yām eva gatā tu sītā tām āsthito vāyusuto hanūmān //
Rām, Ki, 49, 4.2 tatra vāyusutaḥ sarvaṃ vicinoti sma parvatam //
Rām, Ki, 53, 2.2 caturdaśaguṇaṃ mene hanumān vālinaḥ sutam //
Rām, Ki, 65, 28.2 tvaṃ hi vāyusuto vatsa plavane cāpi tatsamaḥ //
Rām, Su, 10, 24.2 vyarthaṃ vīkṣyānilasutaścintāṃ punar upāgamat //
Rām, Su, 11, 41.2 citāṃ kṛtvā pravekṣyāmi samiddham araṇīsutam //
Rām, Su, 21, 7.1 pulastyasya tu tejasvī maharṣir mānasaḥ sutaḥ /
Rām, Su, 34, 15.2 kaccit puruṣakāryāṇi kurute nṛpateḥ sutaḥ //
Rām, Su, 34, 44.2 dhṛtavrato rājasuto mahātmā tavaiva lābhāya kṛtaprayatnaḥ //
Rām, Su, 35, 41.2 padmapatraviśālākṣī mārutasyaurasaṃ sutam //
Rām, Su, 40, 33.1 sa pannagam ivādāya sphurantaṃ vinatāsutaḥ /
Rām, Su, 42, 1.1 saṃdiṣṭo rākṣasendreṇa prahastasya suto balī /
Rām, Su, 43, 1.1 tataste rākṣasendreṇa coditā mantriṇaḥ sutāḥ /
Rām, Su, 44, 1.1 hatānmantrisutān buddhvā vānareṇa mahātmanā /
Rām, Su, 45, 36.2 sa bhinnasaṃdhiḥ pravikīrṇabandhano hataḥ kṣitau vāyusutena rākṣasaḥ //
Rām, Su, 45, 39.1 nihatya taṃ vajrisutopamaprabhaṃ kumāram akṣaṃ kṣatajopamekṣaṇam /
Rām, Su, 46, 15.1 śrīmān padmapalāśākṣo rākṣasādhipateḥ sutaḥ /
Rām, Su, 49, 14.1 ahaṃ tu hanumānnāma mārutasyaurasaḥ sutaḥ /
Rām, Su, 53, 28.1 tataḥ kapiḥ prāptamanorathārthas tām akṣatāṃ rājasutāṃ viditvā /
Rām, Su, 55, 25.1 niṣasāda ca hastena gṛhītvā vālinaḥ sutam /
Rām, Su, 56, 101.1 tataḥ prahastasya sutaṃ jambumālinam ādiśat //
Rām, Su, 56, 107.2 tata indrajitaṃ nāma dvitīyaṃ rāvaṇaḥ sutam /
Rām, Su, 58, 10.2 alam eko vināśāya vīro vāyusutaḥ kapiḥ //
Rām, Su, 60, 34.2 sahasrāṃśusuto dhīmān sugrīvo yatra vānaraḥ //
Rām, Su, 65, 10.1 sutaḥ kila sa śakrasya vāyasaḥ patatāṃ varaḥ /
Rām, Yu, 7, 11.1 śūrāśca balavantaśca varuṇasya sutā raṇe /
Rām, Yu, 21, 28.1 viśvakarmasuto vīro nalaḥ plavagasattamaḥ /
Rām, Yu, 37, 5.1 rāvaṇaścāpi saṃhṛṣṭo visṛjyendrajitaṃ sutam /
Rām, Yu, 47, 57.2 prahṛtaṃ hi mayā pūrvam akṣaṃ smara sutaṃ tava //
Rām, Yu, 55, 42.1 prajāpatestu pautrastvaṃ tathaivarkṣarajaḥsutaḥ /
Rām, Yu, 55, 46.2 kṣipraṃ samutpatya nigṛhya dorbhyāṃ babhañja vegena suto 'nilasya //
Rām, Yu, 57, 10.2 rāvaṇasya sutā vīrāḥ śakratulyaparākramāḥ //
Rām, Yu, 57, 14.1 sa taistathā bhāskaratulyavarcasaiḥ sutair vṛtaḥ śatrubalapramardanaiḥ /
Rām, Yu, 57, 24.1 atikāyo 'pi tejasvī rākṣasendrasutastadā /
Rām, Yu, 57, 89.2 babhūva tasminnihate 'gryavīre narāntake vālisutena saṃkhye //
Rām, Yu, 58, 20.2 tad rāvaṇasuto dhīmān bibheda niśitaiḥ śaraiḥ //
Rām, Yu, 58, 40.2 kruddhaḥ pracicheda suto 'nilasya tvaṣṭuḥ sutasyeva śirāṃsi śakraḥ //
Rām, Yu, 58, 40.2 kruddhaḥ pracicheda suto 'nilasya tvaṣṭuḥ sutasyeva śirāṃsi śakraḥ //
Rām, Yu, 59, 34.2 rāvaṇasya suto dhīmān devadānavadarpahā //
Rām, Yu, 59, 100.2 saumitrir indrārisutasya tasya sasarja bāṇaṃ yudhi vajrakalpam //
Rām, Yu, 61, 14.2 prajāpatisutaṃ vīraṃ śāmyantam iva pāvakam //
Rām, Yu, 63, 4.2 jagāmābhimukhī sā tu kumbhakarṇasuto yataḥ /
Rām, Yu, 64, 24.2 daśarathasutarākṣasendracamvor bhṛśataram āgataroṣayoḥ subhīmam //
Rām, Yu, 67, 1.2 ādideśātha saṃkruddho raṇāyendrajitaṃ sutam //
Rām, Yu, 68, 12.2 dṛṣṭvā rathe sthitāṃ sītāṃ rākṣasendrasutāśritām //
Rām, Yu, 68, 22.2 abhyadhāvata saṃkruddho rākṣasendrasutaṃ prati //
Rām, Yu, 72, 20.2 jahi taṃ rākṣasasutaṃ māyābalaviśāradam //
Rām, Yu, 73, 2.2 rākṣasendrasuto 'pyatra bhinne dṛśyo bhaviṣyati //
Rām, Yu, 73, 5.2 vavarṣa śaravarṣāṇi rākṣasendrasutaṃ prati //
Rām, Yu, 74, 18.1 rākṣasendrasutāsādho pāruṣyaṃ tyaja gauravāt /
Rām, Yu, 78, 45.2 babhūva lokaḥ patite rākṣasendrasute tadā //
Rām, Yu, 86, 14.2 mahāpārśvāya cikṣepa vadhārthaṃ vālinaḥ sutaḥ //
Rām, Yu, 110, 17.2 acireṇāgamiṣyāmaḥ svān gṛhānnṛpateḥ suta //
Rām, Yu, 113, 37.1 evam ukto hanumatā bharataḥ kaikayīsutaḥ /
Rām, Yu, 114, 42.2 lakṣmaṇo rāvaṇasutaṃ svayaṃ rāmastu rāvaṇam //
Rām, Utt, 2, 4.1 purā kṛtayuge rāma prajāpatisutaḥ prabhuḥ /
Rām, Utt, 2, 28.2 acireṇaiva kālena sūtā viśravasaṃ sutam //
Rām, Utt, 4, 25.2 reme sā patinā sārdhaṃ vismṛtya sutam ātmajam //
Rām, Utt, 5, 7.1 trayaḥ sukeśasya sutāstretāgnisamavarcasaḥ /
Rām, Utt, 9, 17.2 śṛṇu tasmāt sutān bhadre yādṛśāñjanayiṣyasi //
Rām, Utt, 9, 27.2 vibhīṣaṇaśca dharmātmā kaikasyāḥ paścimaḥ sutaḥ //
Rām, Utt, 12, 3.2 tatrāpaśyat tato rāma mayaṃ nāma diteḥ sutam //
Rām, Utt, 12, 12.1 dvau sutau tu mama tvasyāṃ bhāryāyāṃ saṃbabhūvatuḥ /
Rām, Utt, 12, 15.1 brahmarṣestaṃ sutaṃ jñātvā mayo harṣam upāgataḥ /
Rām, Utt, 17, 7.2 bṛhaspatisutaḥ śrīmān buddhyā tulyo bṛhaspateḥ //
Rām, Utt, 20, 3.1 rākṣasādhipate saumya tiṣṭha viśravasaḥ suta /
Rām, Utt, 20, 9.1 mātā pitṛsutasnehair bhāryā bandhumanoramaiḥ /
Rām, Utt, 23, 27.1 samīkṣya svabalaṃ saṃkhye varuṇasya sutāstadā /
Rām, Utt, 25, 4.2 dadarśa svasutaṃ tatra meghanādam ariṃdamam //
Rām, Utt, 26, 22.2 sutasya yadi me bhāryā tatastvaṃ me snuṣā bhaveḥ //
Rām, Utt, 26, 23.2 dharmataste sutasyāhaṃ bhāryā rākṣasapuṃgava //
Rām, Utt, 26, 26.1 tasyāsmi kṛtasaṃketā lokapālasutasya vai /
Rām, Utt, 26, 28.2 tanna vighnaṃ sutasyeha kartum arhasi muñca mām //
Rām, Utt, 27, 19.1 aham enaṃ vadhiṣyāmi rāvaṇaṃ sasutaṃ yudhi /
Rām, Utt, 28, 2.1 tataḥ sa balavān kruddho rāvaṇasya suto yudhi /
Rām, Utt, 28, 7.1 tataḥ śakrasuto devo jayanta iti viśrutaḥ /
Rām, Utt, 28, 8.1 tataste tridaśāḥ sarve parivārya śacīsutam /
Rām, Utt, 28, 8.2 rāvaṇasya sutaṃ yuddhe samāsādya vyavasthitāḥ //
Rām, Utt, 28, 9.2 kṛte mahendraputrasya rākṣasendrasutasya ca //
Rām, Utt, 28, 11.1 śacīsutastvapi tathā jayantastasya sārathim /
Rām, Utt, 28, 15.1 tatastad daivatabalaṃ samantāt taṃ śacīsutam /
Rām, Utt, 29, 24.2 mahendraśca mahātejā na dadarśa sutaṃ ripoḥ //
Rām, Utt, 29, 37.2 bhavanam abhi tato jagāma hṛṣṭaḥ svasutam avāpya ca vākyam abravīt //
Rām, Utt, 30, 1.1 jite mahendre 'tibale rāvaṇasya sutena vai /
Rām, Utt, 30, 4.2 kṛtā pratijñā saphalā prīto 'smi svasutena vai //
Rām, Utt, 33, 2.1 tataḥ putrasutasnehāt kampyamāno mahādhṛtiḥ /
Rām, Utt, 33, 18.2 ahiṃsakaṃ sakhyam upetya sāgnikaṃ praṇamya sa brahmasutaṃ gṛhaṃ yayau //
Rām, Utt, 33, 20.1 pitāmahasutaścāpi pulastyo munisattamaḥ /
Rām, Utt, 35, 6.1 senāgragā mantrisutāḥ kiṃkarā rāvaṇātmajaḥ /
Rām, Utt, 35, 63.2 mā vināśaṃ gamiṣyāma aprasādyāditeḥ sutam //
Rām, Utt, 35, 64.2 jagāma tatrāsyati yatra mārutaḥ sutaṃ surendrābhihataṃ pragṛhya saḥ //
Rām, Utt, 35, 65.1 tato 'rkavaiśvānarakāñcanaprabhaṃ sutaṃ tadotsaṅgagataṃ sadāgateḥ /
Rām, Utt, 50, 9.1 rāmasya ca sutā ye syusteṣām āyuḥ kiyad bhavet /
Rām, Utt, 53, 14.1 yāvat karasthaḥ śūlo 'yaṃ bhaviṣyati sutasya te /
Rām, Utt, 54, 19.1 sa tvaṃ hatvā madhusutaṃ lavaṇaṃ pāpaniścayam /
Rām, Utt, 59, 5.1 ayodhyāyāṃ purā rājā yuvanāśvasuto balī /
Rām, Utt, 59, 18.1 sa gatvā vipriyāṇyāha bahūni madhunaḥ sutam /
Rām, Utt, 64, 15.2 rājānaṃ duḥkhasaṃtaptaḥ sutaṃ tam upagūhati //
Rām, Utt, 67, 10.2 brāhmaṇasya tu dharmeṇa tvayā jīvāpitaḥ sutaḥ //
Rām, Utt, 70, 13.1 karmabhir bahurūpaiśca taistair manusutaḥ sutān /
Rām, Utt, 70, 13.1 karmabhir bahurūpaiśca taistair manusutaḥ sutān /
Rām, Utt, 70, 13.2 janayāmāsa dharmātmā śataṃ devasutopamān //
Rām, Utt, 75, 10.1 sa nikṣipya sutaṃ jyeṣṭhaṃ paureṣu parameśvaram /
Rām, Utt, 80, 2.2 kathayāmāsa dharmātmā prajāpatisutasya vai //
Rām, Utt, 80, 4.1 somasyāhaṃ sudayitaḥ sutaḥ surucirānane /
Rām, Utt, 80, 7.2 sa vai kāmī saha tayā reme candramasaḥ sutaḥ //
Rām, Utt, 80, 9.2 prajāpatisutaḥ śrīmāñśayane pratyabudhyata //
Rām, Utt, 80, 17.1 suto dharmaparo brahmañjyeṣṭho mama mahāyaśāḥ /
Rām, Utt, 81, 3.2 rāmaḥ punar uvācemāṃ prajāpatisute kathām //
Rām, Utt, 81, 7.1 ayaṃ rājā mahābāhuḥ kardamasya ilaḥ sutaḥ /
Rām, Utt, 81, 11.1 kardamastvabravīd vākyaṃ sutārthaṃ paramaṃ hitam /
Rām, Utt, 81, 22.2 pratiṣṭhāna ilo rājā prajāpatisuto balī //
Rām, Utt, 87, 16.2 sutau tavaiva durdharṣau satyam etad bravīmi te //
Rām, Utt, 90, 11.2 śailūṣasya sutā vīrāstisraḥ koṭyo mahābalāḥ //
Rām, Utt, 90, 17.2 nihatya gandharvasutān dve pure vibhajiṣyataḥ //
Rām, Utt, 90, 20.1 nakṣatreṇa ca saumyena puraskṛtyāṅgiraḥsutam /
Rām, Utt, 91, 9.1 hateṣu teṣu vīreṣu bharataḥ kaikayīsutaḥ /
Rām, Utt, 91, 14.3 punar āyānmahābāhur ayodhyāṃ kaikayīsutaḥ //
Rām, Utt, 98, 14.1 kṛtvābhiṣekaṃ sutayor yuktaṃ rāghavayor dhanaiḥ /
Rām, Utt, 98, 18.1 devaputrā ṛṣisutā gandharvāṇāṃ sutāstathā /
Rām, Utt, 98, 18.1 devaputrā ṛṣisutā gandharvāṇāṃ sutāstathā /