Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 163.3 yatra bhīmo mahābāhuḥ sātyakiśca mahārathaḥ /
MBh, 1, 2, 182.2 sātyakiśca maheṣvāsaḥ śeṣāśca nidhanaṃ gatāḥ /
MBh, 1, 57, 88.4 sātyakiḥ kṛtavarmā ca nārāyaṇam anuvratau /
MBh, 1, 57, 88.6 hṛdikaḥ kṛtavarmā ca yuyudhānastu sātyakiḥ //
MBh, 1, 61, 73.1 sātyakiḥ satyasaṃdhastu yo 'sau vṛṣṇikulodvahaḥ /
MBh, 1, 177, 17.1 akrūraḥ sātyakiścaiva uddhavaśca mahābalaḥ /
MBh, 1, 197, 20.2 kiṃ nu tair ajitaṃ saṃkhye yeṣāṃ pakṣe ca sātyakiḥ //
MBh, 1, 211, 11.1 satyakaḥ sātyakiścaiva bhaṅgakārasahācarau /
MBh, 1, 212, 1.284 āhuko vasudevaśca sahākrūraḥ sasātyakiḥ /
MBh, 1, 213, 27.1 satyakaḥ sātyakiścaiva kṛtavarmā ca sātvataḥ /
MBh, 2, 4, 28.1 akrūraḥ kṛtavarmā ca sātyakiśca śineḥ sutaḥ /
MBh, 2, 4, 30.2 raukmiṇeyaśca sāmbaśca yuyudhānaśca sātyakiḥ /
MBh, 2, 13, 56.1 cārudeṣṇaḥ saha bhrātrā cakradevo 'tha sātyakiḥ /
MBh, 2, 49, 13.1 adhārayacchatram asya sātyakiḥ satyavikramaḥ /
MBh, 2, 49, 18.2 dhṛṣṭadyumnaḥ pāṇḍavāśca sātyakiḥ keśavo 'ṣṭamaḥ //
MBh, 3, 19, 28.1 sātyakiṃ baladevaṃ ca ye cānye 'ndhakavṛṣṇayaḥ /
MBh, 3, 22, 16.1 sātyakiṃ baladevaṃ ca pradyumnaṃ ca mahāratham /
MBh, 3, 49, 6.2 sātyakir vāsudevaś ca vinaśyeyur asaṃśayam //
MBh, 3, 120, 1.1 sātyakir uvāca /
MBh, 4, 67, 20.3 kṛtavarmā ca hārdikyo yuyudhānaś ca sātyakiḥ /
MBh, 5, 3, 1.1 sātyakir uvāca /
MBh, 5, 20, 17.2 sātyakir bhīmasenaśca yamau ca sumahābalau //
MBh, 5, 22, 23.2 yaṃ taṃ kārṣṇipratimaṃ prāhur ekaṃ sa sātyakiḥ pāṇḍavārthe niviṣṭaḥ //
MBh, 5, 25, 10.2 sasātyakīn viṣaheta prajetuṃ labdhvāpi devān sacivān sahendrān //
MBh, 5, 30, 2.1 janārdanaṃ bhīmasenārjunau ca mādrīsutau sātyakiṃ cekitānam /
MBh, 5, 47, 40.2 śiner naptāraṃ pravṛṇīma sātyakiṃ mahābalaṃ vītabhayaṃ kṛtāstram //
MBh, 5, 47, 44.2 yathāvidhaṃ yogam āhuḥ praśastaṃ sarvair guṇaiḥ sātyakistair upetaḥ //
MBh, 5, 47, 45.2 draṣṭā yuddhe sātyaker vai suyodhanas tadā tapsyatyakṛtātmā sa mandaḥ //
MBh, 5, 52, 4.1 samastām arjunād vidyāṃ sātyakiḥ kṣipram āptavān /
MBh, 5, 54, 58.1 pañca te bhrātaraḥ sarve dhṛṣṭadyumno 'tha sātyakiḥ /
MBh, 5, 56, 2.3 cekitānaṃ ca tatraiva yuyudhānaṃ ca sātyakim //
MBh, 5, 56, 31.2 sātyakir drupadaścaiva dhṛṣṭadyumnasya cātmajaḥ //
MBh, 5, 60, 25.2 sātyakiṃ vāsudevaṃ ca śrotāsi vijitānmayā //
MBh, 5, 63, 7.1 sātyakiścāpi durdharṣaḥ saṃmato 'ndhakavṛṣṇiṣu /
MBh, 5, 78, 13.1 sātyakiṃ ca mahāvīryaṃ virāṭaṃ ca sahātmajam /
MBh, 5, 79, 5.1 sātyakir uvāca /
MBh, 5, 80, 2.2 sampūjya sahadevaṃ ca sātyakiṃ ca mahāratham //
MBh, 5, 81, 11.2 śiner naptāram āsīnam abhyabhāṣata sātyakim //
MBh, 5, 81, 22.1 tataḥ sātyakim āropya prayayau puruṣottamaḥ /
MBh, 5, 92, 17.1 sātyakiḥ kṛtavarmā ca vṛṣṇīnāṃ ca mahārathāḥ /
MBh, 5, 92, 32.1 pāṇau gṛhītvā viduraṃ sātyakiṃ ca mahāyaśāḥ /
MBh, 5, 92, 47.1 duḥśāsanaḥ sātyakaye dadāvāsanam uttamam /
MBh, 5, 93, 21.1 sātyakiśca mahātejā yuyutsuśca mahārathaḥ /
MBh, 5, 128, 9.2 iṅgitajñaḥ kaviḥ kṣipram anvabudhyata sātyakiḥ //
MBh, 5, 128, 17.1 sātyakestad vacaḥ śrutvā viduro dīrghadarśivān /
MBh, 5, 129, 17.1 tataḥ sātyakim ādāya pāṇau hārdikyam eva ca /
MBh, 5, 135, 24.2 āropya ca rathe karṇaṃ prāyāt sātyakinā saha //
MBh, 5, 139, 42.1 prātiprasthānikaṃ karma sātyakiḥ sa kariṣyati /
MBh, 5, 141, 36.1 nakulaḥ sahadevaśca sātyakiśca mahārathaḥ /
MBh, 5, 141, 49.1 tataḥ śīghrataraṃ prāyāt keśavaḥ sahasātyakiḥ /
MBh, 5, 149, 5.1 sātyakiścekitānaśca bhīmasenaśca vīryavān /
MBh, 5, 149, 62.1 anādhṛṣṭiścekitānaścedirājo 'tha sātyakiḥ /
MBh, 5, 149, 72.2 sātyakiśca rathodāro yuyudhānaḥ pratāpavān //
MBh, 5, 167, 4.1 sātyakir mādhavaḥ śūro rathayūthapayūthapaḥ /
MBh, 6, BhaGī 1, 17.2 dhṛṣṭadyumno virāṭaśca sātyakiścāparājitaḥ //
MBh, 6, 43, 11.1 sātyakiśca maheṣvāsaḥ kṛtavarmāṇam abhyayāt /
MBh, 6, 43, 12.1 sātyakiḥ kṛtavarmāṇaṃ kṛtavarmā ca sātyakim /
MBh, 6, 43, 12.1 sātyakiḥ kṛtavarmāṇaṃ kṛtavarmā ca sātyakim /
MBh, 6, 45, 30.2 bhīmaśca kekayāścaiva sātyakiśca viśāṃ pate //
MBh, 6, 45, 31.2 pāñcālyaṃ tribhir ānarchat sātyakiṃ niśitaiḥ śaraiḥ //
MBh, 6, 46, 28.1 ahaṃ ca priyakṛd rājan sātyakiśca mahārathaḥ /
MBh, 6, 46, 48.2 draupadeyābhimanyuśca sātyakiśca mahārathaḥ //
MBh, 6, 47, 27.2 dhṛṣṭadyumno virāṭaśca sātyakiśca mahāyaśāḥ //
MBh, 6, 48, 29.1 taṃ sātyakir virāṭaśca dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 6, 50, 91.1 tau dūrāt sātyakir dṛṣṭvā dhṛṣṭadyumnavṛkodarau /
MBh, 6, 50, 98.1 taṃ sātyakir bhīmaseno dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 6, 50, 110.2 dhṛṣṭadyumnaṃ pariṣvajya sameyād atha sātyakim //
MBh, 6, 50, 111.1 athābravīd bhīmasenaṃ sātyakiḥ satyavikramaḥ /
MBh, 6, 52, 15.2 tatastu sātyakī rājan draupadyāḥ pañca cātmajāḥ //
MBh, 6, 53, 27.2 sātyakiścekitānaśca draupadeyāśca bhārata //
MBh, 6, 53, 33.2 ārjuniḥ sātyakiścaiva yayatuḥ saubalaṃ balam //
MBh, 6, 54, 6.1 sātyakiṃ cābhimanyuṃ ca mahatyā senayā saha /
MBh, 6, 54, 8.1 sātyakistu rathaṃ tyaktvā vartamāne mahābhaye /
MBh, 6, 54, 36.2 na yotsye pāṇḍavān saṃkhye nāpi pārṣatasātyakī //
MBh, 6, 59, 24.1 tasmin kṣaṇe sātyakiḥ satyasaṃdhaḥ śinipravīro 'bhyapatat pitāmaham /
MBh, 6, 59, 29.2 dṛṣṭvā rathān svān vyapanīyamānān pratyudyayau sātyakiṃ yoddhum icchan //
MBh, 6, 60, 1.2 tato bhūriśravā rājan sātyakiṃ navabhiḥ śaraiḥ /
MBh, 6, 60, 2.1 kauravaṃ sātyakiścaiva śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 60, 4.1 tathaiva pāṇḍavāḥ sarve sātyakiṃ rabhasaṃ raṇe /
MBh, 6, 65, 9.1 śīrṣaṃ tasyābhavad vīraḥ sātyakiḥ satyavikramaḥ /
MBh, 6, 65, 20.2 abhinat pāṇḍavānīkaṃ prekṣamāṇasya sātyakeḥ //
MBh, 6, 65, 21.1 sātyakistu tadā droṇaṃ vārayāmāsa bhārata /
MBh, 6, 65, 23.2 saṃrakṣan sātyakiṃ rājan droṇācchastrabhṛtāṃ varāt //
MBh, 6, 67, 21.1 drupadaścekitānaśca sātyakiśca mahārathaḥ /
MBh, 6, 68, 8.2 sātyakiścekitānaśca saubhadraśca mahārathaḥ //
MBh, 6, 68, 25.1 sātyakistu tatastūrṇaṃ bhīṣmam āsādya saṃyuge /
MBh, 6, 70, 1.2 atha rājanmahābāhuḥ sātyakir yuddhadurmadaḥ /
MBh, 6, 70, 6.1 tāṃstu sarvānmaheṣvāsān sātyakiḥ satyavikramaḥ /
MBh, 6, 70, 10.1 śarāṃstānmṛtyusaṃsparśān sātyakestu padānugāḥ /
MBh, 6, 70, 10.3 vihāya samare rājan sātyakiṃ yuddhadurmadam //
MBh, 6, 70, 28.1 tataḥ sātyakim abhyetya nistriṃśavaradhāriṇam /
MBh, 6, 71, 7.2 sātyakir dharmarājaśca vyūhagrīvāṃ samāsthitāḥ //
MBh, 6, 77, 29.1 alambusastato rājan sātyakiṃ yuddhadurmadam /
MBh, 6, 78, 36.1 sātyakistu tataḥ kruddho rākṣasaṃ krūram āhave /
MBh, 6, 78, 41.2 pradudrāva bhayād rakṣo hitvā sātyakim āhave //
MBh, 6, 78, 43.1 nyahanat tāvakāṃścāpi sātyakiḥ satyavikramaḥ /
MBh, 6, 82, 29.1 dhṛṣṭadyumno 'tha pāñcālyaḥ sātyakiśca mahārathaḥ /
MBh, 6, 82, 34.2 āruroha rathaṃ tūrṇaṃ sātyakeḥ sumahātmanaḥ //
MBh, 6, 82, 50.1 tathaiva sātyakī rājan dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 6, 83, 18.1 śṛṅgebhyo bhīmasenaśca sātyakiśca mahārathaḥ /
MBh, 6, 85, 16.1 dhṛṣṭadyumnaḥ śikhaṇḍī ca sātyakiśca mahārathaḥ /
MBh, 6, 92, 17.1 hārdikyo bāhlikaścaiva sātyakiṃ samabhidrutau /
MBh, 6, 95, 35.1 dhṛṣṭadyumno virāṭaśca sātyakiśca mahārathaḥ /
MBh, 6, 97, 4.1 nakulaḥ sahadevo vā sātyakir vā mahārathaḥ /
MBh, 6, 97, 38.1 patyudgamyātha vivyādha sātyakistaṃ śitaiḥ śaraiḥ /
MBh, 6, 97, 50.1 sātyakiśca mahārāja śarajālaṃ nihatya tat /
MBh, 6, 97, 52.2 sātyakiśchādayāmāsa nanāda ca mahābalaḥ //
MBh, 6, 97, 55.1 sātyakistu raṇe jitvā guruputraṃ mahāratham /
MBh, 6, 99, 13.2 kekayā bhrātaraḥ pañca sātyakiścaiva sātvataḥ //
MBh, 6, 100, 16.1 sātyakiḥ kṛtavarmāṇaṃ viddhvā pañcabhir āyasaiḥ /
MBh, 6, 100, 27.1 sātyakiḥ kṛtavarmāṇaṃ vārayitvā mahārathaḥ /
MBh, 6, 100, 35.1 chittvā tu śaktiṃ gāṅgeyaḥ sātyakiṃ navabhiḥ śaraiḥ /
MBh, 6, 102, 2.1 bhīmaṃ dvādaśabhir viddhvā sātyakiṃ navabhiḥ śaraiḥ /
MBh, 6, 102, 5.1 droṇastu sātyakiṃ viddhvā bhīmasenam avidhyata /
MBh, 6, 104, 6.1 sātyakiścekitānaśca teṣāṃ goptā mahārathaḥ /
MBh, 6, 104, 20.1 nakulaḥ sahadevaśca sātyakiśca mahārathaḥ /
MBh, 6, 105, 19.1 sātyakiścekitānaśca mādrīputrau ca pāṇḍavau /
MBh, 6, 106, 14.1 sātyakiṃ samare kruddham ārśyaśṛṅgir avārayat /
MBh, 6, 107, 1.2 sātyakiṃ daṃśitaṃ yuddhe bhīṣmāyābhyudyataṃ tadā /
MBh, 6, 107, 5.1 tato rakṣo mahābāhuṃ sātyakiṃ satyavikramam /
MBh, 6, 107, 12.2 sātyakiḥ samare rājaṃstridhā cicheda sāyakaiḥ /
MBh, 6, 108, 37.1 sātyakiścābhimanyuśca dhṛṣṭadyumnavṛkodarau /
MBh, 6, 112, 9.1 sātyakiṃ rabhasaṃ yuddhe drauṇir brāhmaṇapuṃgavaḥ /
MBh, 6, 112, 11.1 aśvatthāmā tu samare sātyakiṃ navabhiḥ śaraiḥ /
MBh, 6, 113, 37.2 sātyakiśca mahārāja saubhadro 'tha ghaṭotkacaḥ //
MBh, 6, 113, 42.1 sātyakiścekitānaśca dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 6, 114, 9.1 tataḥ sātyakibhīmau ca pāṇḍavaṃ ca dhanaṃjayam /
MBh, 6, 114, 20.1 sātyakir bhīmasenaśca dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 7, 2, 17.1 yamau raṇe yatra yamopamau bale sasātyakir yatra ca devakīsutaḥ /
MBh, 7, 2, 31.2 vāsudevaḥ sātyakiḥ sṛñjayāśca manye balaṃ tad ajayyaṃ mahīpaiḥ //
MBh, 7, 7, 5.1 draupadeyāśca saṃhṛṣṭā dhṛṣṭaketuḥ sasātyakiḥ /
MBh, 7, 13, 33.1 sātyakiḥ kṛtavarmāṇaṃ nārācena stanāntare /
MBh, 7, 13, 77.2 sātyakiḥ kekayā bhīmo dhṛṣṭadyumnaśikhaṇḍinau /
MBh, 7, 15, 28.2 sātyakiṃ pañcabhir viddhvā matsyaṃ ca daśabhiḥ śaraiḥ //
MBh, 7, 15, 32.1 tato virāṭadrupadau kekayāḥ sātyakiḥ śibiḥ /
MBh, 7, 20, 45.1 yudhāmanyuṃ catuḥṣaṣṭyā triṃśatā caiva sātyakim /
MBh, 7, 20, 50.1 sātyakiṃ cekitānaṃ ca dhṛṣṭadyumnaśikhaṇḍinau /
MBh, 7, 21, 23.1 tam ete cānuvartante sātyakipramukhā rathāḥ /
MBh, 7, 25, 37.2 tasthau sātyakim āsādya saṃplutastaṃ rathaṃ punaḥ //
MBh, 7, 30, 5.2 sātyakeścaiva śūrasya dhṛṣṭadyumnasya cābhibho //
MBh, 7, 31, 53.1 dhṛṣṭadyumnaśca bhīmaśca sātyakiśca mahārathaḥ /
MBh, 7, 31, 68.2 nakulaḥ sahadevaśca sātyakiṃ jugupū raṇe //
MBh, 7, 34, 2.1 sātyakiścekitānaśca dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 7, 34, 22.2 ahaṃ tvānugamiṣyāmi dhṛṣṭadyumno 'tha sātyakiḥ /
MBh, 7, 39, 17.1 sātyakiścekitānaśca dhṛṣṭadyumnaśikhaṇḍinau /
MBh, 7, 41, 3.2 yudhiṣṭhiro bhīmasenaḥ śikhaṇḍī sātyakir yamau /
MBh, 7, 42, 7.1 sa sātyakiṃ tribhir bāṇair aṣṭabhiśca vṛkodaram /
MBh, 7, 42, 14.2 sātyaker āpluto yānaṃ giryagram iva kesarī //
MBh, 7, 59, 3.2 virāṭaṃ bhīmasenaṃ ca dhṛṣṭadyumnaṃ ca sātyakim //
MBh, 7, 60, 34.1 evam uktastu pārthena sātyakiḥ paravīrahā /
MBh, 7, 61, 38.1 vṛkodarārjunau yatra vṛṣṇivīraśca sātyakiḥ /
MBh, 7, 62, 19.1 yāṃ tu kṛṣṇārjunau senāṃ yāṃ sātyakivṛkodarau /
MBh, 7, 62, 20.2 yeṣāṃ ca sātyakir goptā yeṣāṃ goptā vṛkodaraḥ //
MBh, 7, 70, 40.2 sātyakiṃ prayayau kruddhaḥ śūro rathavaraṃ yudhi //
MBh, 7, 71, 14.1 vārṣṇeyaṃ sātyakiṃ yuddhe putro duḥśāsanastava /
MBh, 7, 71, 15.2 īṣanmūrchāṃ jagāmāśu sātyakiḥ satyavikramaḥ //
MBh, 7, 72, 31.1 taṃ caturdaśabhir bāṇair bāṇaṃ cicheda sātyakiḥ /
MBh, 7, 72, 33.1 sātyakiṃ prekṣya goptāraṃ pāñcālyasya mahāhave /
MBh, 7, 73, 32.2 anyonyaṃ samavidhyetāṃ śaraistau droṇasātyakī //
MBh, 7, 73, 34.2 sajyaṃ cakāra taccāśu cichedāsya sa sātyakiḥ //
MBh, 7, 73, 42.1 tasyāstrāṇyastramāyābhiḥ pratihanya sa sātyakiḥ /
MBh, 7, 73, 44.1 yad astram asyati droṇastad evāsyati sātyakiḥ /
MBh, 7, 73, 49.2 nakulaḥ sahadevaśca paryarakṣanta sātyakim //
MBh, 7, 81, 14.1 sātyakiṃ tu naravyāghraṃ vyāghradattastvavārayat /
MBh, 7, 82, 31.1 sātyakiṃ vyāghradattastu śaraiḥ saṃnataparvabhiḥ /
MBh, 7, 82, 35.2 tāṃstu sarvān sa balavān sātyakir yuddhadurmadaḥ /
MBh, 7, 82, 39.2 sātyakiṃ satyakarmāṇaṃ svayam evābhidudruve //
MBh, 7, 85, 3.2 abhyadravat svayaṃ droṇaḥ sātyakiṃ satyavikramam //
MBh, 7, 85, 4.2 sātyakiḥ pañcaviṃśatyā kṣudrakāṇāṃ samārpayat //
MBh, 7, 85, 8.2 sātyakiṃ bahubhir bāṇair yatamānam avidhyata //
MBh, 7, 85, 10.1 sa vadhyamānaḥ samare bhāradvājena sātyakiḥ /
MBh, 7, 85, 14.1 eṣa vṛṣṇivaro vīraḥ sātyakiḥ satyakarmakṛt /
MBh, 7, 85, 14.3 abhidravata gacchadhvaṃ sātyakir yatra yudhyate //
MBh, 7, 85, 18.2 sātyakiṃ mokṣayasvādya yamadaṃṣṭrāntaraṃ gatam //
MBh, 7, 85, 42.2 tvattaḥ suhṛttamaṃ kaṃcinnābhijānāmi sātyake //
MBh, 7, 85, 51.2 raṇe saṃtyajati prāṇān dvitīyastvaṃ ca sātyake //
MBh, 7, 85, 93.1 nāsādhyaṃ vidyate loke sātyaker iti mādhava /
MBh, 7, 86, 2.2 sātyakir bharataśreṣṭha pratyuvāca yudhiṣṭhiram //
MBh, 7, 87, 3.1 niścitya bahudhaivaṃ sa sātyakir yuddhadurmadaḥ /
MBh, 7, 87, 60.3 āśīrvādaiḥ pariṣvaktaḥ sātyakiḥ śrīmatāṃ varaḥ //
MBh, 7, 87, 66.1 atha harṣaparītāṅgaḥ sātyakir bhīmam abravīt /
MBh, 7, 87, 69.1 tathoktaḥ sātyakiṃ prāha vraja tvaṃ kāryasiddhaye /
MBh, 7, 87, 75.1 tataḥ prayātaḥ sahasā sainyaṃ tava sa sātyakiḥ /
MBh, 7, 88, 3.2 yathā sukhena gaccheta sātyakir yuddhadurmadaḥ //
MBh, 7, 88, 16.2 iyeṣa sātyakir gantuṃ tato droṇena vāritaḥ //
MBh, 7, 88, 19.1 sātyakistu raṇe droṇaṃ rājan vivyādha saptabhiḥ /
MBh, 7, 88, 21.1 siṃhanādaṃ tataḥ kṛtvā droṇaṃ vivyādha sātyakiḥ /
MBh, 7, 88, 27.1 sātyakir uvāca /
MBh, 7, 88, 38.2 prāviśad bhāratīṃ senām aparyantāṃ sa sātyakiḥ //
MBh, 7, 88, 39.2 amarṣī kṛtavarmā tu sātyakiṃ paryavārayat //
MBh, 7, 88, 40.1 tam āpatantaṃ viśikhaiḥ ṣaḍbhir āhatya sātyakiḥ /
MBh, 7, 88, 41.2 sātyakiḥ kṛtavarmāṇaṃ pratyavidhyat stanāntare //
MBh, 7, 88, 43.2 ākṛṣya rājann ā karṇād vivyādhorasi sātyakim //
MBh, 7, 88, 46.1 vivyādha ca raṇe rājan sātyakiṃ satyavikramam /
MBh, 7, 88, 47.2 abhyahan dakṣiṇaṃ bāhuṃ sātyakiḥ kṛtavarmaṇaḥ //
MBh, 7, 88, 48.1 tato 'nyat sudṛḍhaṃ vīro dhanur ādāya sātyakiḥ /
MBh, 7, 88, 49.2 chādayitvā raṇe 'tyarthaṃ hārdikyaṃ tu sa sātyakiḥ //
MBh, 7, 88, 52.3 sātyakiścābhyagāt tasmāt sa tu bhīmam upādravat //
MBh, 7, 88, 54.2 na cacāla tadā rājan sātyakiḥ satyavikramaḥ //
MBh, 7, 89, 28.1 sātyakiṃ ca raṇe dṛṣṭvā praviśantam abhītavat /
MBh, 7, 89, 35.2 tatra sātyakipārthābhyāṃ manye śocanti putrakāḥ //
MBh, 7, 91, 4.2 avākirat susaṃkruddhastato 'krudhyata sātyakiḥ //
MBh, 7, 91, 7.1 tatastaṃ virathaṃ kṛtvā sātyakiḥ satyavikramaḥ /
MBh, 7, 91, 8.2 tataḥ prāyād vai tvaritaḥ sātyakiḥ satyavikramaḥ //
MBh, 7, 91, 28.2 sātyakir vārayāmāsa velevodvṛttam arṇavam //
MBh, 7, 91, 32.1 sātyakiṃ chinnadhanvānaṃ prahasann iva bhārata /
MBh, 7, 91, 37.2 tomaraṃ vyasṛjat tūrṇaṃ sātyakiṃ prati māriṣa //
MBh, 7, 91, 39.1 nirbhinne tu bhuje savye sātyakiḥ satyavikramaḥ /
MBh, 7, 91, 45.2 kṣureṇāsya tṛtīyena śiraścicheda sātyakiḥ //
MBh, 7, 91, 53.2 droṇenaiva saha kruddhāḥ sātyakiṃ paryavārayan //
MBh, 7, 92, 9.2 abhyayāt sātyakistūrṇaṃ putraṃ tava mahāratham //
MBh, 7, 92, 12.1 sātyakiḥ kururājena nirviddho bahvaśobhata /
MBh, 7, 92, 16.2 vivyādha sātyakiṃ tūrṇaṃ sāyakānāṃ śatena ha //
MBh, 7, 92, 24.2 grasyamānaṃ sātyakinā khe somam iva rāhuṇā //
MBh, 7, 92, 36.2 vivyādha niśitaistūrṇaṃ sātyakiḥ kṛtavarmaṇaḥ //
MBh, 7, 92, 37.1 suvarṇapuṅkhaṃ viśikhaṃ samādhāya sa sātyakiḥ /
MBh, 7, 92, 40.2 śarārditaḥ sātyakinā rathopasthe nararṣabhaḥ //
MBh, 7, 92, 41.2 nivārya kṛtavarmāṇaṃ sātyakiḥ prayayau tataḥ //
MBh, 7, 93, 12.1 sātyakistu tato droṇaṃ navabhir nataparvabhiḥ /
MBh, 7, 93, 13.2 saptatyā sātyakiṃ viddhvā turagāṃśca tribhistribhiḥ /
MBh, 7, 93, 15.1 sātyakistu tataḥ kruddho dhanustyaktvā mahārathaḥ /
MBh, 7, 93, 17.1 athānyad dhanur ādāya sātyakiḥ satyavikramaḥ /
MBh, 7, 93, 24.1 cakāra sātyakī rājaṃstatra karmātimānuṣam /
MBh, 7, 93, 27.1 nirviddhastu śarair ghorair akrudhyat sātyakir bhṛśam /
MBh, 7, 93, 31.1 te sātyakim apāsyāśu rājan yudhi mahārathāḥ /
MBh, 7, 94, 6.2 sudarśanaḥ sātyakim āpatantaṃ nyavārayad rājavaraḥ prasahya //
MBh, 7, 94, 9.1 tathaiva śakrapratimo 'pi sātyakiḥ sudarśane yān kṣipati sma sāyakān /
MBh, 7, 94, 10.1 samprekṣya bāṇānnihatāṃstadānīṃ sudarśanaḥ sātyakibāṇavegaiḥ /
MBh, 7, 94, 11.2 vivyādha dehāvaraṇaṃ vibhidya te sātyaker āviviśuḥ śarīram //
MBh, 7, 95, 1.2 tataḥ sa sātyakir dhīmānmahātmā vṛṣṇipuṃgavaḥ /
MBh, 7, 95, 20.1 sātyakir uvāca /
MBh, 7, 95, 32.1 sātyakiṃ te samāsādya pṛtanāsvanivartinam /
MBh, 7, 95, 33.2 achinat sātyakī rājannainaṃ te prāpnuvañ śarāḥ //
MBh, 7, 95, 36.1 te hanyamānā vīreṇa mlecchāḥ sātyakinā raṇe /
MBh, 7, 95, 46.1 sa tataḥ puruṣavyāghraḥ sātyakiḥ satyavikramaḥ /
MBh, 7, 96, 9.2 parivavruḥ susaṃkruddhāstvadīyāḥ sātyakiṃ rathāḥ //
MBh, 7, 96, 11.2 pṛṣṭhataḥ sātyakiṃ yāntam anvadhāvann amarṣitāḥ //
MBh, 7, 96, 19.1 ityevaṃ bruvatastasya sātyaker amitaujasaḥ /
MBh, 7, 96, 20.1 tān evaṃ bruvato vīrān sātyakir niśitaiḥ śaraiḥ /
MBh, 7, 96, 24.2 na moghaḥ sāyakaḥ kaścit sātyaker abhavat prabho //
MBh, 7, 96, 28.2 yādṛkkṣayam anīkānām akarot sātyakir nṛpa /
MBh, 7, 96, 30.1 sātyakiṃ ca tribhir viddhvā punar vivyādha so 'ṣṭabhiḥ /
MBh, 7, 96, 31.2 duḥsahaḥ pañcadaśabhir vivyādhorasi sātyakim //
MBh, 7, 96, 36.2 aṣṭabhiḥ sātyakiṃ viddhvā punar vivyādha pañcabhiḥ //
MBh, 7, 96, 37.2 durmukhaśca dvādaśabhī rājan vivyādha sātyakim //
MBh, 7, 96, 39.2 pañcabhiḥ pañcabhir bāṇaiḥ punar vivyādha sātyakiḥ //
MBh, 7, 96, 43.1 vidrutaṃ tatra tat sainyaṃ dṛṣṭvā bhārata sātyakiḥ /
MBh, 7, 96, 44.2 prayayau sātyakī rājañ śvetāśvasya rathaṃ prati //
MBh, 7, 97, 3.2 kathaṃ ca sātyakir yuddhe vyatikrānto mahāyaśāḥ //
MBh, 7, 97, 18.2 duḥśāsano mahārāja sātyakiṃ paryavārayat //
MBh, 7, 97, 26.2 tathā hayavarān rājannijaghne tatra sātyakiḥ //
MBh, 7, 97, 30.1 aśmayuddheṣu kuśalā naitajjānāti sātyakiḥ /
MBh, 7, 97, 31.2 abhidravata mā bhaiṣṭa na vaḥ prāpsyati sātyakiḥ //
MBh, 7, 97, 34.2 sātyakiḥ pratisaṃdhāya triṃśataṃ prāhiṇoccharān //
MBh, 7, 97, 40.1 ambaṣṭhaiśca kuṇindaiśca kṣiptāṃ kṣiptāṃ sa sātyakiḥ /
MBh, 7, 97, 52.2 sthāne vā gamane vāpi dūraṃ yātaśca sātyakiḥ //
MBh, 7, 98, 4.2 ekaṃ sātyakim āsādya kathaṃ bhīto 'si saṃyuge //
MBh, 7, 98, 13.2 na tulyāḥ sātyakiśarā yeṣāṃ bhītaḥ palāyase //
MBh, 7, 98, 20.2 gaccha tūrṇaṃ rathenaiva tatra tiṣṭhati sātyakiḥ //
MBh, 7, 98, 21.2 ātmārthaṃ yodhaya raṇe sātyakiṃ satyavikramam //
MBh, 7, 98, 22.2 śrutaṃ cāśrutavat kṛtvā prāyād yena sa sātyakiḥ //
MBh, 7, 99, 2.1 sa viddhvā sātyakiṃ ṣaṣṭyā tathā ṣoḍaśabhiḥ śaraiḥ /
MBh, 7, 99, 16.1 sātyakiṃ tu mahārāja prahasann iva bhārata /
MBh, 7, 99, 19.1 tāṃ tu śaktiṃ tadā ghorāṃ tava putrasya sātyakiḥ /
MBh, 7, 99, 20.2 sātyakiṃ daśabhir viddhvā siṃhanādaṃ nanāda ha //
MBh, 7, 99, 21.1 sātyakistu raṇe kruddho mohayitvā sutaṃ tava /
MBh, 7, 99, 22.1 duḥśāsanastu viṃśatyā sātyakiṃ pratyavidhyata /
MBh, 7, 99, 28.1 tathā duḥśāsanaṃ jitvā sātyakiḥ saṃyuge prabho /
MBh, 7, 100, 1.3 ye tathā sātyakiṃ yāntaṃ naivāghnannāpyavārayan //
MBh, 7, 100, 3.1 atha vā śūnyam āsīt tad yena yātaḥ sa sātyakiḥ /
MBh, 7, 100, 19.2 hatvā sarvāṇi sainyāni prāyāt sātyakir arjunam //
MBh, 7, 102, 7.1 apaśyan sātyakiṃ cāpi vṛṣṇīnāṃ pravaraṃ ratham /
MBh, 7, 102, 9.2 śaineyaḥ sātyakiḥ satyo mitrāṇām abhayaṃkaraḥ //
MBh, 7, 102, 10.2 sātyakiśca hi me jñeyaḥ pāṇḍavaśca dhanaṃjayaḥ //
MBh, 7, 102, 11.1 sātyakiṃ preṣayitvā tu pāṇḍavasya padānugam /
MBh, 7, 102, 13.2 parityajati vārṣṇeyaṃ sātyakiṃ satyavikramam //
MBh, 7, 102, 23.3 tataḥ pratikṛtaṃ manye vidhānaṃ sātyakiṃ prati //
MBh, 7, 102, 41.2 sātyakiśca mahāvīryaḥ kartavyaṃ yadi manyase /
MBh, 7, 102, 42.1 na te 'rjunastathā jñeyo jñātavyaḥ sātyakir yathā /
MBh, 7, 103, 23.1 sātyakiṃ cāpi samprekṣya yudhyamānaṃ nararṣabham /
MBh, 7, 103, 34.1 diṣṭyā ca kuśalī vīraḥ sātyakiḥ satyavikramaḥ /
MBh, 7, 105, 3.2 arjuno bhīmasenaśca sātyakiścāparājitaḥ //
MBh, 7, 105, 5.2 kathaṃ sātyakibhīmābhyāṃ vyatikrānto 'si mānada //
MBh, 7, 110, 23.1 na pāṇḍavā na pāñcālā na ca keśavasātyakī /
MBh, 7, 111, 34.2 sātyakiṃ cakrarakṣau ca bhīmaḥ karṇam ayodhayat //
MBh, 7, 112, 15.2 uttamaujā yudhāmanyuḥ sātyakiḥ keśavārjunau //
MBh, 7, 114, 85.1 bhīmo 'pi sātyaker vāhaṃ samāruhya nararṣabhaḥ /
MBh, 7, 115, 12.2 alambusaḥ sātyakiṃ mādhavāgryam avārayad rājavaro 'bhipatya //
MBh, 7, 115, 15.2 vivyādha dehāvaraṇaṃ vidārya te sātyaker āviviśuḥ śarīram //
MBh, 7, 116, 4.2 ekaḥ pañcāśataṃ śatrūn sātyakiḥ satyavikramaḥ //
MBh, 7, 116, 10.1 tānnyavārayad āyastānmuhūrtam iva sātyakiḥ /
MBh, 7, 116, 15.2 tava prāṇaiḥ priyataraḥ kirīṭinn eti sātyakiḥ //
MBh, 7, 116, 16.2 kadarthīkṛtya viśikhaiḥ phalgunābhyeti sātyakiḥ //
MBh, 7, 116, 17.2 śūraścaiva kṛtāstraśca phalgunābhyeti sātyakiḥ //
MBh, 7, 116, 18.2 tava darśanam anvicchan pāṇḍavābhyeti sātyakiḥ //
MBh, 7, 116, 19.2 ācāryapramukhān pārtha āyātyeṣa hi sātyakiḥ //
MBh, 7, 116, 20.2 preṣito dharmaputreṇa pārthaiṣo 'bhyeti sātyakiḥ //
MBh, 7, 116, 21.2 so 'yam āyāti kaunteya sātyakiḥ satyavikramaḥ //
MBh, 7, 116, 22.2 nihatya bahulāḥ senāḥ pārthaiṣo 'bhyeti sātyakiḥ //
MBh, 7, 116, 23.2 āstīrya vasudhāṃ pārtha kṣipram āyāti sātyakiḥ //
MBh, 7, 116, 24.2 nihatya jalasaṃdhaṃ ca kṣipram āyāti sātyakiḥ //
MBh, 7, 116, 25.2 tṛṇavannyasya kauravyān eṣa āyāti sātyakiḥ //
MBh, 7, 116, 26.2 na me priyaṃ mahābāho yanmām abhyeti sātyakiḥ //
MBh, 7, 116, 30.2 jñātavyaśca hi me rājā rakṣitavyaśca sātyakiḥ //
MBh, 7, 116, 33.2 kaccinna sāgaraṃ tīrtvā sātyakiḥ satyavikramaḥ /
MBh, 7, 116, 34.2 sametya bhūriśravasā svastimān sātyakir bhavet //
MBh, 7, 116, 35.2 ācāryād bhayam utsṛjya yaḥ preṣayati sātyakim //
MBh, 7, 117, 21.1 bhūriśravāḥ sātyakiśca vavarṣatur ariṃdamau /
MBh, 7, 117, 23.1 daśabhiḥ sātyakiṃ viddhvā saumadattir athāparān /
MBh, 7, 117, 24.2 aprāptān astramāyābhir agrasat sātyakiḥ prabho //
MBh, 7, 117, 30.1 sātyakiḥ saumadattiśca śaravṛṣṭyā parasparam /
MBh, 7, 117, 45.1 tato bhūriśravāḥ kruddhaḥ sātyakiṃ yuddhadurmadam /
MBh, 7, 117, 48.2 tavāntevāsinaṃ śūraṃ pālayārjuna sātyakim //
MBh, 7, 117, 51.2 yad udyamya mahābāhuḥ sātyakiṃ nyahanad bhuvi //
MBh, 7, 117, 56.2 viśeṣayati vārṣṇeyaṃ sātyakiṃ satyavikramam //
MBh, 7, 117, 59.1 pravaraṃ vṛṣṇivīrāṇāṃ yanna hanyāddhi sātyakim /
MBh, 7, 118, 3.2 utsṛjya sātyakiṃ krodhād garhayāmāsa pāṇḍavam //
MBh, 7, 118, 32.2 iyeṣa sātyakir hantuṃ śalāgrajam akalmaṣam //
MBh, 7, 118, 36.2 sātyakiḥ kauravendrāya khaḍgenāpāharacchiraḥ //
MBh, 7, 118, 37.1 nābhyanandanta tatsainyāḥ sātyakiṃ tena karmaṇā /
MBh, 7, 118, 41.2 vihito hyasya dhātraiva mṛtyuḥ sātyakir āhave //
MBh, 7, 118, 42.1 sātyakir uvāca /
MBh, 7, 122, 29.1 eṣa prayātyādhirathiḥ sātyakeḥ syandanaṃ prati /
MBh, 7, 122, 30.2 mā somadatteḥ padavīṃ gamayet sātyakiṃ vṛṣaḥ //
MBh, 7, 122, 36.1 sātyakiścāpi virathaḥ kaṃ samārūḍhavān ratham /
MBh, 7, 122, 38.2 vijetavyo yathā vīraḥ sātyakir yūpaketunā //
MBh, 7, 122, 42.1 sātyakiṃ virathaṃ dṛṣṭvā karṇaṃ cābhyudyatāyudham /
MBh, 7, 122, 54.2 karṇaścāmarasaṃkāśo yuyudhānaśca sātyakiḥ //
MBh, 7, 122, 58.1 taṃ tu samprekṣya saṃkruddhaṃ sātyakiḥ pratyavidhyata /
MBh, 7, 122, 65.1 tathā sātyakinā vīre virathe sūtaje kṛte /
MBh, 7, 122, 68.2 duḥśāsanamukhāñ śūrānnāvadhīt sātyakir vaśī //
MBh, 7, 122, 71.2 nāśaknuvaṃśca taṃ hantuṃ sātyakiṃ pravarā rathāḥ //
MBh, 7, 122, 73.1 kṛṣṇayoḥ sadṛśo vīrye sātyakiḥ śatrukarśanaḥ /
MBh, 7, 122, 74.2 ajayyaṃ ratham āsthāya vāsudevasya sātyakiḥ /
MBh, 7, 122, 75.2 kaccid anyaṃ samārūḍhaḥ sa rathaṃ sātyakiḥ punaḥ //
MBh, 7, 124, 27.1 tato bhīmo mahābāhuḥ sātyakiśca mahārathaḥ /
MBh, 7, 124, 28.2 abhyanandata kaunteyastāvubhau bhīmasātyakī //
MBh, 7, 125, 20.1 jalasaṃdhaṃ maheṣvāsaṃ paśya sātyakinā hatam /
MBh, 7, 129, 5.3 sātyakiśca maheṣvāso droṇam evābhyadhāvatām //
MBh, 7, 131, 1.2 prāyopaviṣṭe tu hate putre sātyakinā tataḥ /
MBh, 7, 131, 1.3 somadatto bhṛśaṃ kruddhaḥ sātyakiṃ vākyam abravīt //
MBh, 7, 131, 19.1 rakṣyamāṇaśca balibhiśchādayāmāsa sātyakim /
MBh, 7, 131, 21.2 sātyakir daśabhiścainam avadhīt kurupuṃgavam //
MBh, 7, 132, 3.1 somadattaḥ punaḥ kruddho dṛṣṭvā sātyakim āhave /
MBh, 7, 132, 8.1 tatastu sātyaker arthe bhīmaseno navaṃ dṛḍham /
MBh, 7, 132, 9.1 sātyakiścāgnisaṃkāśaṃ mumoca śaram uttamam /
MBh, 7, 137, 1.3 sātyakiḥ prāha yantāraṃ somadattāya māṃ vaha //
MBh, 7, 137, 7.1 asaṃbhrāntaśca samare sātyakiḥ kurupuṃgavam /
MBh, 7, 137, 8.2 sātyakiścāpi taṃ rājann avidhyat sāyakaiḥ śitaiḥ //
MBh, 7, 137, 17.1 athānyad dhanur ādāya sātyakir vegavattaram /
MBh, 7, 137, 18.2 bāhlīkasya raṇe rājan sātyakiḥ prahasann iva //
MBh, 7, 137, 22.2 sātyakiṃ chādayāmāsa śaravṛṣṭyā mahābalaḥ //
MBh, 7, 137, 23.1 somadattaṃ tu saṃkruddho raṇe vivyādha sātyakiḥ /
MBh, 7, 137, 23.2 sātyakiṃ ceṣujālena somadatto 'pīḍayat //
MBh, 7, 137, 28.1 tatastu sātyakī rājan somadattasya saṃyuge /
MBh, 7, 141, 2.1 athainaṃ sātyakiḥ kruddhaḥ pañcabhir niśitaiḥ śaraiḥ /
MBh, 7, 141, 11.1 chinnadhanvā mahārāja sātyakiḥ krodhamūrchitaḥ /
MBh, 7, 145, 29.2 dhṛṣṭadyumnaṃ parākrāntaṃ sātyakiḥ pratyapadyata //
MBh, 7, 145, 30.1 tam āyāntaṃ maheṣvāsaṃ sātyakiṃ yuddhadurmadam /
MBh, 7, 145, 31.1 taṃ sātyakir mahārāja vivyādha daśabhiḥ śaraiḥ /
MBh, 7, 145, 32.1 sa sātyakestu balinaḥ karṇasya ca mahātmanaḥ /
MBh, 7, 145, 33.2 rājīvalocanaṃ karṇaṃ sātyakiḥ pratyavidhyata //
MBh, 7, 145, 34.2 sūtaputro mahārāja sātyakiṃ pratyayodhayat //
MBh, 7, 145, 37.2 sātyakiṃ vivyadhustūrṇaṃ samantānniśitaiḥ śaraiḥ //
MBh, 7, 145, 38.2 avidhyat sātyakiḥ kruddho vṛṣasenaṃ stanāntare //
MBh, 7, 145, 40.2 putraśokābhisaṃtaptaḥ sātyakiṃ pratyapīḍayat //
MBh, 7, 145, 52.1 ayaṃ madhye sthito 'smākaṃ sātyakiḥ sātvatādhamaḥ /
MBh, 7, 145, 54.1 sātyakiṃ yadi hanyāmo dhṛṣṭadyumnaṃ ca pārṣatam /
MBh, 7, 145, 56.2 saṃsaktaṃ sātyakiṃ jñātvā bahubhiḥ kurupuṃgavaiḥ //
MBh, 7, 145, 57.2 yāvat pārtho na jānāti sātyakiṃ bahubhir vṛtam //
MBh, 7, 145, 67.2 tathaiva pāṇḍavāḥ sarve sātyakiṃ paryavārayan //
MBh, 7, 146, 3.2 siṃhanādāṃstadā cakrustarjayantaḥ sma sātyakim //
MBh, 7, 146, 4.1 te 'bhyavarṣañ śaraistīkṣṇaiḥ sātyakiṃ satyavikramam /
MBh, 7, 146, 6.1 tatra vīro maheṣvāsaḥ sātyakir yuddhadurmadaḥ /
MBh, 7, 147, 23.1 droṇakarṇau maheṣvāsāvetau pārṣatasātyakī /
MBh, 7, 148, 54.1 ghaṭotkaca bhavāṃścaiva dīrghabāhuśca sātyakiḥ /
MBh, 7, 148, 55.2 sātyakiḥ pṛṣṭhagopaste bhaviṣyati mahārathaḥ //
MBh, 7, 153, 10.2 nakulaḥ sahadevaśca sātyakiśca mahārathaḥ /
MBh, 7, 154, 5.2 sātyakiṃ ca rathodāraṃ kampayāmāsa mārgaṇaiḥ //
MBh, 7, 157, 30.1 tataḥ kṛṣṇaṃ mahābāhuḥ sātyakiḥ satyavikramaḥ /
MBh, 7, 157, 44.2 iti sātyakaye prāha tadā devakinandanaḥ /
MBh, 7, 159, 6.1 sātyakiḥ kekayāścaiva pāṇḍavaśca dhanaṃjayaḥ /
MBh, 7, 162, 24.2 na bhīmasenaṃ na yamau na pāñcālyaṃ na sātyakim //
MBh, 7, 164, 19.2 taṃ sātyakiḥ śīghrataraṃ punar evābhyavartata //
MBh, 7, 164, 22.1 atha duryodhano rājā sātyakiṃ pratyabhāṣata /
MBh, 7, 164, 26.1 taṃ tathāvādinaṃ rājan sātyakiḥ pratyabhāṣata /
MBh, 7, 164, 33.1 ityevaṃ vyaktam ābhāṣya pratibhāṣya ca sātyakiḥ /
MBh, 7, 164, 37.1 taṃ sātyakiḥ pratyavidhyat tathaiva daśabhiḥ śaraiḥ /
MBh, 7, 164, 38.2 achinat sātyakistūrṇaṃ śaraiścaivābhyavīvṛṣat //
MBh, 7, 164, 40.1 samāśvasya tu putraste sātyakiṃ punar abhyayāt /
MBh, 7, 164, 41.1 tathaiva sātyakir bāṇān duryodhanarathaṃ prati /
MBh, 7, 164, 154.1 carantaṃ rathamārgeṣu sātyakiṃ satyavikramam /
MBh, 7, 164, 157.1 ānandayati māṃ bhūyaḥ sātyakiḥ satyavikramaḥ /
MBh, 7, 164, 158.1 yacchikṣayānuddhataḥ san raṇe carati sātyakiḥ /
MBh, 7, 166, 42.1 na pārṣato durātmāsau na śikhaṇḍī na sātyakiḥ /
MBh, 7, 169, 8.2 āsan suvrīḍitā rājan sātyakir idam abravīt //
MBh, 7, 169, 20.2 saṃrabdhaḥ sātyakiṃ prāha saṃkruddhaḥ prahasann iva //
MBh, 7, 169, 26.2 chinnabāhuṃ parair hanyāt sātyake sa kathaṃ bhavet //
MBh, 7, 169, 35.2 draupadī ca parikliṣṭā tathādharmeṇa sātyake //
MBh, 7, 169, 40.2 śrāvitaḥ sātyakiḥ śrīmān ākampita ivābhavat //
MBh, 7, 169, 41.1 tacchrutvā krodhatāmrākṣaḥ sātyakistvādade gadām /
MBh, 7, 169, 45.1 dravamāṇaṃ tathā kruddhaṃ sātyakiṃ pāṇḍavo balī /
MBh, 7, 169, 60.1 śṛṇvan pāñcālavākyāni sātyakiḥ sarpavacchvasan /
MBh, 7, 170, 26.2 sātyake tvaṃ ca gacchasva vṛṣṇyandhakavṛto gṛhān //
MBh, 7, 172, 10.1 dhṛṣṭadyumne sātyakau ca bhīme cāpi parājite /
MBh, 8, 4, 17.2 hato bhūriśravā rājañ śūraḥ sātyakinā yudhi //
MBh, 8, 4, 43.2 sumahat kadanaṃ kṛtvā hataḥ sātyakinā raṇe //
MBh, 8, 8, 14.2 sātyakiś cekitānaś ca draviḍaiḥ sainikaiḥ saha //
MBh, 8, 8, 18.2 pattayaḥ sātyaker andhrā ghorarūpaparākramāḥ //
MBh, 8, 9, 6.2 vindānuvindau kaikeyau sātyakiḥ samavārayat //
MBh, 8, 9, 11.1 kekayau sātyakiṃ yuddhe śaravarṣeṇa bhāsvatā /
MBh, 8, 9, 11.2 sātyakiḥ kekayau caiva chādayāmāsa bhārata //
MBh, 8, 9, 13.2 sātyakiṃ satyakarmāṇaṃ rājan vivyadhatuḥ śaraiḥ //
MBh, 8, 9, 14.1 tau sātyakir mahārāja prahasan sarvatodiśam /
MBh, 8, 9, 17.2 sātyakiṃ pūrayantau tau ceratur laghu suṣṭhu ca //
MBh, 8, 9, 23.1 sa śaktyā sātyakiṃ viddhvā svarṇapuṅkhaiḥ śilāśitaiḥ /
MBh, 8, 9, 24.1 sa sātyakiṃ punaḥ kruddhaḥ kekayānāṃ mahārathaḥ /
MBh, 8, 9, 26.1 sātyakiḥ samare viddhaḥ kekayena mahātmanā /
MBh, 8, 9, 29.2 sātyakeś ca tathaivāsau carma cicheda pārthivaḥ //
MBh, 8, 9, 34.2 kekayānāṃ mahat sainyaṃ vyadhamat sātyakiḥ śaraiḥ //
MBh, 8, 17, 8.2 sātyakiś ca śikhaṇḍī ca cekitānaś ca vīryavān //
MBh, 8, 17, 11.1 pramukhe vartamānaṃ tu dvipaṃ vaṅgasya sātyakiḥ /
MBh, 8, 17, 12.2 nārācenābhinad vakṣaḥ so 'patad bhuvi sātyakeḥ //
MBh, 8, 21, 23.1 atha sātyakim utsṛjya tvaran karṇo 'rjunaṃ tribhiḥ /
MBh, 8, 21, 24.1 atha sātyakir āgatya karṇaṃ viddhvā śitaiḥ śaraiḥ /
MBh, 8, 26, 51.2 vāsudevaḥ sṛñjayāḥ sātyakiś ca yamau ca kas tau viṣahen mad anyaḥ //
MBh, 8, 32, 42.1 dhṛṣṭadyumnaḥ sātyakiś ca draupadeyā vṛkodaraḥ /
MBh, 8, 32, 63.1 sātyakir vṛṣasenasya hatvā sūtaṃ tribhiḥ śaraiḥ /
MBh, 8, 32, 65.1 tasya cāplavataḥ śīghraṃ vṛṣasenasya sātyakiḥ /
MBh, 8, 32, 81.1 tatas te pāṇḍavā rājañ śikhaṇḍī ca sasātyakiḥ /
MBh, 8, 33, 4.1 draviḍāndhraniṣādās tu punaḥ sātyakicoditāḥ /
MBh, 8, 33, 21.1 sātyakiś cekitānaś ca yuyutsuḥ pāṇḍya eva ca /
MBh, 8, 33, 41.2 cedipāṇḍavapāñcālāḥ sātyakiś ca mahārathaḥ /
MBh, 8, 33, 67.2 bhūyaḥ samādravan vīrāḥ sātyakipramukhā rathāḥ //
MBh, 8, 34, 6.1 so 'bravīt sātyakiṃ vīraṃ dhṛṣṭadyumnaṃ ca pārṣatam /
MBh, 8, 35, 43.1 bhīmasenarathavyagraṃ karṇaṃ bhārata sātyakiḥ /
MBh, 8, 39, 9.1 sātyakir yatamānas tu dharmarājaś ca pāṇḍavaḥ /
MBh, 8, 39, 10.2 sātyakir dharmarājaś ca pāñcālāś cāpi saṃgatāḥ /
MBh, 8, 39, 11.1 sātyakiḥ pañcaviṃśatyā drauṇiṃ viddhvā śilāmukhaiḥ /
MBh, 8, 39, 14.2 sātyakiṃ pañcaviṃśatyā prāvidhyata śilāśitaiḥ //
MBh, 8, 39, 21.1 sātyakis tu tataḥ kruddho drauṇeḥ praharato raṇe /
MBh, 8, 40, 39.1 karṇas tu sātyakiṃ jitvā rājagṛddhī mahābalaḥ /
MBh, 8, 42, 14.2 sātyakiṃ śaravarṣeṇa samantāt paryavārayat //
MBh, 8, 42, 32.2 draupadeyān yudhāmanyuṃ sātyakiṃ ca mahāratham /
MBh, 8, 43, 23.2 paśyator yamayoḥ pārtha sātyakeś ca śikhaṇḍinaḥ //
MBh, 8, 44, 13.1 sātyakiḥ śakuniṃ cāpi bhīmasenaś ca kauravān /
MBh, 8, 44, 42.1 sātyakiḥ śakuniṃ viddhvā viṃśatyā niśitaiḥ śaraiḥ /
MBh, 8, 44, 44.1 athainaṃ niśitair bāṇaiḥ sātyakiḥ pratyavidhyata /
MBh, 8, 44, 46.1 sātyakis tu raṇe rājaṃs tāvakānām anīkinīm /
MBh, 8, 51, 93.2 suvarmāṇaṃ sātyakiṃ ca viddhi karṇavaśaṃ gatān //
MBh, 8, 52, 27.2 prītiṃ dāsyāmi bhīmasya yamayoḥ sātyaker api //
MBh, 8, 53, 5.1 kṛpaḥ śikhaṇḍī ca raṇe sametau duryodhanaṃ sātyakir abhyagacchata /
MBh, 8, 56, 16.1 sātyakis tu tataḥ karṇaṃ viṃśatyā niśitaiḥ śaraiḥ /
MBh, 8, 56, 20.1 sātyakes tu dhanuś chittvā dhvajaṃ ca puruṣarṣabhaḥ /
MBh, 8, 57, 19.2 śikhaṇḍinaṃ sātyakiṃ ca dhṛṣṭadyumnaṃ ca pārṣatam //
MBh, 8, 60, 3.2 hatvā cāśvān sātyakeḥ sūtaputraḥ kaikeyaputraṃ nyavadhīd viśokam //
MBh, 8, 60, 25.2 babhūva durdharṣataraḥ sa sātyakiḥ śarannabhomadhyagato yathā raviḥ //
MBh, 8, 69, 36.2 sātyakiś ca mahārāja vṛṣṇīnāṃ pravaro rathaḥ //
MBh, 9, 1, 34.1 te caiva bhrātaraḥ pañca vāsudevo 'tha sātyakiḥ /
MBh, 9, 2, 23.2 sātyakiṃ kuntibhojaṃ ca rākṣasaṃ ca ghaṭotkacam //
MBh, 9, 3, 36.1 sātyakeścaiva yo vego bhīmasenasya cobhayoḥ /
MBh, 9, 6, 12.2 adya pāṇḍusutāḥ sarve vāsudevaḥ sasātyakiḥ //
MBh, 9, 7, 28.1 dhṛṣṭadyumnaḥ śikhaṇḍī ca sātyakiśca mahārathaḥ /
MBh, 9, 9, 54.1 sātyakir bhīmasenaśca mādrīputrau ca pāṇḍavau /
MBh, 9, 11, 54.1 sātyakiṃ pañcaviṃśatyā bhīmasenaṃ ca pañcabhiḥ /
MBh, 9, 11, 60.1 sātyakiṃ bhīmasenaṃ ca mādrīputrau ca pāṇḍavau /
MBh, 9, 12, 1.3 sātyakir bhīmasenaśca mādrīputrau ca pāṇḍavau /
MBh, 9, 12, 4.1 sātyakiśca śatenainaṃ dharmaputraparīpsayā /
MBh, 9, 12, 7.1 sātyakiṃ pañcaviṃśatyā śalyo vivyādha māriṣa /
MBh, 9, 12, 11.1 bhīmasenastrisaptatyā sātyakir navabhiḥ śaraiḥ /
MBh, 9, 12, 17.1 sātyakistu tataḥ kruddho dharmaputre śarārdite /
MBh, 9, 12, 18.1 sa sātyakeḥ pracicheda kṣurapreṇa mahad dhanuḥ /
MBh, 9, 12, 19.1 tasya kruddho mahārāja sātyakiḥ satyavikramaḥ /
MBh, 9, 12, 21.2 sātyakiprahitaṃ śalyo bhallaiścicheda tomaram //
MBh, 9, 12, 25.1 athānyaddhanurādāya sātyakiḥ krodhamūrchitaḥ /
MBh, 9, 12, 30.1 nakulaḥ sahadevaśca sātyakiśca mahārathaḥ /
MBh, 9, 14, 9.2 pāṇḍavān pīḍayāmāsa sasātyakivṛkodarān //
MBh, 9, 14, 16.1 tato yudhiṣṭhiro rājā bhīmaseno 'tha sātyakiḥ /
MBh, 9, 14, 18.2 sātyakiṃ ca śatenājau sahadevaṃ tribhiḥ śaraiḥ //
MBh, 9, 14, 22.1 bhīmasenastataḥ ṣaṣṭyā sātyakir navabhiḥ śaraiḥ /
MBh, 9, 14, 23.1 madrarājastataḥ kruddhaḥ sātyakiṃ navabhiḥ śaraiḥ /
MBh, 9, 14, 25.1 virathaṃ sātyakiṃ kṛtvā madrarājo mahābalaḥ /
MBh, 9, 14, 28.1 athānyaṃ ratham āsthāya sātyakiḥ satyavikramaḥ /
MBh, 9, 14, 30.2 sātyakeścaiva śūrasya madrāṇām adhipasya ca /
MBh, 9, 14, 31.1 sātyakiḥ prekṣya samare madrarājaṃ vyavasthitam /
MBh, 9, 14, 32.2 sātyakiṃ prativivyādha citrapuṅkhaiḥ śitaiḥ śaraiḥ //
MBh, 9, 15, 36.2 pāñcālyaḥ sātyakiścaiva mādrīputrau ca pāṇḍavau /
MBh, 9, 16, 3.1 sātyakiṃ daśabhir viddhvā bhīmasenaṃ tribhiḥ śaraiḥ /
MBh, 9, 16, 67.2 śiner naptā kiran bāṇair abhyavartata sātyakiḥ //
MBh, 9, 16, 69.2 hārdikyaḥ sātyakiścaiva siṃhāviva madotkaṭau //
MBh, 9, 16, 72.1 sātyakiṃ daśabhir viddhvā hayāṃścāsya tribhiḥ śaraiḥ /
MBh, 9, 17, 7.2 sātyakiśca naravyāghro draupadeyāśca sarvaśaḥ //
MBh, 9, 18, 23.2 sātyakir bhīmasenaśca dhṛṣṭadyumnaśca pārṣataḥ //
MBh, 9, 18, 29.2 mādrīputrau ca śakuniṃ sātyakiśca mahārathaḥ //
MBh, 9, 18, 65.1 mādrīputrau ca śakuniṃ sātyakiśca mahābalaḥ /
MBh, 9, 20, 7.2 śiner naptā mahābāhur anvapadyata sātyakiḥ //
MBh, 9, 20, 17.2 sātyakiṃ tribhir āhatya dhanur ekena cicchide //
MBh, 9, 20, 26.1 tasmin sātyakinā vīre dvairathe virathīkṛte /
MBh, 9, 21, 10.2 saptabhir draupadeyāṃśca tribhir vivyādha sātyakim /
MBh, 9, 21, 13.1 sātyakiścāpi rājānaṃ śareṇānataparvaṇā /
MBh, 9, 24, 49.1 athāpaśyaṃ sātyakiṃ tam upāyāntaṃ mahāratham /
MBh, 9, 24, 51.1 sātyakistu mahābāhur mama hatvā paricchadam /
MBh, 9, 28, 35.1 dhṛṣṭadyumnastu māṃ dṛṣṭvā hasan sātyakim abravīt /
MBh, 9, 29, 52.1 uttamaujā yudhāmanyuḥ sātyakiścāparājitaḥ /
MBh, 9, 32, 26.1 tatastu sātyakī rājan pūjayāmāsa pāṇḍavam /
MBh, 9, 33, 13.1 janārdanaṃ sātyakiṃ ca premṇā sa pariṣasvaje /
MBh, 9, 61, 2.2 maheṣvāso 'nvagāt paścād yuyutsuḥ sātyakistathā //
MBh, 9, 61, 33.2 atiṣṭhanta muhuḥ sarve pāṇḍavāḥ sātyakistathā //
MBh, 9, 61, 35.1 tathetyuktvā ca te sarve pāṇḍavāḥ sātyakistathā /
MBh, 10, 8, 147.1 sātyakeścāpi karmedaṃ droṇaputreṇa sādhitam /
MBh, 10, 9, 48.1 te caiva bhrātaraḥ pañca vāsudevo 'tha sātyakiḥ /
MBh, 10, 10, 8.1 taṃ patantam abhikramya parijagrāha sātyakiḥ /
MBh, 11, 23, 26.1 arjunasya vinetāram ācāryaṃ sātyakestathā /
MBh, 11, 24, 11.1 amūstu bhūriśravaso bhāryāḥ sātyakinā hatam /
MBh, 11, 24, 14.1 tataḥ pāpataraṃ karma kṛtavān api sātyakiḥ /
MBh, 12, 38, 39.2 saha sātyakinā kṛṣṇaḥ samāsthāyānvayāt kurūn //
MBh, 12, 40, 2.2 sātyakir vāsudevaśca niṣīdatur ariṃdamau //
MBh, 12, 44, 15.1 saha sātyakinā śaurir arjunasya niveśanam /
MBh, 12, 46, 31.2 pārśvasthaṃ sātyakiṃ prāha ratho me yujyatām iti //
MBh, 12, 46, 32.1 sātyakistūpaniṣkramya keśavasya samīpataḥ /
MBh, 12, 46, 33.1 sa sātyaker āśu vaco niśamya rathottamaṃ kāñcanabhūṣitāṅgam /
MBh, 12, 47, 69.1 keśavaḥ sātyakiścaiva rathenaikena jagmatuḥ /
MBh, 12, 50, 10.1 abhivādya ca govindaḥ sātyakiste ca kauravāḥ /
MBh, 12, 52, 28.2 sātyakiḥ saṃjayaścaiva sa ca śāradvataḥ kṛpaḥ //
MBh, 12, 53, 9.2 ādarśe vimale kṛṣṇastataḥ sātyakim abravīt //
MBh, 12, 53, 11.1 tataḥ kṛṣṇasya vacanāt sātyakistvarito yayau /
MBh, 12, 53, 25.2 bhīmo gāṇḍīvadhanvā ca yamau sātyakir eva ca /
MBh, 12, 58, 25.3 vāsudevaḥ kṛpaścaiva sātyakiḥ saṃjayastathā //
MBh, 14, 51, 54.1 tam anvagād vānaravaryaketanaḥ sasātyakir mādravatīsutāvapi /
MBh, 14, 51, 55.2 janārdano dārukam āha satvaraḥ pracodayāśvān iti sātyakistadā //
MBh, 14, 58, 2.2 dattvā varam uttaṅkāya prāyāt sātyakinā saha /
MBh, 14, 58, 15.2 govindaḥ sātyakiścaiva jagāma bhavanaṃ svakam //
MBh, 14, 60, 32.1 subhadre vāsudevena tathā sātyakinā raṇe /
MBh, 14, 61, 6.1 vāsudevo 'tha dāśārho baladevaḥ sasātyakiḥ /
MBh, 16, 4, 22.2 tāṃ kathāṃ smārayāmāsa sātyakir madhusūdanam //
MBh, 16, 4, 24.1 tata utthāya sakrodhaḥ sātyakir vākyam abravīt /
MBh, 16, 4, 33.1 sa bhojaiḥ saha saṃyuktaḥ sātyakiścāndhakaiḥ saha /
MBh, 16, 8, 69.1 yauyudhāniṃ sarasvatyāṃ putraṃ sātyakinaḥ priyam /
MBh, 18, 1, 24.1 dhṛṣṭadyumnaṃ sātyakiṃ ca dhṛṣṭadyumnasya cātmajān /
MBh, 18, 4, 14.3 sātyakipramukhān vīrān bhojāṃścaiva mahārathān //