Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Harṣacarita
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Skandapurāṇa
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 2, 5, 4.0 indrāya sāma gāyata sakhāya ā śiṣāmahīti tisra uttamā uddharati //
Aitareyabrāhmaṇa
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 4, 2, 1.0 gaurivītaṃ ṣoᄆaśi sāma kurvīta tejaskāmo brahmavarcasakāmas tejo vai brahmavarcasaṃ gaurivītaṃ tejasvī brahmavarcasī bhavati ya evaṃ vidvān gaurivītaṃ ṣoᄆaśi sāma kurute //
AB, 4, 2, 1.0 gaurivītaṃ ṣoᄆaśi sāma kurvīta tejaskāmo brahmavarcasakāmas tejo vai brahmavarcasaṃ gaurivītaṃ tejasvī brahmavarcasī bhavati ya evaṃ vidvān gaurivītaṃ ṣoᄆaśi sāma kurute //
AB, 4, 2, 3.0 abhrātṛvyo bhrātṛvyahā bhavati ya evaṃ vidvān nānadaṃ ṣoᄆaśi sāma kurute //
AB, 4, 29, 1.0 agnir vai devatā prathamam ahar vahati trivṛt stomo rathaṃtaraṃ sāma gāyatrī chandaḥ //
AB, 5, 20, 12.0 gāyat sāma nabhanyaṃ yathā ver iti sūktam arcāma tad vāvṛdhānaṃ svarvad ity anto vai svar anto navamam ahar navame 'hani navamasyāhno rūpam //
Atharvaprāyaścittāni
AVPr, 3, 8, 7.0 yady agāthaḥ syād athāpy asāma kuryāt //
AVPr, 6, 4, 15.0 mādhyaṃdinaś cet pavamāne samādhyaṃdināt pavamānā yadi mādhyaṃdinārbhavasya pavamānasya purastād vaṣaṭkāranidhanaṃ sāma kuryāt //
Atharvaveda (Paippalāda)
AVP, 5, 5, 4.0 ṛg vaśā sā sāma garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
Atharvaveda (Śaunaka)
AVŚ, 7, 54, 1.1 ṛcaṃ sāma yajāmahe yābhyāṃ karmāṇi kurvate /
AVŚ, 7, 54, 2.1 ṛcaṃ sāma yad aprākṣaṃ havir ojo yajur balam /
AVŚ, 9, 10, 2.1 gāyatreṇa prati mimīte arkam arkeṇa sāma traiṣṭubhena vākam /
AVŚ, 10, 8, 41.2 sāmnā ye sāma saṃvidur ajas tad dadṛśe kva //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 3, 34.1 etena dhātrantaraśaivabahurūpapārṣadaskandendrāṇāṃ vratānāṃ samāpanaṃ brahmābhyased ṛksāma yajur vā chandasām anusavanaṃ labheta kāmam iti ha smāha bodhāyanaḥ //
BaudhGS, 4, 2, 9.3 udgāteva śakune sāma gāyasi brahmaputra iva savaneṣu śaṃsasi /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 22.4 aśnute sāmnaḥ sāyujyaṃ salokatām ya evam etat sāma veda //
BĀU, 1, 3, 28.2 sa vai khalu prastotā sāma prastauti /
BĀU, 1, 3, 28.16 na haivālokyatāyā āśāsti ya evam etat sāma veda //
Chāndogyopaniṣad
ChU, 1, 3, 4.4 tasmād aprāṇann anapānan sāma gāyati /
ChU, 1, 3, 8.3 yena sāmnā stoṣyan syāt tat sāmopadhāvet //
ChU, 1, 7, 7.1 atha ya etad evaṃ vidvān sāma gāyaty ubhau sa gāyati /
ChU, 1, 7, 9.2 eṣa hy eva kāmāgānasyeṣṭe ya evaṃ vidvān sāma gāyati sāma gāyati //
ChU, 1, 7, 9.2 eṣa hy eva kāmāgānasyeṣṭe ya evaṃ vidvān sāma gāyati sāma gāyati //
ChU, 1, 8, 5.5 svargaṃ vayaṃ lokaṃ sāmābhisaṃsthāpayāmaḥ /
ChU, 1, 8, 7.7 pratiṣṭhāṃ vayaṃ lokaṃ sāmābhisaṃsthāpayāmaḥ /
ChU, 2, 2, 1.1 lokeṣu pañcavidhaṃ sāmopāsīta /
ChU, 2, 2, 3.1 kalpante hāsmai lokā ūrdhvāś cāvṛttaś ca ya etad evaṃ vidvāṃl lokeṣu pañcavidhaṃ sāmopāste //
ChU, 2, 3, 1.1 vṛṣṭau pañcavidhaṃ sāmopāsīta /
ChU, 2, 3, 2.1 udgṛhṇāti tan nidhanaṃ varṣayati ha ya etad evaṃ vidvān vṛṣṭau pañcavidhaṃ sāmopāste //
ChU, 2, 4, 1.1 sarvāsv apsu pañcavidhaṃ sāmopāsīta /
ChU, 2, 4, 2.1 na hāpsu praity apsumān bhavati ya etad evaṃ vidvān sarvāsv apsu pañcavidhaṃ sāmopāste //
ChU, 2, 5, 1.1 ṛtuṣu pañcavidhaṃ sāmopāsīta /
ChU, 2, 5, 2.1 kalpante hāsmā ṛtava ṛtumān bhavati ya etad evaṃ vidvān ṛtuṣu pañcavidhaṃ sāmopāste //
ChU, 2, 6, 1.1 paśuṣu pañcavidhaṃ sāmopāsīta /
ChU, 2, 6, 2.1 bhavanti hāsya paśavaḥ paśumān bhavati ya etad evaṃ vidvān paśuṣu pañcavidhaṃ sāmopāste //
ChU, 2, 7, 1.1 prāṇeṣu pañcavidhaṃ parovarīyaḥ sāmopāsīta /
ChU, 2, 7, 2.1 parovarīyo hāsya bhavati parovarīyaso ha lokāñ jayati ya etad evaṃ vidvān prāṇeṣu pañcavidhaṃ parovarīyaḥ sāmopāste /
ChU, 2, 8, 1.2 vāci saptavidhaṃ sāmopāsīta /
ChU, 2, 8, 3.3 ya etad evaṃ vidvān vāci saptavidhaṃ sāmopāste //
ChU, 2, 9, 1.1 atha khalv amum ādityaṃ saptavidhaṃ sāmopāsīta /
ChU, 2, 9, 8.5 evaṃ khalv amum ādityaṃ saptavidhaṃ sāmopāste //
ChU, 2, 10, 1.1 atha khalv ātmasaṃmitam atimṛtyu saptavidhaṃ sāmopāsīta /
ChU, 2, 10, 6.2 paro hāsyādityajayāj jayo bhavati ya etad evaṃ vidvān ātmasaṃmitam atimṛtyu saptavidhaṃ sāmopāste sāmopāste //
ChU, 2, 10, 6.2 paro hāsyādityajayāj jayo bhavati ya etad evaṃ vidvān ātmasaṃmitam atimṛtyu saptavidhaṃ sāmopāste sāmopāste //
ChU, 2, 21, 2.1 sa ya evam etat sāma sarvasmin protaṃ veda sarvaṃ ha bhavati //
ChU, 2, 24, 3.1 purā prātaranuvākasyopākaraṇāj jaghanena gārhapatyasyodaṅmukha upaviśya sa vāsavaṃ sāmābhigāyati //
ChU, 2, 24, 7.1 purā mādhyaṃdinasya savanasyopākaraṇāj jaghanenāgnīdhrīyasyodaṅmukha upaviśya sa raudraṃ sāmābhigāyati //
ChU, 2, 24, 11.1 purā tṛtīyasavanasyopākaraṇāj jaghanenāhavanīyasyodaṅmukha upaviśya sa ādityaṃ sa vaiśvadevaṃ sāmābhigāyati //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 5.2 mā sāma mitrayur jana indra mā stena īśateti //
DrāhŚS, 11, 2, 5.3 tenedam upagāyatāṃ te sāma mahayiṣyata iti //
Gobhilagṛhyasūtra
GobhGS, 3, 2, 48.0 aindraḥ sthālīpākas tasya juhuyād ṛcaṃ sāma yajāmaha ityetayarcā sadasaspatim adbhutam iti vobhābhyāṃ vā //
Gopathabrāhmaṇa
GB, 1, 1, 36, 2.0 divā sāma samadadhāt //
GB, 2, 3, 20, 5.0 sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 16, 18.1 udgāteva śakune sāma gāyasi brahmaputra iva savaneṣu śaṃsasi /
Jaiminigṛhyasūtra
JaimGS, 1, 14, 6.0 ṛṣīn devāṃśchandāṃsy ṛco yajūṃṣi sāmāny ṛcaṃ sāma yajāmahe sadasaspatim adbhutaṃ medhākāram iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 11, 3.1 so 'bravīd ekaṃ vai vedam annādyam asṛkṣi sāmaiva /
JUB, 1, 12, 3.1 tad yad ebhyas tat sāma prāyacchad etam evaibhyas tad ādityam prāyacchat //
JUB, 1, 12, 5.3 sa ha vai sāmavit sa sāma veda ya evaṃ veda //
JUB, 1, 16, 4.1 te 'bruvann ṛcy eva sāma gāyāmeti /
JUB, 1, 16, 4.2 te punaḥ pratyādrutyarci sāmāgāyan /
JUB, 1, 16, 7.1 te devāḥ prajāpatim upetyābruvann asmabhyam apīdaṃ sāma prayaccheti /
JUB, 1, 16, 7.3 tad ebhyaḥ sāma prāyacchat //
JUB, 1, 16, 9.1 te devāḥ prajāpatim upetyābruvan yad vai naḥ sāma prādā idaṃ vai nas tat svargaṃ lokaṃ na kāmayate voḍhum iti //
JUB, 1, 19, 3.2 sa ya evam etad ekaviṃśaṃ sāma vedaitena hāsya sarveṇodgītam bhavaty etasmād v eva sarvasmād āvṛścyate ya evaṃ vidvāṃsam upavadati //
JUB, 1, 21, 9.3 sarvaṃ vā ebhyaḥ sāma prādāḥ /
JUB, 1, 30, 3.1 atha ya etad evaṃ veda sa evaitat sarvatodvāram aniṣedhaṃ sāma veda //
JUB, 1, 31, 3.2 sa ya evam etat saptavidhaṃ sāma veda yat kiṃ ca prācyāṃ diśi yā devatā ye manuṣyā ye paśavo yad annādyaṃ tat sarvaṃ hiṅkāreṇāpnoti //
JUB, 1, 33, 7.2 sa ha vai sāmavit sa sāma veda ya evaṃ veda //
JUB, 1, 35, 8.2 sa ya evam etad anantaṃ sāma vedānantatām eva jayati //
JUB, 1, 36, 2.2 sa ya evam etat parjanye sāma veda varṣuko hāsmai parjanyo bhavati //
JUB, 1, 36, 4.2 sa ya evam etat puruṣe sāma vedordhva eva prajayā paśubhir ārohann eti //
JUB, 1, 36, 10.2 sa ya evam etad devatāsu sāma veda devatānām eva salokatāṃ jayati //
JUB, 1, 38, 1.1 atha ha brahmadattaṃ caikitāneyam udgāyantaṃ kurava upodur ujjahihi sāma dālbhyeti //
JUB, 1, 39, 1.1 atha ha satyādhivākaś caitrarathiḥ satyayajñam pauluṣitam uvāca prācīnayogeti mama ced vai tvaṃ sāma vidvān sāmnārtvijyaṃ kariṣyasi naiva tarhi punar dīkṣām abhidhyātāsīti /
JUB, 1, 40, 2.2 vācā hi sāma gāyati /
JUB, 1, 40, 6.2 sa ha vai sāmavit sa sāma veda ya evaṃ veda //
JUB, 1, 42, 2.2 jyotir vā etat tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 3.2 pratiṣṭhā vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 4.2 śāntir vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 5.2 ātmā vā eṣa tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 6.2 śrīr vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 7.2 vyāptir vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 8.2 vibhūtir vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 1.2 tejo vā etat tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 2.2 bhā vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 3.2 prajñā vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 4.2 reto vā etat tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 5.2 yaśo vā etat tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 6.2 stomo vā eṣa tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 7.2 karma vā etat tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 45, 1.1 taddha pṛthur vainyo divyān vrātyān papracchendram uktham ṛcam udgītham āhur brahma sāma prāṇaṃ vyānam /
JUB, 1, 50, 2.1 ta ime dyāvāpṛthivī abruvan sametaṃ sāma prajanayatam iti //
JUB, 1, 51, 2.1 te sametya sāma prājanayatām /
JUB, 1, 51, 2.2 tad yat sametya sāma prājanayatāṃ tat sāmnaḥ sāmatvam //
JUB, 1, 54, 2.1 athark sāmābravīd bahu vai kiṃ ca kiṃ ca pumāṃś carati /
JUB, 1, 56, 2.1 seyam ṛg idaṃ sāmābhyaplavata /
JUB, 1, 57, 2.1 athark sāmābravīd bahu vai kiṃ ca kiṃ ca pumāṃś carati /
JUB, 2, 15, 6.1 atha yo vāk sāmety upāste sa evānuṣṭhyā sāma veda /
JUB, 2, 15, 8.1 sa ya evam etad ekadhā sāma bhavad vedaivaṃ haitad ekadhā sāma bhavatīty ekadheva śreṣṭhaḥ svānām bhavati //
JUB, 2, 15, 9.2 sa ha vāva sāma veda ya evaṃ veda //
JUB, 3, 1, 13.1 sa ha vai sāmavit sa kṛtsnaṃ sāma veda ya evaṃ veda //
JUB, 3, 1, 19.1 sa ha vai sāmavit sa kṛtsnaṃ sāma veda ya evaṃ veda //
JUB, 3, 6, 6.1 ya u ha vā abandhur bandhumat sāma veda yatra hāpy enaṃ na vidur yatra roṣanti yatra parīva cakṣate taddhāpi śraiṣṭhyam ādhipatyam annādyam purodhām paryeti //
JUB, 3, 30, 2.1 om iti hovāca brāhmaṇo vai me sāma vidvān sāmnodagāyat /
JUB, 3, 30, 2.3 tad yasya vai kila sāma vidvān sāmnodgāyati devatānām eva salokatāṃ gamayatīti //
JUB, 3, 30, 3.2 sa tasmā etat sāmābravīt /
JUB, 3, 30, 5.2 taṃ hānuśiṣyovāca yaḥ smaivaitat sāma vidyāt sa smaiva ta udgāyatv iti //
JUB, 3, 31, 1.2 sa yo vas tat sāma veda yad ahaṃ veda sa eva ma udgāsyati /
JUB, 3, 31, 5.2 sāmeti //
JUB, 3, 31, 6.3 sa yadi tvaṃ tat sāma vettha yad ahaṃ veda tvam eva ma udgāsyasi /
JUB, 3, 33, 4.1 atha ya enā ubhayīr ekadhā bhavantīr veda sa evānuṣṭhyā sāma veda sa ātmānaṃ veda sa brahma veda //
JUB, 3, 38, 4.1 tam etad eva sāma gāyann atrāyata /
Jaiminīyabrāhmaṇa
JB, 1, 68, 4.0 sa śīrṣata eva mukhatas trivṛtaṃ stomam asṛjata gāyatrīṃ chando rathantaraṃ sāmāgniṃ devatāṃ brāhmaṇaṃ manuṣyam ajaṃ paśum //
JB, 1, 68, 8.0 sa bāhubhyām evorasaḥ pañcadaśaṃ stomam asṛjata triṣṭubhaṃ chando bṛhat sāmendraṃ devatāṃ rājanyaṃ manuṣyam aśvaṃ paśum //
JB, 1, 69, 1.0 sa udarād eva madhyataḥ saptadaśaṃ stomam asṛjata jagatīṃ chando vāmadevyaṃ sāma viśvān devān devatāṃ vaiśyaṃ manuṣyaṃ gāṃ paśum //
JB, 1, 69, 5.0 sa padbhyām eva pratiṣṭhāyā ekaviṃśaṃ stomam asṛjatānuṣṭubhaṃ chando yajñāyajñīyaṃ sāma na kāṃcana devatāṃ śūdraṃ manuṣyam aviṃ paśum //
JB, 1, 88, 13.0 yat sāma prathamam abhivyāharet kṣatraṃ balam ṛcchet //
JB, 1, 111, 7.0 tā etad eva sāma gāyann atrāyata //
JB, 1, 117, 6.0 sa etat sāmāpaśyat //
JB, 1, 117, 26.0 sa etat sāmāpaśyat //
JB, 1, 122, 2.0 agnir vai rurur etat sāmāpaśyat //
JB, 1, 122, 3.0 yad agnī rurur etat sāmāpaśyat tad rauravasya rauravatvam //
JB, 1, 122, 5.0 sa etat sāmāpaśyat //
JB, 1, 122, 14.0 indro vai yudhājīvann etat sāmāpaśyat //
JB, 1, 122, 15.0 yad indro yudhājīvann etat sāmāpaśyat tad yaudhājayasya yaudhājayatvam //
JB, 1, 122, 18.0 sa etat sāmāpaśyat //
JB, 1, 124, 12.0 ta etat sāmāpaśyan //
JB, 1, 127, 10.0 sa etat sāmāpaśyat //
JB, 1, 127, 19.0 narcā sāmātirecayanti narcaṃ sāmnā //
JB, 1, 148, 5.0 sa etat sāmāpaśyat //
JB, 1, 151, 10.0 sa etat purumīḍhaḥ sāmāpaśyat //
JB, 1, 152, 6.0 sa etat sāmāpaśyat //
JB, 1, 155, 5.0 sa etat kalir vaitadanyaḥ sāmāpaśyat //
JB, 1, 155, 17.0 ta etat sāmāpaśyan //
JB, 1, 157, 8.0 ta etat sāmāpaśyan //
JB, 1, 158, 3.0 ta etat sāmāpaśyan //
JB, 1, 160, 11.0 sa etat sāmāpaśyat //
JB, 1, 160, 24.0 sa etat pauṣkalaṃ sāmāpaśyat //
JB, 1, 160, 31.0 sa etat sāmāpaśyat //
JB, 1, 163, 22.0 sa etat sāmāpaśyat //
JB, 1, 165, 15.0 sa etad andhīguḥ śāktyaḥ sāmāpaśyat //
JB, 1, 166, 16.0 sa etat sāmāpaśyat //
JB, 1, 166, 25.0 narcā sāmātirecayanti narcaṃ sāmnā //
JB, 1, 171, 10.0 sa etat sāmāpaśyat //
JB, 1, 172, 5.0 sa etat sāmāpaśyat //
JB, 1, 172, 13.0 sa etat sāmāpaśyat //
JB, 1, 182, 3.0 ta etat sāmāpaśyan //
JB, 1, 182, 20.0 sa etat sāmāpaśyat //
JB, 1, 183, 1.0 hārivarṇaṃ brahmasāma rakṣogṛhītaḥ kurvīta //
JB, 1, 183, 4.0 sa etaddharivarṇa āṅgirasaḥ sāmāpaśyat //
JB, 1, 184, 8.0 sa etat sāmāpaśyat //
JB, 1, 185, 13.0 sa etat sāmāpaśyat //
JB, 1, 187, 1.0 saubharaṃ brahmasāma kurvīta yaḥ kāmayetā me prajāyāṃ sūpakāśo darśanīyaḥ kṣatriyarūpaḥ puruṣarūpo jāyeteti //
JB, 1, 187, 18.0 sa etat sāmāpaśyat //
JB, 1, 188, 3.0 tad āhur yanti vā ete 'nuṣṭubho ya uṣṇikṣv acchāvākasāma kurvantīti //
JB, 1, 190, 15.0 sa hodvaṃśīyam atirātre 'cchāvākasāma cakre //
JB, 1, 204, 8.0 śakvarīṣu ṣoḍaśisāma kurvīta paśukāmaḥ //
JB, 1, 204, 12.0 śakvarīṣu ṣoḍaśisāma kurvīta yaḥ kāmayeta vajrī syām iti //
JB, 1, 204, 16.0 virāṭsv annādyakāmaḥ ṣoḍaśisāma kurvīta //
JB, 1, 205, 2.0 anuṣṭupsu ṣoḍaśisāma kurvīta yaḥ kāmayeta na mānyā vāg ativaded iti //
JB, 1, 214, 13.0 sa etat sāmāpaśyat //
JB, 1, 215, 13.0 ta etat sāmāpaśyan //
JB, 1, 216, 3.0 sa etat sāmāpaśyat //
JB, 1, 217, 3.0 sa etat sāmāpaśyat //
JB, 1, 220, 3.0 sa etat sāmāpaśyat //
JB, 1, 220, 11.0 saitat sāmāpaśyat //
JB, 1, 222, 3.0 sa etat sāmāpaśyat //
JB, 1, 222, 10.0 sa etat sāmāpaśyat //
JB, 1, 223, 6.0 ta etat sāmāpaśyan //
JB, 1, 226, 4.0 sa etan medhātithiḥ kāṇvaḥ sāmāpaśyat //
JB, 1, 227, 4.0 ta etat sāmāpaśyan //
JB, 1, 227, 12.0 sa etat sāmāpaśyat //
JB, 1, 259, 13.0 yat sāmānṛcaṃ gāyen māṃsam eva jāyeta nāsthi //
JB, 1, 322, 13.0 taddha vai sugītaṃ yat sāman sāmābhigāyāt //
JB, 1, 322, 14.0 sāmann evedaṃ sāmābhigāyāmīty eva tad vidyāc chreṣṭhatām anena svānāṃ gamiṣyāmīti //
JB, 1, 323, 1.0 prastūyamānaṃ sāma prajākāmo 'bhyudgāyet //
JB, 1, 326, 15.0 ṛcaḥ satyena sāma gāyāt //
JB, 1, 336, 10.0 pratihriyamāṇaṃ sāmāvasīdatīty āhuḥ kuravaḥ //
JB, 1, 336, 14.0 yat sāman sāmābhigāyāt sāmann evedaṃ sāmābhigāyāmīty eva tad vidyāc chreṣṭhatām anena svānāṃ gamiṣyāmīti //
JB, 1, 336, 14.0 yat sāman sāmābhigāyāt sāmann evedaṃ sāmābhigāyāmīty eva tad vidyāc chreṣṭhatām anena svānāṃ gamiṣyāmīti //
JB, 1, 337, 5.0 tathā nvā ayaṃ jānaśruteyaḥ sāmāgāsīd yathāsyedānīṃ rudhiram utpatiṣyatīti //
JB, 1, 350, 23.0 triṣṭupsu stuvanti bṛhatsāma //
JB, 1, 352, 3.0 yadi tṛtīyasavane kalaśo dīryetokthyaṃ kṛtvā yat somam indra viṣṇava ity etāsu brahmasāma kuryuḥ //
JB, 1, 356, 9.0 yad arvāk stuyus trīḍam agniṣṭomasāma kuryuḥ //
JB, 1, 356, 12.0 yady atiṣṭuyuḥ svāram agniṣṭomasāma kuryuḥ //
JB, 3, 120, 11.0 sa etat sāmāpaśyat //
JB, 3, 273, 4.0 sa etat sāmāpaśyat //
Jaiminīyaśrautasūtra
JaimŚS, 5, 3.0 taṃ yadādhvaryuḥ saṃpreṣyati prastotaḥ sāma gāyeti sa padāya padāya stobham āha //
JaimŚS, 5, 6.0 sa etad agnī rakṣohā sāmāpaśyat //
JaimŚS, 5, 14.0 yadā dvitīyam apaḥ pariṣiñcaty athainam āha prastotaḥ sāma gāyeti //
JaimŚS, 22, 4.0 antareṇa cātvālaṃ cotkaraṃ ca niṣkrāmann āha prastotaḥ sāma gāyeti //
JaimŚS, 22, 5.0 sa hiṃkṛtya sāma trir gāyaty agniṃ hotāraṃ manye dāsvantam ity eteṣāṃ tṛtīyam //
JaimŚS, 22, 9.0 sa etad agnī rakṣohā sāmāpaśyat //
JaimŚS, 23, 3.0 araṇyoḥ saṃdhīyamānayor ghṛtācer āṅgirasasya sāma gāyati //
JaimŚS, 23, 6.0 adarśi gātuvittama iti jāte gāthinaḥ kauśikasya sāmāgneś ca śraiṣṭhyam //
Kauśikasūtra
KauśS, 5, 6, 9.0 ṛcaṃ sāmety anupravacanīyasya juhoti //
KauśS, 11, 10, 6.5 sa te śraiṣṭhyāya jāyatāṃ sa some sāma gāyatv iti //
Kauṣītakibrāhmaṇa
KauṣB, 6, 6, 16.0 tat sāma sāman dadhāti //
KauṣB, 12, 6, 4.0 athādaḥ sāmno yatrāmī sāma gāyanti //
Khādiragṛhyasūtra
KhādGS, 2, 5, 34.0 anupravacanīyeṣvṛcaṃ sāma sadasaspatimiti cājyaṃ juhuyāt //
Kātyāyanaśrautasūtra
KātyŚS, 10, 8, 16.0 sāma preṣyati gāya brūhīti vā //
Kāṭhakasaṃhitā
KS, 14, 7, 16.0 sāma gāyati //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 7, 5.0 sāma gāyate //
MS, 2, 4, 5, 31.0 yaddhiraṇyaṃ dīyate candraṃ gīyatā iti vai sāmāhuḥ sāmnāṃ tad rūpam //
MS, 2, 13, 15, 14.0 sā sāma garbham adhatthāḥ //
Pañcaviṃśabrāhmaṇa
PB, 4, 3, 6.0 yat sāmāvasṛjeyur ava svargāllokāt padyeran yad ṛcam anusṛjeyur naśyeyur asmāllokāt //
PB, 5, 6, 6.0 atho khalv āhuḥ katham adhvaryur bahvṛcaḥ sāma gāyed ity udgātaiva sarveṇodgāyet tad eva samṛddhaṃ samṛddhāv eva pratitiṣṭhanti //
PB, 6, 6, 18.0 eṣa vai somasyodgītho yat pavate somodgītham eva sāma gāyati //
PB, 7, 10, 10.0 devā vai brahma vyabhajanta tānnodhāḥ kākṣīvata āgacchat te 'bruvann ṛṣir na āgaṃstasmai brahma dadāmeti tasmā etat sāma prāyacchaṃs tasmān naudhasaṃ brahma vai naudhasam //
PB, 8, 1, 1.0 āṣkāraṇidhanaṃ kāṇvaṃ vaṣaṭkāraṇidhanam abhicaraṇīyasya brahmasāma kuryād abhinidhanaṃ mādhyandine pavamāne //
PB, 8, 1, 3.0 traikakubhaṃ paśukāmāya brahmasāma kuryāt tvam aṅga praśaṃsiṣa ity etāsu //
PB, 8, 1, 4.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta rāyovājo bṛhadgiriḥ pṛthuraśmis te 'bruvan ko naḥ putrān bhariṣyatīty aham itīndro 'bravīt tāṃs trikakub adhinidhāyācarat sa etat sāmāpaśyad yat trikakub apaśyat tasmāt traikakubham //
PB, 8, 1, 8.0 traiśokaṃ jyogāmayāvine brahmasāma kuryāt //
PB, 8, 2, 1.0 āṣkāraṇidhanaṃ kāṇvaṃ pratiṣṭhākāmāya brahmasāma kuryāt //
PB, 8, 2, 2.0 kaṇvo vā etat sāmarte nidhanam apaśyat sa na pratyatiṣṭhat sa vṛṣadaṃśasyāṣ iti kṣuvata upāśṛṇot sa tad eva nidhanam apaśyat tato vai sa pratyatiṣṭhad yad etat sāma bhavati pratiṣṭhityai //
PB, 8, 2, 3.0 vasiṣṭhasya janitraṃ prajākāmāya brahmasāma kuryāt //
PB, 8, 2, 4.0 vasiṣṭho vā etat putrahataḥ sāmāpaśyat sa prajayā paśubhiḥ prājāyata yad etat sāma bhavati prajātyai //
PB, 8, 2, 5.0 ātharvaṇaṃ lokakāmāya brahmasāma kuryāt //
PB, 8, 2, 6.0 atharvāṇo vā etal lokakāmāḥ sāmāpaśyaṃs tenāmartyaṃ lokam apaśyan yad etat sāma bhavati svargasya lokasya prajātyai //
PB, 8, 2, 7.0 abhīvartaṃ bhrātṛvyavate brahmasāma kuryāt //
PB, 8, 2, 8.0 abhīvartena vai devā asurān abhyavartanta yad abhīvarto brahmasāma bhavati bhrātṛvyasyābhivṛtyai //
PB, 8, 2, 9.0 śrāyantīyaṃ yajñavibhraṣṭāya brahmasāma kuryāt //
PB, 8, 3, 1.0 devāś ca vā asurāś caiṣu lokeṣv aspardhanta te devāḥ prajāpatim upādhāvaṃs tebhya etat sāma prāyacchad etenainān kālayiṣyadhvam iti tenainān ebhyo lokebhyo 'kālayanta yad akālayanta tasmāt kāleyam //
PB, 8, 5, 9.0 śyāvāśvam ārvanānasaṃ sattram āsīnaṃ dhanvodavahan sa etat sāmāpaśyat tena vṛṣṭim asṛjata tato vai sa pratyatiṣṭhat tato gātum avindata gātuvid vā etat sāma //
PB, 8, 5, 12.0 athaitad āndhīgavam andhīgur vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai madhye nidhanam aiḍaṃ bhavaty etena vai tṛtīyasavanaṃ pratiṣṭhitaṃ yan madhye nidhanam aiḍaṃ na syād apratiṣṭhitaṃ tṛtīyasavanaṃ syāt //
PB, 8, 9, 4.0 harivarṇo vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 8, 10, 1.0 gāyatrīṣu brahmavarcasakāmāyokthāni praṇayeyur gāyatryāṃ brahmasāmānuṣṭubhy acchāvākasāma saiṣā gāyatrī saṃpadyate //
PB, 8, 10, 1.0 gāyatrīṣu brahmavarcasakāmāyokthāni praṇayeyur gāyatryāṃ brahmasāmānuṣṭubhy acchāvākasāma saiṣā gāyatrī saṃpadyate //
PB, 8, 10, 3.0 gāyatrīṣu paśukāmāyokthāni praṇayeyur uṣṇihi brahmasāmānuṣṭubhy acchāvākasāma saiṣoṣṇik saṃpadyate //
PB, 8, 10, 3.0 gāyatrīṣu paśukāmāyokthāni praṇayeyur uṣṇihi brahmasāmānuṣṭubhy acchāvākasāma saiṣoṣṇik saṃpadyate //
PB, 8, 10, 5.0 gāyatrīṣu puruṣakāmāyokthāni praṇayeyuḥ kakubhi brahmasāmānuṣṭubhy acchāvākasāma saiṣā kakup saṃpadyate //
PB, 8, 10, 5.0 gāyatrīṣu puruṣakāmāyokthāni praṇayeyuḥ kakubhi brahmasāmānuṣṭubhy acchāvākasāma saiṣā kakup saṃpadyate //
PB, 8, 10, 7.0 virāṭsv annādyakāmāyokthāni praṇayeyur uṣṇihi brahmasāmānuṣṭubhy acchāvākasāma saiṣā virāṭ saṃpadyate //
PB, 8, 10, 7.0 virāṭsv annādyakāmāyokthāni praṇayeyur uṣṇihi brahmasāmānuṣṭubhy acchāvākasāma saiṣā virāṭ saṃpadyate //
PB, 8, 10, 9.0 akṣarapaṅktiṣu jyaiṣṭhyakāmāyokthāni praṇayeyur uṣṇihi brahmasāmānuṣṭubhy acchāvākasāma saiṣānuṣṭup saṃpadyate //
PB, 8, 10, 9.0 akṣarapaṅktiṣu jyaiṣṭhyakāmāyokthāni praṇayeyur uṣṇihi brahmasāmānuṣṭubhy acchāvākasāma saiṣānuṣṭup saṃpadyate //
PB, 9, 1, 9.0 vītahavyaḥ śrāyaso jyog niruddha etat sāmāpaśyat so 'vagacchat pratyatiṣṭhad avagacchati pratitiṣṭhaty etena tuṣṭuvānaḥ //
PB, 9, 2, 22.0 kutsaś ca luśaś cendraṃ vyahvayetāṃ sa indraḥ kutsam upāvartata taṃ śatena vārdhrībhir āṇḍayor abadhnāt taṃ luśo 'bhyavadat pramucyasva pari kutsād ihāgahi kim u tvāvān āṇḍayor baddha āsātā iti tāḥ saṃchidya prādravat sa etat kutsaḥ sāmāpaśyat tenainam anvavadat sa upāvartata //
PB, 9, 6, 1.0 yadi kalaśo dīryeta vaṣaṭkāraṇidhanaṃ brahmasāma kuryāt //
PB, 11, 5, 11.0 tasmād yaḥ purā puṇyo bhūtvā paścāt pāpīyān syād ākṣāraṃ brahmasāma kurvītātmany eved indriyaṃ vīryaṃ rasam ākṣārayati //
PB, 12, 5, 14.0 niṣkirīyāḥ sattram āsata te tṛtīyam ahar na prājānaṃs tān etat sāma gāyamānān vāg upāplavat tena tṛtīyam ahaḥ prājānaṃs te 'bruvann iyaṃ vāva nas tṛtīyam ahar adīdṛśad iti tṛtīyasyaivaiṣāhno dṛṣṭiḥ //
PB, 13, 4, 18.0 pārthuraśmaṃ rājanyāya brahmasāma kuryāt bārhadgiraṃ brāhmaṇāya rāyovājīyaṃ vaiśyāya svenaivaināṃs tad rūpeṇa samardhayati stomaḥ //
PB, 13, 6, 3.0 indrāya sāma gāyateti pūrṇāḥ kakubhas tenānaśanāyuko bhavati //
PB, 13, 11, 14.0 karṇaśravā vā etad āṅgirasaḥ paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 14, 5, 15.0 indraṃ sarvāṇi bhūtāny astuvan sa śarkaraṃ śiśumārarṣim upetyābravīt stuhi meti so 'paḥ praskandann abravīd etāvato 'haṃ tvāṃ stuyām iti tasmād apāṃ vegam avejayat sa hīna ivāmanyata sa etat sāmāpaśyat tenāpo 'nusamāśnuta tad vāva sa tarhyakāmayata kāmasani sāma śārkaraṃ kāmam evaitenāvarunddhe //
PB, 15, 5, 14.0 dāvasur vā etad āṅgirasaḥ paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjat yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 15, 9, 9.0 aṅgirasas tapas tepānāḥ śucam aśocaṃs ta etat sāmāpaśyaṃs tān abhīke 'bhyavarṣat tena śucam aśamayanta yad abhīke 'bhyavarṣat tasmād ābhīkaṃ yām eva pūrvair aharbhiḥ śucaṃ śocanti tām etenātra śamayitvottiṣṭhanti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 7.2 tasya sāmopajīvanaṃ prāyacchat //
SVidhB, 1, 1, 10.3 sāma hy eṣām upajīvanaṃ prāyacchet //
SVidhB, 3, 9, 1.2 kamaṇḍalum udakopasparśanārtham ādāya trīnt saptarātrān anudaka upavasann ṛcaṃ sāma yajāmaha ity etayoḥ pūrvaṃ sadā sahasrakṛtva āvartayan yadi devatāḥ paśyati siddhaṃ tad iti /
Taittirīyabrāhmaṇa
TB, 2, 3, 2, 3.8 chandobhyo 'dhi sāma /
TB, 2, 3, 2, 3.9 tat sāma yaśa ārchat /
Taittirīyasaṃhitā
TS, 6, 1, 2, 36.0 sa pra yajur avlīnāt pra sāma //
Taittirīyopaniṣad
TU, 3, 10, 5.8 etat sāma gāyannāste /
Taittirīyāraṇyaka
TĀ, 2, 10, 6.0 yat svādhyāyam adhīyītaikām apy ṛcaṃ yajuḥ sāma vā tad brahmayajñaḥ saṃtiṣṭhate //
Vaitānasūtra
VaitS, 8, 3, 17.1 pañcama uttiṣṭhann ojasā sahendro madāya vāvṛdha indrāya sāma gāyateti //
Vārāhaśrautasūtra
VārŚS, 1, 4, 3, 24.1 araṇyor nihito jātavedā ity etasyāṃ sāma gāyeti brūyād araṇyor nihitayoḥ //
VārŚS, 1, 4, 3, 25.1 agniṃ naro dīdhitibhir ity etasyāṃ sāma gāyeti brūyāt samavahitayoḥ //
VārŚS, 1, 4, 3, 26.1 tveṣas te dhūma ṛṇvatīty etasyāṃ sāma gāyeti brūyād dhūme //
VārŚS, 1, 4, 3, 27.1 adarśi gātuvittama ity etasyāṃ sāma gāyeti brūyāj jāte //
VārŚS, 1, 7, 2, 42.0 vāruṇīniṣkāṣeṇa tuṣaiś cāvabhṛthaṃ yanti yathā some sāma ṛjīṣabhakṣaṇaṃ snānam iti parihāpya //
VārŚS, 3, 2, 7, 31.1 niṣasāda dhṛtavrata iti rūḍhāya vyāghraviṣṭadivetiṃ cābhiṣicyamānaṃ sāma gāyaty aindryāṃ bṛhatyāṃ saṃśravase viśravase satyaśravase śravasa iti /
VārŚS, 3, 2, 7, 32.1 sāma gāyati dvir vā svāhākaroti //
Āpastambadharmasūtra
ĀpDhS, 1, 12, 5.1 atha yadi vāto vā vāyāt stanayed vā vidyoteta vāvasphūrjed vaikāṃ varcam ekaṃ vā yajur ekaṃ vā sāmābhivyāhared bhūr bhuvaḥ suvaḥ satyaṃ tapaḥ śraddhāyāṃ juhomīti vaitat /
Āpastambaśrautasūtra
ĀpŚS, 16, 23, 5.1 svayamātṛṇṇāyāṃ sāma gāyeti saṃpreṣyati //
ĀpŚS, 17, 12, 11.0 apipakṣe prajāpateḥ sāmānṛcaṃ gāyati //
ĀpŚS, 18, 4, 9.0 tam āha vājināṃ sāma gāyeti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 8, 2.2 yo na idam idaṃ purendrāya sāma gāyata sakhāya ā śiṣāmahi ya eka id vidayate ya indra somapātama indra no gadhy ed u madhvo madintaram eto nv indraṃ stavāma sakhāyaḥ /
ĀśvŚS, 9, 9, 8.1 yadi tv adhvaryava ājiṃ jāpayeyur atha brahmā tīrthadeśe mayūkhe cakraṃ pratimuktaṃ tad āruhya pradakṣiṇam āvartyamāne vājināṃ sāma gāyād āvir maryā ā vājaṃ vājino agman /
ĀśvŚS, 9, 9, 9.1 yadi sāma nādhīyāt trir etām ṛcaṃ japet /
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 1.2 nāsāmā yajño 'stīti vā āhur na vā ahiṃkṛtya sāma gīyate sāma yaddhiṃkaroti taddhiṃkārasya rūpaṃ kriyate praṇavenaiva sāmno rūpam upagacchaty o3ṃ o3m ity eteno hāsyaiṣa sarva eva sasāmā yajño bhavati //
ŚBM, 3, 2, 1, 37.2 ṛcaṃ vā yajurvā sāma vābhivyāharaty abhisthiram abhisthiram evaitad yajñamārabhate tasmād amutraivāṅgulīrnyaced amutra vācaṃ yacchet //
ŚBM, 4, 6, 9, 11.1 ta uttarasya havirdhānasya jaghanyāyāṃ kūbaryāṃ sāmābhigāyanti sattrasya ṛddhir iti /
ŚBM, 5, 1, 5, 1.2 imamevaitena lokamujjayaty atha yad brahmā rathacakre sāma gāyati nābhidaghna uddhite 'ntarikṣalokam evaitenojjayaty atha yad yūpaṃ rohati devalokam evaitenojjayati tasmād vā etat trayaṃ kriyate //
ŚBM, 5, 1, 5, 4.1 triḥ sāmābhigāyati /
ŚBM, 5, 1, 5, 17.2 antevāsī vā brahmacārī vaitad yajur adhīyāt so 'nvāsthāya vācayati vājina iti vājino hy aśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitad āhādhvana skabhnuvanta ity adhvano hi skabhnuvanto dhāvanti yojanā mimānā iti yojanaśo hi mimānā adhvānaṃ dhāvanti kāṣṭhāṃ gacchateti yathainānantarā nāṣṭrā rakṣāṃsi na hiṃsyurevametadāha dhāvantyājimāghnanti dundubhīnabhi sāma gāyati //
ŚBM, 13, 1, 8, 1.0 prajāpatiraśvamedhamasṛjata sa sṛṣṭaḥ prarcam avlīnāt pra sāma taṃ vaiśvadevānyudayacchan yad vaiśvadevāni juhotyaśvamedhasyaivodyatyai //
ŚBM, 13, 5, 1, 2.0 tasya haike agniṣṭomasāma catuḥsāma kurvanti nāgniṣṭomo nokthya iti vadantas tad yadi tathā kuryuḥ sārdhaṃ stotriyaṃ śastvā sārdham anurūpaṃ śaṃsed rathantaram pṛṣṭhaṃ rāthantaraṃ śastram agniṣṭomo yajñas tenemaṃ lokamṛdhnoti //
ŚBM, 13, 5, 1, 2.0 tasya haike agniṣṭomasāma catuḥsāma kurvanti nāgniṣṭomo nokthya iti vadantas tad yadi tathā kuryuḥ sārdhaṃ stotriyaṃ śastvā sārdham anurūpaṃ śaṃsed rathantaram pṛṣṭhaṃ rāthantaraṃ śastram agniṣṭomo yajñas tenemaṃ lokamṛdhnoti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 10, 12.0 indrāya sāma gāyateti //
Ṛgveda
ṚV, 1, 62, 2.1 pra vo mahe mahi namo bharadhvam āṅgūṣyaṃ śavasānāya sāma /
ṚV, 1, 164, 24.1 gāyatreṇa prati mimīte arkam arkeṇa sāma traiṣṭubhena vākam /
ṚV, 1, 173, 1.1 gāyat sāma nabhanyaṃ yathā ver arcāma tad vāvṛdhānaṃ svarvat /
ṚV, 2, 43, 2.1 udgāteva śakune sāma gāyasi brahmaputra iva savaneṣu śaṃsasi /
ṚV, 4, 5, 3.1 sāma dvibarhā mahi tigmabhṛṣṭiḥ sahasraretā vṛṣabhas tuviṣmān /
ṚV, 8, 29, 10.1 arcanta eke mahi sāma manvata tena sūryam arocayan //
ṚV, 8, 81, 5.1 pra stoṣad upa gāsiṣac chravat sāma gīyamānam /
ṚV, 8, 98, 1.1 indrāya sāma gāyata viprāya bṛhate bṛhat /
ṚV, 9, 96, 22.2 sāma kṛṇvan sāmanyo vipaścit krandann ety abhi sakhyur na jāmim //
ṚV, 10, 99, 2.1 sa hi dyutā vidyutā veti sāma pṛthuṃ yonim asuratvā sasāda /
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 1, 1.4 yat sāmānṛcaṃ māṃsam anasthikam ajaniṣyata ṛcaṃ sāmnā pracchannāṃ gāyati /
Mahābhārata
MBh, 2, 71, 45.2 sāma vā pāṇḍaveyeṣu prayuṅkṣva yadi manyase //
MBh, 3, 89, 13.1 viśvāvasoś ca tanayād gītaṃ nṛttaṃ ca sāma ca /
MBh, 13, 15, 16.2 brahmā rathantaraṃ sāma īrayanti bhavāntike //
Harṣacarita
Harṣacarita, 1, 29.1 athātiroṣaṇaḥ prakṛtyā mahātapā munir atres tanayas tārāpater bhrātā nāmnā durvāsā dvitīyena mandapālanāmnā muninā saha kalahāyamānaḥ sāma gāyan krodhāndho visvaram akarot //
Kūrmapurāṇa
KūPur, 2, 14, 79.1 ekāmṛcamathaikaṃ vā yajuḥ sāmāthavā punaḥ /
Matsyapurāṇa
MPur, 93, 102.2 mahāvaiśvānaraṃ sāma jyeṣṭhasāma ca vācayet //
Viṣṇupurāṇa
ViPur, 1, 5, 53.1 gāyatraṃ ca ṛcaś caiva trivṛtsāma rathantaram /
Bhāgavatapurāṇa
BhāgPur, 3, 21, 34.2 ākarṇayan pattrarathendrapakṣair uccāritaṃ stomam udīrṇasāma //
Garuḍapurāṇa
GarPur, 1, 94, 27.2 yajuḥ sāma paṭhettadvadatharvāṅgirasaṃ dvijaḥ //
Kathāsaritsāgara
KSS, 1, 6, 58.1 tārasvaraṃ tathā sāma gāyati sma jaḍāśayaḥ /
Skandapurāṇa
SkPur, 25, 8.2 kaśyapaśca tathodgātā atriḥ sāma svayaṃ jagau /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 11.0 sāma saṃpreṣyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 30, 9.1 ṛgvedajāpī ṛgvedī sāma vā sāmapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 59, 12.1 ṛcamekāṃ japedyastu yajurvā sāma eva ca /
SkPur (Rkh), Revākhaṇḍa, 172, 78.1 sāmaikaṃ sāmavede tu japed devāgrasaṃsthitaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 12, 3.0 tatra prastotā sāma gāyati //
ŚāṅkhŚS, 6, 2, 2.0 bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye bhūr bhuvaḥ svaḥ prapadya oṃ prapadye vācamṛcaṃ prapadye mano yajuḥ prapadye sāma prāṇaṃ prapadye cakṣuḥ śrotraṃ prapadye namo devebhyo namo devatābhyo namo mahate devāya namo gandharvāpsarobhyo namaḥ sarpadevajanebhyo namo bhūtāya namo bhaviṣyate namaḥ pitṛbhyaḥ pratinamaskārebhyo vo 'pi namaḥ //
ŚāṅkhŚS, 15, 3, 3.0 te yadi citravatīṣv agniṣṭomasāma kuryus tvaṃ naś citra ūtyāgne vivasvad iti stotriyānurūpau pragāthau //
ŚāṅkhŚS, 16, 2, 30.0 sāmavedo vedaḥ so 'yam iti sāma gāyāt //
ŚāṅkhŚS, 16, 17, 4.0 tasminn upaviśyāviddhe rathacakre 'sampreṣitas triḥ sāma gāyati //