Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 1.15 vyāsaṃ vasiṣṭhanaptāraṃ śakteḥ pautram akalmaṣam /
MBh, 1, 1, 142.1 yadāśrauṣaṃ devarājena dattāṃ divyāṃ śaktiṃ vyaṃsitāṃ mādhavena /
MBh, 1, 1, 143.1 yadāśrauṣaṃ karṇaghaṭotkacābhyāṃ yuddhe muktāṃ sūtaputreṇa śaktim /
MBh, 1, 2, 127.2 yatrāsya śaktiṃ tuṣṭo 'dād ekavīravadhāya ca /
MBh, 1, 17, 12.2 asiśaktigadārugṇā nipetur dharaṇītale //
MBh, 1, 26, 44.1 śaktīśca vividhāstīkṣṇāḥ karavālāṃśca nirmalān /
MBh, 1, 43, 2.2 rakṣaṇaṃ ca kariṣye 'syāḥ sarvaśaktyā tapodhana /
MBh, 1, 51, 4.3 tathā bhavantaḥ prayatantu sarve paraṃ śaktyā sa hi me vidviṣāṇaḥ //
MBh, 1, 51, 11.12 mantraśaktyā pāvakārciḥsamīpam avaśo gataḥ /
MBh, 1, 57, 57.5 saṃbhavaṃ cintayitvā tāṃ jñātvā provāca śaktijaḥ /
MBh, 1, 57, 72.2 āyuḥ śaktiṃ ca martyānāṃ yugānugam avekṣya ca //
MBh, 1, 61, 88.41 śaktiṃ śakro 'dadat tasmai vismitaścedam abravīt /
MBh, 1, 63, 3.1 khaḍgaśaktidharair vīrair gadāmusalapāṇibhiḥ /
MBh, 1, 63, 18.1 kāṃścid eṇān sa nirjaghne śaktyā śaktimatāṃ varaḥ /
MBh, 1, 67, 14.18 ardhanālīkanārācaśaktitomaramudgarāḥ /
MBh, 1, 68, 41.3 brahmā surāsuraguruḥ so 'pi śaktiṃ purākarot /
MBh, 1, 68, 51.2 ṛṣīṇām api kā śaktiḥ sraṣṭuṃ rāmām ṛte prajāḥ /
MBh, 1, 68, 51.3 devānām api kā śaktiḥ kartuṃ saṃbhavam ātmanaḥ /
MBh, 1, 78, 6.3 taṃ dṛṣṭvā mama saṃpraṣṭuṃ śaktir nāsīcchucismite //
MBh, 1, 84, 7.1 sukhaṃ hi jantur yadi vāpi duḥkhaṃ daivādhīnaṃ vindati nātmaśaktyā /
MBh, 1, 96, 12.2 te yatadhvaṃ paraṃ śaktyā vijayāyetarāya vā /
MBh, 1, 96, 22.6 asyatāṃ lokavīrāṇāṃ śaraśaktisamākulam /
MBh, 1, 104, 17.17 śaktiṃ tvam api yācethāḥ sarvaśatruvighātinīm /
MBh, 1, 104, 19.9 icchāmi bhagavaddattāṃ śaktiṃ śatrunibarhaṇīm /
MBh, 1, 104, 20.1 śaktiṃ tasmai dadau śakraḥ vismito vākyam abravīt /
MBh, 1, 115, 28.42 anujñāya tato rājā śaktiṃ khaḍgaṃ tathā śarān /
MBh, 1, 123, 8.1 gadāyuddhe 'sicaryāyāṃ tomaraprāsaśaktiṣu /
MBh, 1, 143, 39.1 sa hi sṛṣṭo maghavatā śaktihetor mahātmanā /
MBh, 1, 158, 16.1 vayaṃ ca śaktisampannā akāle tvām adhṛṣṇumaḥ /
MBh, 1, 165, 40.14 vasiṣṭho 'pi mahātejā brahmaśaktiprayuktayā /
MBh, 1, 166, 11.2 gaccha rājādhametyuktaḥ śaktinā vīryaśaktinā //
MBh, 1, 179, 10.2 śaktir asya mahotsāhā na hyaśaktaḥ svayaṃ vrajet //
MBh, 1, 186, 7.2 dhanūṃṣi cāgryāṇi śarāśca mukhyāḥ śaktyṛṣṭayaḥ kāñcanabhūṣitāśca //
MBh, 1, 192, 7.49 prabhāvaśaktir vipulā mantraśaktiśca puṣkalā /
MBh, 1, 192, 7.49 prabhāvaśaktir vipulā mantraśaktiśca puṣkalā /
MBh, 1, 192, 7.50 tathaivotsāhaśaktiśca pārtheṣvabhyadhikā sadā /
MBh, 1, 199, 32.2 śaktibhiścāvṛtaṃ taddhi dvijihvair iva pannagaiḥ /
MBh, 1, 218, 31.3 skandaḥ śaktiṃ samādāya tasthau merur ivācalaḥ /
MBh, 1, 218, 31.4 śaktiṃ khaḍgaṃ yāturājaḥ samīro 'ṅkuśam eva ca //
MBh, 1, 218, 33.2 aṃśastu śaktiṃ jagrāha mṛtyur devaḥ paraśvadham //
MBh, 2, 47, 24.1 niśitāṃścaiva dīrghāsīn ṛṣṭiśaktiparaśvadhān /
MBh, 2, 53, 9.1 śaktito brāhmaṇān vandyāñ śikṣituṃ prayatāmahe /
MBh, 2, 69, 15.2 śaktyā jayasi rājño 'nyān ṛṣīn dharmopasevayā //
MBh, 3, 3, 3.1 parityaktuṃ na śaknomi dānaśaktiś ca nāsti me /
MBh, 3, 5, 4.3 dharme rājan vartamānaḥ svaśaktyā putrān sarvān pāhi kuntīsutāṃś ca //
MBh, 3, 21, 32.1 tato huḍahuḍāḥ prāsāḥ śaktiśūlaparaśvadhāḥ /
MBh, 3, 38, 7.2 śaktiṃ na hāpayiṣyanti te kāle pratipūjitāḥ //
MBh, 3, 40, 24.2 ghaṭasva parayā śaktyā muñca tvam api sāyakān //
MBh, 3, 43, 4.1 asayaḥ śaktayo bhīmā gadāś cograpradarśanāḥ /
MBh, 3, 103, 10.2 yatamānāḥ paraṃ śaktyā tridaśair viniṣūditāḥ //
MBh, 3, 147, 7.2 nāsti śaktir mamotthātuṃ vyādhinā kleśito hyaham /
MBh, 3, 147, 16.1 prasīda nāsti me śaktir utthātuṃ jarayānagha /
MBh, 3, 150, 14.1 camūṃ vigāhya śatrūṇāṃ śaraśaktisamākulām /
MBh, 3, 157, 42.1 gadāparighanistriṃśaśaktiśūlaparaśvadhāḥ /
MBh, 3, 157, 43.2 taiḥ prayuktān mahākāyaiḥ śaktiśūlaparaśvadhān /
MBh, 3, 157, 51.1 utsṛjya te gadāśūlān asiśaktiparaśvadhān /
MBh, 3, 157, 55.2 śaktiśūlagadāpāṇir abhyadhāvacca pāṇḍavam //
MBh, 3, 157, 61.1 tataḥ śaktiṃ mahāghorāṃ rukmadaṇḍām ayasmayīm /
MBh, 3, 157, 63.1 so 'tividdho maheṣvāsaḥ śaktyāmitaparākramaḥ /
MBh, 3, 159, 25.2 tataḥ śaktiṃ gadāṃ khaḍgaṃ dhanuśca bharatarṣabha /
MBh, 3, 167, 4.1 tacchūlavarṣaṃ sumahad gadāśaktisamākulam /
MBh, 3, 170, 17.1 tato nālīkanārācair bhallaśaktyṛṣṭitomaraiḥ /
MBh, 3, 189, 4.1 kṛṣṇājināni śaktīś ca triśūlānyāyudhāni ca /
MBh, 3, 195, 7.3 bādhate sma paraṃ śaktyā tam uttaṅkāśramaṃ prabho //
MBh, 3, 198, 39.1 śaktyānnadānaṃ satataṃ titikṣā dharmanityatā /
MBh, 3, 211, 2.1 agnir yas tu śivo nāma śaktipūjāparaś ca saḥ /
MBh, 3, 214, 23.2 dvābhyāṃ gṛhītvā pāṇibhyāṃ śaktiṃ cānyena pāṇinā /
MBh, 3, 214, 33.2 na prāvyathad ameyātmā śaktim udyamya cānadat //
MBh, 3, 214, 34.1 sā tadā vipulā śaktiḥ kṣiptā tena mahātmanā /
MBh, 3, 215, 10.2 śaktyā devyāḥ sādhanaṃ ca tathā pāriṣadām api //
MBh, 3, 217, 13.2 śaktiṃ yenāsṛjad divyāṃ bhadraśākha iti sma ha //
MBh, 3, 218, 34.1 śaktir varma balaṃ tejaḥ kāntatvaṃ satyam akṣatiḥ /
MBh, 3, 221, 12.2 gadāmusalaśaktyādyair vṛtaḥ praharaṇottamaiḥ //
MBh, 3, 221, 65.2 mumoca śaktiṃ rājendra mahāseno mahābalaḥ //
MBh, 3, 221, 66.1 sā muktābhyahanacchaktir mahiṣasya śiro mahat /
MBh, 3, 221, 67.1 kṣiptākṣiptā tu sā śaktir hatvā śatrūn sahasraśaḥ /
MBh, 3, 232, 10.2 paraṃ śaktyābhirakṣeta kiṃ punas tvaṃ vṛkodara //
MBh, 3, 234, 12.2 vavarṣur arjunaṃ krodhād gadāśaktyṛṣṭivṛṣṭibhiḥ //
MBh, 3, 234, 13.1 gadāśaktyasivṛṣṭīs tā nihatya sa mahāstravit /
MBh, 3, 240, 16.1 te 'pi śaktyā mahātmānaḥ pratiyotsyanti pāṇḍavāḥ /
MBh, 3, 255, 6.1 śaktitomaranārācair vīrabāhupracoditaiḥ /
MBh, 3, 269, 11.1 rāvaṇo rāmam ānarchacchaktiśūlāsivṛṣṭibhiḥ /
MBh, 3, 270, 3.2 abhimantrya mahāśaktiṃ cikṣepāsya śiraḥ prati //
MBh, 3, 274, 6.2 rākṣasāḥ pratyadṛśyanta śaraśaktyṛṣṭipāṇayaḥ //
MBh, 3, 274, 22.2 śaktīś ca vividhākārāḥ śataghnīś ca śitakṣurāḥ //
MBh, 3, 278, 17.2 sāṅkṛte rantidevasya sa śaktyā dānataḥ samaḥ /
MBh, 3, 281, 5.2 tat svaptum icche kalyāṇi na sthātuṃ śaktir asti me //
MBh, 3, 281, 35.1 evamprāyaśca loko 'yaṃ manuṣyāḥ śaktipeśalāḥ /
MBh, 3, 284, 15.2 anuneyaḥ paraṃ śaktyā śreya etaddhi te param //
MBh, 3, 286, 14.1 amoghāṃ dehi me śaktim amitravinibarhiṇīm /
MBh, 3, 286, 16.2 sā śaktir devarājasya śataśo 'tha sahasraśaḥ //
MBh, 3, 286, 20.2 śaktim evābhikāṅkṣan vai vāsavaṃ pratyapālayat //
MBh, 3, 294, 20.3 amoghāṃ śaktim abhyetya vavre sampūrṇamānasaḥ //
MBh, 3, 294, 21.2 varmaṇā kuṇḍalābhyāṃ ca śaktiṃ me dehi vāsava /
MBh, 3, 294, 22.3 śaktyarthaṃ pṛthivīpāla karṇaṃ vākyam athābravīt //
MBh, 3, 294, 23.2 gṛhāṇa karṇa śaktiṃ tvam anena samayena me //
MBh, 3, 294, 29.3 amoghā pravarā śaktir yena hanyāṃ pratāpinam //
MBh, 3, 294, 35.2 tataḥ śaktiṃ prajvalitāṃ pratigṛhya viśāṃ pate /
MBh, 4, 1, 2.64 śaktau vidhvaṃsane teṣāṃ śatrughnau bhīmavikramau /
MBh, 4, 31, 9.1 asibhiḥ paṭṭiśaiḥ prāsaiḥ śaktibhistomarair api /
MBh, 4, 31, 21.2 kṛtāstrau niśitair bāṇair asiśaktigadābhṛtau //
MBh, 4, 32, 19.2 cāpaṃ vā yadi vā śaktiṃ nistriṃśaṃ vā paraśvadham //
MBh, 4, 35, 14.2 kā śaktir mama sārathyaṃ kartuṃ saṃgrāmamūrdhani //
MBh, 4, 43, 13.1 tam agnim iva durdharṣam asiśaktiśarendhanam /
MBh, 4, 52, 17.1 sa chinnadhanur ādāya atha śaktiṃ pratāpavān /
MBh, 4, 52, 18.1 tām arjunas tadāyāntīṃ śaktiṃ hemavibhūṣitām /
MBh, 4, 55, 20.2 sa śaktiṃ prāhiṇot tasmai tāṃ pārtho vyadhamaccharaiḥ //
MBh, 5, 11, 3.1 durbalo 'haṃ na me śaktir bhavatāṃ paripālane /
MBh, 5, 16, 24.2 tān abravīnnahuṣo nāsmi śakta āpyāyadhvaṃ tapasā tejasā ca //
MBh, 5, 19, 3.1 paraśvadhair bhiṇḍipālaiḥ śaktitomaramudgaraiḥ /
MBh, 5, 19, 3.2 śaktyṛṣṭiparaśuprāsaiḥ karavālaiśca nirmalaiḥ //
MBh, 5, 34, 49.1 prāyeṇa śrīmatāṃ loke bhoktuṃ śaktir na vidyate /
MBh, 5, 37, 23.2 vaktā hitānām anurakta āryaḥ śaktijña ātmeva hi so 'nukampyaḥ //
MBh, 5, 40, 1.2 yo 'bhyarthitaḥ sadbhir asajjamānaḥ karotyarthaṃ śaktim ahāpayitvā /
MBh, 5, 54, 52.3 amoghayā mahārāja śaktyā paramabhīmayā //
MBh, 5, 54, 53.1 tasya śaktyopagūḍhasya kasmājjīved dhanaṃjayaḥ /
MBh, 5, 59, 3.2 śaktiṃ saṃkhyātum ārebhe tadā vai manujādhipaḥ //
MBh, 5, 59, 4.1 devamānuṣayoḥ śaktyā tejasā caiva pāṇḍavān /
MBh, 5, 59, 4.2 kurūñ śaktyālpatarayā duryodhanam athābravīt //
MBh, 5, 61, 9.1 yāṃ cāpi śaktiṃ tridaśādhipaste dadau mahātmā bhagavānmahendraḥ /
MBh, 5, 81, 12.2 upāsaṅgāśca śaktyaśca sarvapraharaṇāni ca //
MBh, 5, 91, 6.1 dharmakāryaṃ yatañ śaktyā na cecchaknoti mānavaḥ /
MBh, 5, 127, 50.2 yotsyante sarvaśaktyeti naitad adyopapadyate //
MBh, 5, 129, 9.2 śaṅkhacakragadāśaktiśārṅgalāṅgalanandakāḥ //
MBh, 5, 139, 37.1 kalmāṣadaṇḍā govinda vimalā rathaśaktayaḥ /
MBh, 5, 139, 40.1 idhmāḥ paridhayaścaiva śaktyo 'tha vimalā gadāḥ /
MBh, 5, 144, 18.2 balaṃ ca śaktiṃ cāsthāya na vai tvayyanṛtaṃ vade //
MBh, 5, 167, 9.2 yatiṣyete paraṃ śaktyā sthitau vīragate pathi //
MBh, 5, 167, 12.2 tyaktvā prāṇān paraṃ śaktyā ghaṭitārau narādhipa //
MBh, 5, 168, 12.2 pāṇḍavānāṃ sahāyārthe paraṃ śaktyā yatiṣyataḥ /
MBh, 5, 170, 14.1 te yatadhvaṃ paraṃ śaktyā sarve mokṣāya pārthivāḥ /
MBh, 5, 182, 5.1 tataḥ śaktiṃ prāhiṇod ghorarūpām astrai ruddho jāmadagnyo mahātmā /
MBh, 5, 182, 7.1 tasyāṃ chinnāyāṃ krodhadīpto 'tha rāmaḥ śaktīr ghorāḥ prāhiṇod dvādaśānyāḥ /
MBh, 5, 182, 9.2 dvādaśeṣūn prāhiṇavaṃ raṇe 'haṃ tataḥ śaktīr vyadhamaṃ ghorarūpāḥ //
MBh, 5, 182, 10.1 tato 'parā jāmadagnyo mahātmā śaktīr ghorāḥ prākṣipaddhemadaṇḍāḥ /
MBh, 5, 182, 12.1 nirmuktānāṃ pannagānāṃ sarūpā dṛṣṭvā śaktīr hemacitrā nikṛttāḥ /
MBh, 5, 185, 4.2 hyastanenaiva kopena śaktiṃ vai prāhiṇonmayi //
MBh, 5, 185, 12.2 prāhiṇvaṃ vimalāṃ śaktiṃ jvalantīm aśanīm iva //
MBh, 5, 187, 1.3 yathā mayā paraṃ śaktyā kṛtaṃ vai pauruṣaṃ mahat //
MBh, 5, 187, 3.1 eṣā me paramā śaktir etanme paramaṃ balam /
MBh, 5, 194, 9.1 śṛṇu rājanmama raṇe yā śaktiḥ paramā bhavet /
MBh, 5, 194, 18.2 eṣā me paramā śaktir etanme paramaṃ balam //
MBh, 6, 15, 62.2 parākramaḥ paraṃ śaktyā tacca tasmin pratiṣṭhitam //
MBh, 6, 15, 66.2 śaraśaktigadākhaḍgatomarākṣāṃ bhayāvahām //
MBh, 6, 16, 27.1 dhanurbhir ṛṣṭibhiḥ khaḍgair gadābhiḥ śaktitomaraiḥ /
MBh, 6, 19, 29.1 pādātāstvagrato 'gacchann asiśaktyṛṣṭipāṇayaḥ /
MBh, 6, 41, 30.1 sa vigāhya camūṃ śatroḥ śaraśaktisamākulām /
MBh, 6, 44, 31.1 nipetur vimalāḥ śaktyo vīrabāhubhir arpitāḥ /
MBh, 6, 44, 34.1 śaktibhir dāritāḥ kecit saṃchinnāśca paraśvadhaiḥ /
MBh, 6, 45, 38.2 uttarāntakarīṃ śaktiṃ cikṣepa bhujagopamām //
MBh, 6, 46, 17.1 eko bhīmaḥ paraṃ śaktyā yudhyatyeṣa mahābhujaḥ /
MBh, 6, 49, 14.1 tataḥ śaktiṃ mahāvegāṃ svarṇavaiḍūryabhūṣitām /
MBh, 6, 49, 15.1 tām āpatantīṃ sahasā śaktiṃ kanakabhūṣaṇām /
MBh, 6, 49, 16.1 śaktiṃ vinihatāṃ dṛṣṭvā dhṛṣṭadyumnaḥ pratāpavān /
MBh, 6, 50, 49.1 graiveyāṇyatha śaktīśca patākāḥ kaṇapāṃstathā /
MBh, 6, 50, 72.1 tataḥ śaktigadākhaḍgatomararṣṭiparaśvadhaiḥ /
MBh, 6, 50, 102.2 śaktiṃ cikṣepa tarasā gāṅgeyasya rathaṃ prati //
MBh, 6, 50, 103.1 aprāptām eva tāṃ śaktiṃ pitā devavratastava /
MBh, 6, 53, 19.1 śaktibhiḥ kavacaiścitraiḥ kaṇapair aṅkuśair api /
MBh, 6, 54, 3.1 śaktīśca vimalāstīkṣṇā gadāśca parighaiḥ saha /
MBh, 6, 55, 107.2 duryodhanastomaram ugravegaṃ śalyo gadāṃ śāṃtanavaśca śaktim //
MBh, 6, 55, 109.1 tataḥ śubhām āpatatīṃ sa śaktiṃ vidyutprabhāṃ śāṃtanavena muktām /
MBh, 6, 57, 9.1 rukmadaṇḍāṃ mahāśaktiṃ preṣitāṃ saumadattinā /
MBh, 6, 68, 17.1 śaktīnāṃ vimalāgrāṇāṃ tomarāṇāṃ tathāsyatām /
MBh, 6, 68, 22.1 tasya śaktiṃ mahāvegāṃ bhīmaseno mahābalaḥ /
MBh, 6, 69, 34.2 śaktiṃ cikṣepa saṃkruddhaḥ saubhadrasya rathaṃ prati //
MBh, 6, 72, 15.2 kṣepaṇyasigadāśaktiśaraprāsasamākulam //
MBh, 6, 73, 51.2 gacchantu padavīṃ śaktyā bhīmapārṣatayor yudhi //
MBh, 6, 75, 35.2 śaktiṃ cikṣepa saṃkruddho maholkāṃ jvalitām iva //
MBh, 6, 77, 32.2 śaktitomaranārācagadāparighapāṇayaḥ //
MBh, 6, 79, 4.3 darśayānāḥ paraṃ śaktyā pauruṣaṃ puruṣarṣabha //
MBh, 6, 79, 37.2 śaktiṃ cikṣepa vegena prāgjyotiṣagajaṃ prati //
MBh, 6, 79, 39.1 śaktiṃ vinihatāṃ dṛṣṭvā haiḍimbaḥ prādravad bhayāt /
MBh, 6, 82, 29.2 pīḍayantau bhṛśaṃ sainyaṃ śaktitomaravṛṣṭibhiḥ /
MBh, 6, 83, 28.1 niṣpetur vimalāḥ śaktyastailadhautāḥ sutejanāḥ /
MBh, 6, 87, 14.2 śaraśaktyṛṣṭinārācair nighnanto gajayodhinaḥ //
MBh, 6, 88, 4.3 jagrāha ca mahāśaktiṃ girīṇām api dāraṇīm //
MBh, 6, 88, 8.3 udyatāṃ tāṃ mahāśaktiṃ tasmiṃścikṣepa vāraṇe //
MBh, 6, 89, 39.2 parāṃ śaktiṃ samāsthāya cakruḥ karmāṇyabhītavat //
MBh, 6, 91, 29.1 pādātāśca padātyoghaistāḍitāḥ śaktitomaraiḥ /
MBh, 6, 91, 60.2 rukmadaṇḍāṃ mahāśaktiṃ jagrāhāgniśikhopamām /
MBh, 6, 92, 50.2 jātarūpamayāścarṣṭīḥ śaktyaśca kanakojjvalāḥ //
MBh, 6, 92, 56.1 samare patitaiścaiva śaktyṛṣṭiśaratomaraiḥ /
MBh, 6, 100, 29.1 tasyāyasīṃ mahāśaktiṃ cikṣepātha pitāmahaḥ /
MBh, 6, 100, 31.1 anāsādya tu vārṣṇeyaṃ śaktiḥ paramadāruṇā /
MBh, 6, 100, 32.1 vārṣṇeyastu tato rājan svāṃ śaktiṃ ghoradarśanām /
MBh, 6, 100, 35.1 chittvā tu śaktiṃ gāṅgeyaḥ sātyakiṃ navabhiḥ śaraiḥ /
MBh, 6, 102, 10.1 rathāgnyagāraścāpārcir asiśaktigadendhanaḥ /
MBh, 6, 105, 30.1 daśame 'hani tasmiṃstu darśayañ śaktim ātmanaḥ /
MBh, 6, 107, 11.2 śaktiṃ kanakavaiḍūryabhūṣitām āyasīṃ dṛḍhām /
MBh, 6, 107, 13.1 śaktiṃ vinihatāṃ dṛṣṭvā putrastava viśāṃ pate /
MBh, 6, 107, 44.2 skandaśaktyā yathā krauñcaḥ purā nṛpatisattama //
MBh, 6, 107, 51.2 cekitānaṃ paraṃ śaktyā yodhayāmāsa bhārata //
MBh, 6, 107, 54.1 duḥśāsano 'pi parayā śaktyā pārtham avārayat /
MBh, 6, 108, 27.1 prāsāśca vimalāstīkṣṇāḥ śaktyaśca kanakojjvalāḥ /
MBh, 6, 109, 34.1 tasya śaktiṃ mahāvegāṃ bhagadatto mahārathaḥ /
MBh, 6, 109, 39.1 śaktiṃ cicheda sahasā bhagadatteritāṃ raṇe /
MBh, 6, 111, 40.1 prāsaśaktyṛṣṭisaṃghaiśca bāṇaughaiśca samākulam /
MBh, 6, 112, 3.1 tasya śaktiṃ raṇe kārṣṇir mṛtyor ghorām iva svasām /
MBh, 6, 112, 5.1 tāṃ śaktiṃ patitāṃ dṛṣṭvā kārṣṇiḥ paramakopanaḥ /
MBh, 6, 112, 50.2 droṇāya śaktiṃ cikṣepa sarvapāraśavīṃ śubhām //
MBh, 6, 112, 65.1 rathāgnyagāraścāpārcir asiśaktigadendhanaḥ /
MBh, 6, 112, 135.1 kṣatriyāśca manuṣyendra gadāśaktidhanurdharāḥ /
MBh, 6, 114, 3.1 śaraiḥ kanakapuṅkhaiśca śaktitomarakampanaiḥ /
MBh, 6, 114, 26.2 śaktiṃ jagrāha saṃkruddho girīṇām api dāraṇīm /
MBh, 6, 114, 28.1 tasya cicheda tāṃ śaktiṃ pañcadhā pañcabhiḥ śaraiḥ /
MBh, 6, 114, 30.1 chinnāṃ tāṃ śaktim ālokya bhīṣmaḥ krodhasamanvitaḥ /
MBh, 6, 114, 62.2 saviṣphuliṅgāṃ dīptāgrāṃ śaktiṃ cikṣepa bhārata //
MBh, 7, 2, 24.2 asīṃśca śaktīśca gadāśca gurvīḥ śaṅkhaṃ ca jāmbūnadacitrabhāsam //
MBh, 7, 13, 72.1 tasya sarvāyasīṃ śaktiṃ śalyaḥ kanakabhūṣaṇām /
MBh, 7, 18, 32.1 vipraviddhāsinakharāś chinnavarmarṣṭiśaktayaḥ /
MBh, 7, 20, 34.3 manuṣyaśīrṣapāṣāṇāṃ śaktimīnāṃ gadoḍupām //
MBh, 7, 21, 22.1 asinā dhanuṣā śaktyā hayair nāgair narai rathaiḥ /
MBh, 7, 27, 9.1 tato bhujagasaṃkāśāṃ suśarmā śaktim āyasīm /
MBh, 7, 27, 10.1 śaktiṃ tribhiḥ śaraiśchittvā tomaraṃ tribhir arjunaḥ /
MBh, 7, 28, 9.1 tataḥ prāgjyotiṣaḥ śaktiṃ hemadaṇḍām ayasmayīm /
MBh, 7, 29, 16.1 laguḍāyoguḍāśmānaḥ śataghnyaśca saśaktayaḥ /
MBh, 7, 31, 11.2 āsīcchaktyasisaṃpāto yuddham āsīt paraśvadhaiḥ //
MBh, 7, 31, 55.2 rathaśaktīḥ samutkṣipya bhṛśaṃ siṃhā ivānadan //
MBh, 7, 31, 56.2 dīpyamānā mahāśaktyo jagmur ādhirathiṃ prati //
MBh, 7, 35, 24.2 sabhiṇḍipālaparighān saśaktivarakampanān //
MBh, 7, 35, 37.1 svārūḍhāñ śikṣitair yodhaiḥ śaktyṛṣṭiprāsayodhibhiḥ /
MBh, 7, 40, 18.3 śakticāpāyudhaiścāpi patitaiśca mahādhvajaiḥ //
MBh, 7, 48, 26.1 cāpaiśca viśikhaiśchinnaiḥ śaktyṛṣṭiprāsakampanaiḥ /
MBh, 7, 48, 42.1 varāsiśaktyṛṣṭivarūthacarmaṇāṃ vibhūṣaṇānāṃ ca samākṣipan prabhām /
MBh, 7, 51, 11.2 yatamānaḥ paraṃ śaktyā bahubhir virathīkṛtaḥ //
MBh, 7, 56, 32.1 gadāṃ kaumodakīṃ divyāṃ śaktiṃ cakraṃ dhanuḥ śarān /
MBh, 7, 64, 45.1 sabhiṇḍipālāḥ saprāsāḥ saśaktyṛṣṭiparaśvadhāḥ /
MBh, 7, 67, 64.1 sarvapāraśavīṃ caiva śaktiṃ śūraḥ sudakṣiṇaḥ /
MBh, 7, 70, 17.1 sanistriṃśapurovātaḥ śaktiprāsarṣṭisaṃvṛtaḥ /
MBh, 7, 70, 33.2 tyaktvā prāṇān paraṃ śaktyā prāyudhyanta sma sainikāḥ //
MBh, 7, 70, 42.2 gāndhārakaiḥ saptaśataiścāpaśaktiśarāsibhiḥ //
MBh, 7, 71, 9.1 tad yuddham abhavad ghoraṃ śaraśaktisamākulam /
MBh, 7, 72, 17.2 ṛṣṭibhiḥ śaktibhiḥ prāsaiḥ śūlatomarapaṭṭiśaiḥ //
MBh, 7, 73, 7.1 śaktikhaḍgāśanidharaṃ krodhavegasamutthitam /
MBh, 7, 76, 26.1 droṇagrāhahradānmuktau śaktyāśīviṣasaṃkaṭāt /
MBh, 7, 81, 28.2 śaktiṃ jagrāha samare girīṇām api dāraṇīm /
MBh, 7, 81, 30.1 śaktiṃ samudyatāṃ dṛṣṭvā dharmarājena saṃyuge /
MBh, 7, 81, 33.1 tad astraṃ bhasmasāt kṛtvā tāṃ śaktiṃ ghoradarśanām /
MBh, 7, 82, 15.2 śaktiṃ jagrāha vipulāṃ rukmadaṇḍām ayasmayīm //
MBh, 7, 82, 16.1 tāṃ tu śaktiṃ mahāvīryāṃ dorbhyām āyamya bhārata /
MBh, 7, 82, 17.1 sa tayā vīraghātinyā śaktyā tvabhihato bhṛśam /
MBh, 7, 85, 75.1 śaraśaktidhvajavanaṃ hayanāgasamākulam /
MBh, 7, 87, 15.1 huḍaśaktigadāprāsakhaḍgacarmarṣṭitomaram /
MBh, 7, 88, 47.1 tataḥ praśīrṇe dhanuṣi śaktyā śaktimatāṃ varaḥ /
MBh, 7, 89, 12.2 kṣepaṇyasigadāśaktiśaraprāsajhaṣākulam //
MBh, 7, 90, 19.2 śaktiṃ jagrāha samare hemadaṇḍām ayasmayīm /
MBh, 7, 90, 22.1 sā chinnā patitā bhūmau śaktiḥ kanakabhūṣaṇā /
MBh, 7, 90, 22.3 śaktiṃ vinihatāṃ dṛṣṭvā bhīmaścukrodha vai bhṛśam //
MBh, 7, 92, 42.1 khaḍgaśaktidhanuḥkīrṇāṃ gajāśvarathasaṃkulām /
MBh, 7, 93, 19.1 tataḥ śaktiṃ gṛhītvā tu rukmadaṇḍām ayasmayīm /
MBh, 7, 93, 20.1 anāsādya tu śaineyaṃ sā śaktiḥ kālasaṃnibhā /
MBh, 7, 93, 22.2 ardhacandreṇa cicheda rathaśaktyā ca sārathim //
MBh, 7, 93, 23.1 mumoha sārathistasya rathaśaktyā samāhataḥ /
MBh, 7, 95, 2.1 rathāśvanāgakalilaṃ śaraśaktyūrmimālinam /
MBh, 7, 99, 18.2 sarvapāraśavīṃ śaktiṃ visasarja jighāṃsayā //
MBh, 7, 99, 19.1 tāṃ tu śaktiṃ tadā ghorāṃ tava putrasya sātyakiḥ /
MBh, 7, 99, 24.2 dhvajaṃ ca rathaśaktiṃ ca bhallābhyāṃ paramāstravit /
MBh, 7, 101, 33.2 tomaraṃ vyasṛjat tūrṇaṃ śaktiṃ ca kanakojjvalām //
MBh, 7, 101, 34.2 śaktiṃ cicheda sahasā kṛtahasto mahābalaḥ //
MBh, 7, 101, 51.2 yatantaḥ puruṣavyāghrāḥ sarvaśaktyā mahādyutim /
MBh, 7, 102, 92.1 tato duḥśāsanaḥ kruddho rathaśaktiṃ samākṣipat /
MBh, 7, 102, 93.1 āpatantīṃ mahāśaktiṃ tava putrapracoditām /
MBh, 7, 108, 20.2 śaktiṃ kanakavaiḍūryacitradaṇḍāṃ parāmṛśat //
MBh, 7, 108, 21.1 pragṛhya ca mahāśaktiṃ kālaśaktim ivāparām /
MBh, 7, 108, 22.1 śaktiṃ visṛjya rādheyaḥ puraṃdara ivāśanim /
MBh, 7, 108, 23.2 śaktiṃ viyati cicheda bhīmaḥ saptabhir āśugaiḥ //
MBh, 7, 108, 24.1 chittvā śaktiṃ tato bhīmo nirmuktoragasaṃnibhām /
MBh, 7, 113, 20.2 vajraiśca vividhākāraiḥ śaktibhiḥ parighair api /
MBh, 7, 114, 47.1 sa vidhanvā mahārāja rathaśaktiṃ parāmṛśat /
MBh, 7, 114, 48.1 tām ādhirathir āyastaḥ śaktiṃ hemapariṣkṛtām /
MBh, 7, 116, 5.2 asiśaktigadāpūrṇam aplavaṃ salilaṃ yathā //
MBh, 7, 117, 26.2 rathaśaktibhir anyonyaṃ viśikhaiścāpyakṛntatām //
MBh, 7, 120, 26.1 yotsyāmi tu tathā rājañ śaktyāhaṃ parayā raṇe /
MBh, 7, 120, 46.1 siṃhalāṅgūlaketustu darśayañ śaktim ātmanaḥ /
MBh, 7, 120, 88.1 gadāśca gurvīḥ parighān ayasmayān asīṃśca śaktīśca raṇe narādhipāḥ /
MBh, 7, 122, 80.2 ghaṇṭājālākularavaṃ śaktitomaravidyutam //
MBh, 7, 125, 22.2 yatamānāḥ paraṃ śaktyā vijetum ahitānmama //
MBh, 7, 125, 23.1 teṣāṃ gatvāham ānṛṇyam adya śaktyā paraṃtapa /
MBh, 7, 127, 12.2 ācāryaṃ mā vigarhasva śaktyā yudhyatyasau dvijaḥ /
MBh, 7, 127, 14.1 tato no yudhyamānānāṃ paraṃ śaktyā suyodhana /
MBh, 7, 128, 3.1 śūrāḥ śūraiḥ samāgamya śaratomaraśaktibhiḥ /
MBh, 7, 128, 6.1 hayārohān hayārohāḥ prāsaśaktiparaśvadhaiḥ /
MBh, 7, 128, 9.1 anyonyaṃ samare yodhāḥ śaraśaktiparaśvadhaiḥ /
MBh, 7, 129, 25.1 gomāyubaḍasaṃghuṣṭā śaktidhvajasamākulā /
MBh, 7, 129, 29.1 ṛṣṭiśaktigadābāṇamusalaprāsapaṭṭiśāḥ /
MBh, 7, 129, 31.1 droṇapāṇḍavaparjanyāṃ khaḍgaśaktigadāśanim /
MBh, 7, 130, 26.1 karṇastu pāṇḍave śaktiṃ kāñcanīṃ samavāsṛjat /
MBh, 7, 131, 121.1 śaramīnāṃ mahāraudrāṃ prāsaśaktyugraḍuṇḍubhām /
MBh, 7, 132, 7.2 śaktyā cainam athāhatya punar vivyādha saptabhiḥ //
MBh, 7, 132, 13.1 prātipīyastu saṃkruddhaḥ śaktiṃ bhīmasya vakṣasi /
MBh, 7, 133, 8.2 tasyāmoghāṃ vimokṣyāmi śaktiṃ śakravinirmitām //
MBh, 7, 133, 46.3 tathāpi pārthāñ jeṣyāmi śaktyā vāsavadattayā //
MBh, 7, 133, 47.1 mamāpyamoghā datteyaṃ śaktiḥ śakreṇa vai dvija /
MBh, 7, 135, 2.3 śaktitastāta yudhyāmastyaktvā prāṇān abhītavat //
MBh, 7, 135, 5.1 yudhyatāṃ pāṇḍavāñ śaktyā teṣāṃ cāsmān yuyutsatām /
MBh, 7, 138, 18.1 gadāśca śaikyāḥ parighāśca śubhrā ratheṣu śaktyaśca vivartamānāḥ /
MBh, 7, 138, 33.1 tacchaktisaṃghākulacaṇḍavātaṃ mahārathābhraṃ rathavājighoṣam /
MBh, 7, 140, 21.1 sādinaḥ sādibhiḥ sārdhaṃ prāsaśaktyṛṣṭipāṇayaḥ /
MBh, 7, 140, 31.1 tasya śaktim ameyātmā pāṇḍavo bhujagopamām /
MBh, 7, 141, 11.2 prajahāra mahāvegāṃ śaktiṃ tasya mahorasi //
MBh, 7, 141, 12.1 sa tu śaktyā vibhinnāṅgo nipapāta rathottamāt /
MBh, 7, 141, 51.2 śaktiṃ cikṣepa samare sarvapāraśavīṃ śubhām //
MBh, 7, 141, 52.1 aprāptām eva tāṃ śaktiṃ tridhā cicheda kauravaḥ /
MBh, 7, 142, 9.2 śaktiṃ cikṣepa karṇāya tām apyasyācchinaccharaiḥ //
MBh, 7, 144, 22.1 tasya kruddhaḥ kṛpo rājañ śaktiṃ cikṣepa dāruṇām /
MBh, 7, 147, 4.2 bhūtvā tadvijaye śaktāvaśaktāviva paśyataḥ //
MBh, 7, 150, 25.2 rathaśaktibhir anyonyaṃ viśikhaiśca tatakṣatuḥ //
MBh, 7, 150, 36.1 āyasāni ca cakrāṇi bhuśuṇḍyaḥ śaktitomarāḥ /
MBh, 7, 154, 26.1 tataḥ śarāḥ prāpatan rukmapuṅkhāḥ śaktyaḥ prāsā musalānyāyudhāni /
MBh, 7, 154, 29.1 tāṃ śaktipāṣāṇaparaśvadhānāṃ prāsāsivajrāśanimudgarāṇām /
MBh, 7, 154, 35.2 nabhogatāḥ śaktiviṣaktahastā meghā vyamuñcann iva vṛṣṭimārgam //
MBh, 7, 154, 36.1 tair āhatāste śaraśaktiśūlair gadābhir ugraiḥ parighaiśca dīptaiḥ /
MBh, 7, 154, 48.2 śaktyā rakṣo jahi karṇādya tūrṇaṃ naśyantyete kuravo dhārtarāṣṭrāḥ //
MBh, 7, 154, 50.1 tasmād enaṃ rākṣasaṃ ghorarūpaṃ jahi śaktyā dattayā vāsavena /
MBh, 7, 154, 51.2 mahacca śrutvā ninadaṃ kauravāṇāṃ matiṃ dadhre śaktimokṣāya karṇaḥ //
MBh, 7, 154, 52.2 śaktiṃ śreṣṭhāṃ vaijayantīm asahyāṃ samādade tasya vadhaṃ cikīrṣan //
MBh, 7, 154, 53.2 yāṃ vai prādāt sūtaputrāya śakraḥ śaktiṃ śreṣṭhāṃ kuṇḍalābhyāṃ nimāya //
MBh, 7, 154, 54.1 tāṃ vai śaktiṃ lelihānāṃ pradīptāṃ pāśair yuktām antakasyeva rātrim /
MBh, 7, 154, 56.1 dṛṣṭvā śaktiṃ karṇabāhvantarasthāṃ nedur bhūtānyantarikṣe narendra /
MBh, 7, 154, 58.2 nadannādān vividhān bhairavāṃśca prāṇān iṣṭāṃstyājitaḥ śakraśaktyā //
MBh, 7, 154, 59.2 tasmin kāle śaktinirbhinnamarmā babhau rājanmeghaśailaprakāśaḥ //
MBh, 7, 155, 12.1 śaktiṃ ghaṭotkacenemāṃ vyaṃsayitvā mahādyute /
MBh, 7, 155, 13.1 śaktihastaṃ punaḥ karṇaṃ ko loke 'sti pumān iha /
MBh, 7, 155, 14.2 diṣṭyā ca vyaṃsitā śaktir amoghāsya ghaṭotkace //
MBh, 7, 155, 21.1 yadā prabhṛti karṇāya śaktir dattā mahātmanā /
MBh, 7, 156, 24.2 haiḍimbaścāpyupāyena śaktyā karṇena ghātitaḥ //
MBh, 7, 156, 25.1 yadi hyenaṃ nāhaniṣyat karṇaḥ śaktyā mahāmṛdhe /
MBh, 7, 157, 1.2 ekavīravadhe moghā śaktiḥ sūtātmaje yadā /
MBh, 7, 157, 6.1 yā hyasya paramā śaktir jayasya ca parāyaṇam /
MBh, 7, 157, 6.2 sā śaktir vāsudevena vyaṃsitāsya ghaṭotkace //
MBh, 7, 157, 7.2 tathā śaktir amoghā sā moghībhūtā ghaṭotkace //
MBh, 7, 157, 9.2 vaikartano vā yadi taṃ nihanyāt tathāpi kṛtyaṃ śaktināśāt kṛtaṃ syāt //
MBh, 7, 157, 16.2 hanyāt kṣiptā hi kaunteyaṃ śaktir vṛkṣam ivāśaniḥ //
MBh, 7, 157, 29.2 amoghāṃ tāṃ kathaṃ śaktiṃ moghāṃ kuryām iti prabho //
MBh, 7, 157, 31.1 ayaṃ ca pratyayaḥ karṇe śaktyā cāmitavikrama /
MBh, 7, 157, 33.2 nānyasya śaktir eṣā te moktavyā jayatāṃ vara //
MBh, 7, 157, 37.2 yato nāvasṛjacchaktiṃ pāṇḍave śvetavāhane //
MBh, 7, 158, 2.1 yad ājānīta tāṃ śaktim ekaghnīṃ satataṃ raṇe /
MBh, 7, 158, 5.2 śaktir eṣā vimoktavyā karṇa karṇeti nityaśaḥ //
MBh, 7, 158, 8.1 tasya hastasthitā śaktiḥ kālarātrir ivodyatā /
MBh, 7, 158, 54.2 savyasācivadhākāṅkṣī śaktiṃ rakṣitavān hi saḥ //
MBh, 7, 158, 56.2 vāsavīṃ samare śaktiṃ dhruvaṃ muñced yudhiṣṭhira //
MBh, 7, 160, 10.1 sthaviraḥ san paraṃ śaktyā ghaṭe duryodhanāhave /
MBh, 7, 162, 17.1 śaraśaktyarditāḥ klāntā rātrimūḍhālpacetasaḥ /
MBh, 7, 162, 41.1 nālīkakṣuranārācair nakharaiḥ śaktitomaraiḥ /
MBh, 7, 164, 32.1 yā te śaktir balaṃ caiva tat kṣipraṃ mayi darśaya /
MBh, 7, 164, 61.2 abhavad bhairavo nādo vadhyatāṃ śaraśaktibhiḥ //
MBh, 7, 164, 142.1 tasyāśvān rathaśaktyāsau tadā kruddhaḥ parākramī /
MBh, 7, 171, 64.1 sa pauravaṃ rathaśaktyā nihatya chittvā rathaṃ tilaśaścāpi bāṇaiḥ /
MBh, 7, 172, 5.1 yā śaktir yacca te vīryaṃ yajjñānaṃ yacca pauruṣam /
MBh, 8, 2, 13.2 amoghayā raṇe śaktyā nihato bhairavaṃ nadan //
MBh, 8, 5, 65.1 yasya vidyutprabhāṃ śaktiṃ divyāṃ kanakabhūṣaṇām /
MBh, 8, 5, 71.2 ghaṭotkacaṃ rākṣasendraṃ śakraśaktyābhijaghnivān //
MBh, 8, 7, 8.2 śataghnīkiṅkiṇīśaktiśūlatomaradhāriṇā //
MBh, 8, 8, 31.2 śaktitomaravarṣeṇa prāvṛṇmeghāv ivāmbubhiḥ //
MBh, 8, 8, 35.2 daśabhis tomaraṃ chittvā śaktyā vivyādha pāṇḍavam //
MBh, 8, 9, 23.1 sa śaktyā sātyakiṃ viddhvā svarṇapuṅkhaiḥ śilāśitaiḥ /
MBh, 8, 10, 20.1 tataḥ śaktiṃ mahārāja hemadaṇḍāṃ durāsadām /
MBh, 8, 10, 21.1 tām āpatantīṃ sahasā śaktim ulkām ivāmbarāt /
MBh, 8, 10, 23.1 śaktiṃ tāṃ prahatāṃ dṛṣṭvā citro gṛhya mahāgadām /
MBh, 8, 10, 25.2 śaktiṃ cikṣepa citrāya svarṇaghaṇṭām alaṃkṛtām //
MBh, 8, 14, 31.2 suvarṇavikṛtān prāsāñ śaktīḥ kanakabhūṣitāḥ //
MBh, 8, 14, 37.1 manuṣyagajavājīnāṃ śaraśaktyṛṣṭitomaraiḥ /
MBh, 8, 15, 9.1 saśaktiprāsatūṇīrān aśvārohān hayān api /
MBh, 8, 16, 9.2 musalāni bhuśuṇḍīś ca śaktiṛṣṭiparaśvadhān //
MBh, 8, 16, 29.2 śaktibhir bhiṇḍipālaiś ca nakharaprāsatomaraiḥ //
MBh, 8, 17, 54.1 anuktvā samare tāta śūrā yudhyanti śaktitaḥ /
MBh, 8, 17, 54.2 sa yudhyasva mayā śaktyā vineṣye darpam adya te //
MBh, 8, 19, 25.2 gadānāṃ parighāṇāṃ ca śaktīnāṃ tomaraiḥ saha //
MBh, 8, 19, 57.2 nigṛhītā bhṛśaṃ nāgāḥ prāsatomaraśaktibhiḥ //
MBh, 8, 20, 21.1 tato duryodhano rājā śaktiṃ cikṣepa bhārata /
MBh, 8, 20, 24.1 śaktiṃ vinihatāṃ dṛṣṭvā putras tava viśāṃ pate /
MBh, 8, 20, 29.2 dharmarājo mahāśaktiṃ prāhiṇot tava sūnave /
MBh, 8, 21, 5.1 parighamusalaśaktitomarair nakharabhuśuṇḍigadāśatair drutāḥ /
MBh, 8, 22, 33.2 abhiyāsyati māṃ pārthaḥ śakraśaktyā vinākṛtam //
MBh, 8, 24, 147.2 akṛtāstrasya deveśa kā śaktir me maheśvara /
MBh, 8, 33, 31.2 kruddhaḥ sarvāyasīṃ śaktiṃ cikṣepādhirathiṃ prati //
MBh, 8, 35, 35.2 trisāhasrā yayur bhīmaṃ śaktyṛṣṭiprāsapāṇayaḥ //
MBh, 8, 36, 37.1 śaraśaktisamākīrṇe kravyādagaṇasaṃkule /
MBh, 8, 36, 39.2 anyonyam avamṛdnantaḥ śaktitomarapaṭṭiśaiḥ //
MBh, 8, 39, 22.1 chinnadhanvā tato drauṇiḥ śaktyā śaktimatāṃ varaḥ /
MBh, 8, 40, 35.1 rathaṃ sopaskaraṃ chatraṃ śaktiṃ khaḍgaṃ gadāṃ dhvajam /
MBh, 8, 40, 125.3 dhvajaṃ chatraṃ patākāṃ ca rathaṃ śaktiṃ gadāṃ tathā //
MBh, 8, 42, 20.3 yatamānaṃ paraṃ śaktyā yatamāno mahārathaḥ //
MBh, 8, 42, 34.1 sa pārṣatasya rājendra dhanuḥ śaktiṃ gadāṃ dhvajam /
MBh, 8, 43, 72.3 śaktitomarasaṃkāśair vinighnantaṃ vṛkodaram //
MBh, 8, 44, 21.2 śaktiṃ cikṣepa karṇāya saṃkruddhaḥ śatrutāpanaḥ //
MBh, 8, 50, 15.2 kavacaṃ ca dhvajaś caiva dhanuḥ śaktir hayā gadā /
MBh, 8, 54, 22.2 rathān viśīrṇāñ śaraśaktitāḍitān paśyasvaitān rathinaś caiva sūta //
MBh, 8, 55, 56.2 śaktiṃ cikṣepa samare rukmadaṇḍām ayasmayīm //
MBh, 8, 55, 58.1 tatas tām eva saṃgṛhya śaktiṃ kanakabhūṣaṇām /
MBh, 8, 56, 26.1 yatamānān paraṃ śaktyāyodhayat tāṃś ca dhanvinaḥ /
MBh, 8, 56, 37.1 hastidantān tsarūn khaḍgān dhvajāñ śaktīr hayān gajān /
MBh, 8, 59, 8.1 śaktyṛṣṭitomaraprāsair gadānistriṃśasāyakaiḥ /
MBh, 8, 59, 11.1 karṇinālīkanārācais tomaraiḥ prāsaśaktibhiḥ /
MBh, 8, 62, 40.2 śarāsiśaktyṛṣṭigadāparaśvadhair narāśvanāgāsuharaṃ bhṛśākulam //
MBh, 8, 63, 13.2 pragṛhītamahācāpau śaraśaktigadāyudhau //
MBh, 8, 63, 79.2 sachatrakavacaṃ caiva saśaktiśarakārmukam //
MBh, 8, 63, 80.2 adyainaṃ sarathaṃ sāśvaṃ saśaktikavacāyudham /
MBh, 8, 64, 4.1 nānāśvamātaṅgarathāyutākulaṃ varāsiśaktyṛṣṭinipātaduḥsaham /
MBh, 8, 66, 47.2 kampitātmā tathā karṇaḥ śaktyā ceṣṭām adarśayat //
MBh, 9, 3, 43.1 te vayaṃ pāṇḍuputrebhyo hīnāḥ svabalaśaktitaḥ /
MBh, 9, 8, 6.2 vicaranto raṇe 'bhyaghnan prāsaśaktyṛṣṭibhistathā //
MBh, 9, 8, 10.2 śaktitomaranārācair nijaghnustatra tatra ha //
MBh, 9, 9, 37.1 sa rathe 'tirathastiṣṭhan rathaśaktiṃ parāmṛśat /
MBh, 9, 12, 20.2 nakulaḥ samare śaktiṃ sahadevo gadāṃ śubhām /
MBh, 9, 12, 23.1 nakulapreṣitāṃ śaktiṃ hemadaṇḍāṃ bhayāvahām /
MBh, 9, 14, 1.3 cakratuḥ sumahad yuddhaṃ śaraśaktisamākulam //
MBh, 9, 15, 41.1 sa chinnadhanvā tejasvī rathaśaktyā sutaṃ tava /
MBh, 9, 16, 36.2 sa dharmarājo nihatāśvasūte rathe tiṣṭhañ śaktim evābhikāṅkṣan //
MBh, 9, 16, 38.1 sa dharmarājo maṇihemadaṇḍāṃ jagrāha śaktiṃ kanakaprakāśām /
MBh, 9, 16, 40.1 tatastu śaktiṃ rucirogradaṇḍāṃ maṇipravālojjvalitāṃ pradīptām /
MBh, 9, 16, 48.1 tāṃ sarvaśaktyā prahitāṃ sa śaktiṃ yudhiṣṭhireṇāprativāryavīryām /
MBh, 9, 16, 48.1 tāṃ sarvaśaktyā prahitāṃ sa śaktiṃ yudhiṣṭhireṇāprativāryavīryām /
MBh, 9, 16, 56.1 śaktyā vibhinnahṛdayaṃ vipraviddhāyudhadhvajam /
MBh, 9, 22, 43.1 śūrabāhuvisṛṣṭānāṃ śaktīnāṃ bharatarṣabha /
MBh, 9, 22, 71.1 śaktyṛṣṭiprāsaśabdaśca tumulaḥ samajāyata /
MBh, 9, 23, 50.1 śarāsanavaraṃ ghoraṃ śaktikaṇṭakasaṃvṛtam /
MBh, 9, 27, 37.1 tataḥ śaktiṃ mahāghorāṃ kālarātrim ivodyatām /
MBh, 9, 27, 40.1 śaktiṃ vinihatāṃ dṛṣṭvā saubalaṃ ca bhayārditam /
MBh, 9, 28, 3.1 śaktyṛṣṭiprāsahastānāṃ sahadevaṃ jighāṃsatām /
MBh, 9, 28, 30.1 śaktyṛṣṭiprāsahastānāṃ balānām abhigarjatām /
MBh, 9, 60, 33.1 vadhārthaṃ pāṇḍuputrasya yācitāṃ śaktim eva ca /
MBh, 9, 62, 20.2 śaktibhir bhiṇḍipālaiśca tomaraiḥ saparaśvadhaiḥ //
MBh, 9, 64, 2.1 vinirbhinnāḥ śitair bāṇair gadātomaraśaktibhiḥ /
MBh, 10, 6, 12.2 rathaśaktiṃ mumocāsmai dīptām agniśikhām iva //
MBh, 10, 6, 13.1 sā tadāhatya dīptāgrā rathaśaktir aśīryata /
MBh, 10, 6, 25.1 aśakyaṃ caiva kaḥ kartuṃ śaktaḥ śaktibalād iha /
MBh, 10, 10, 4.1 etair naragajāśvānāṃ prāsaśaktiparaśvadhaiḥ /
MBh, 10, 10, 17.2 śaktyṛṣṭimīnadhvajanāganakraṃ śarāsanāvartamaheṣuphenam //
MBh, 10, 12, 18.1 idaṃ dhanur iyaṃ śaktir idaṃ cakram iyaṃ gadā /
MBh, 11, 16, 23.1 vīrabāhuvisṛṣṭābhiḥ śaktibhiḥ parighair api /
MBh, 11, 23, 39.2 dhanurbhiḥ śaktibhiścaiva rathanīḍaiśca mādhava //
MBh, 12, 4, 18.2 kāṃścid udvahato bāṇān rathaśaktigadāstathā //
MBh, 12, 23, 8.2 dhyānam ekāntaśīlatvaṃ tuṣṭir dānaṃ ca śaktitaḥ //
MBh, 12, 28, 29.1 prāyeṇa śrīmatāṃ loke bhoktuṃ śaktir na vidyate /
MBh, 12, 50, 27.2 tridaśeṣvapi vikhyātaḥ svaśaktyā sumahābalaḥ //
MBh, 12, 69, 56.1 āyudhānāṃ ca sarveṣāṃ śaktyṛṣṭiprāsavarmaṇām /
MBh, 12, 80, 8.2 ājñā śāstrasya ghoreyaṃ na śaktiṃ samavekṣate //
MBh, 12, 80, 12.1 śaktistu pūrṇapātreṇa saṃmitānavamā bhavet /
MBh, 12, 81, 18.1 taṃ śaktyā vardhamānaśca sarvataḥ paribṛṃhayet /
MBh, 12, 82, 21.2 śaktyānnadānaṃ satataṃ titikṣā dama ārjavam /
MBh, 12, 84, 3.2 kulīnaḥ pūjito nityaṃ na hi śaktiṃ nigūhati //
MBh, 12, 99, 17.1 prāsatomarasaṃghātāḥ khaḍgaśaktiparaśvadhāḥ /
MBh, 12, 99, 20.1 jvalitair niśitaiḥ pītaiḥ prāsaśaktiparaśvadhaiḥ /
MBh, 12, 108, 26.1 teṣām anyonyabhinnānāṃ svaśaktim anutiṣṭhatām /
MBh, 12, 117, 40.1 tatastena tapaḥśaktyā vidito jñānacakṣuṣā /
MBh, 12, 120, 18.1 paraṃ cāśvāsayet sāmnā svaśaktiṃ copalakṣayet /
MBh, 12, 121, 16.1 asir gadā dhanuḥ śaktistriśūlaṃ mudgaraḥ śaraḥ /
MBh, 12, 121, 28.1 aśaktiḥ śaktir ityeva mānastambhau vyayāvyayau /
MBh, 12, 121, 32.1 tejaḥ karmaṇi pāṇḍityaṃ vākśaktistattvabuddhitā /
MBh, 12, 126, 40.1 saṃśrutya nopakriyate paraṃ śaktyā yathārhataḥ /
MBh, 12, 133, 19.1 ihaiva phalam āsīnaḥ pratyākāṅkṣati śaktitaḥ /
MBh, 12, 160, 4.1 śarāsanadharāṃścaiva gadāśaktidharāṃstathā /
MBh, 12, 166, 12.2 tvaramāṇaḥ paraṃ śaktyā gautamagrahaṇāya vai //
MBh, 12, 173, 19.2 nāsti śaktir apāṇitvāt paśyāvasthām imāṃ mama //
MBh, 12, 184, 11.2 teṣāṃ pratyutthānābhivādanānasūyāvākpradānasaumukhyaśaktyāsanaśayanābhyavahārasatkriyāśceti //
MBh, 12, 192, 33.3 abravīt paramaprītaḥ svaśaktyā kiṃ karomi vaḥ //
MBh, 12, 192, 37.2 svaśaktyā kiṃ karomīha tad bhavān prabravītu me //
MBh, 12, 192, 43.2 svaśaktyāhaṃ dadānīti tvayā pūrvaṃ prabhāṣitam /
MBh, 12, 192, 46.2 saivādyāpi pratijñā me svaśaktyā kiṃ pradīyatām /
MBh, 12, 226, 14.2 dravyāṇām atiśaktyāpi deyam eṣāṃ kṛtād api //
MBh, 12, 247, 3.2 gandho gurutvaṃ śaktiśca saṃghātaḥ sthāpanā dhṛtiḥ //
MBh, 12, 259, 34.2 āyuḥ śaktiṃ ca kālaṃ ca nirdiśya tapa ādiśet //
MBh, 12, 260, 23.2 ko jātu na vicinvīta vidvān svāṃ śaktim ātmanaḥ //
MBh, 12, 263, 53.2 dharmācchaktyā tathā yogād yā caiva paramā gatiḥ //
MBh, 12, 272, 14.1 asibhiḥ paṭṭiśaiḥ śūlaiḥ śaktitomaramudgaraiḥ /
MBh, 12, 280, 18.1 saṃcintya manasā rājan viditvā śaktim ātmanaḥ /
MBh, 12, 280, 23.2 garīyasaḥ pūjayed ātmaśaktyā satyena śīlena sukhaṃ narendra //
MBh, 12, 281, 5.2 śaktitaḥ sarvakāryāṇi kuryānnarddhim anusmaret //
MBh, 12, 281, 6.2 śaktito 'tithaye dattvā kṣudhārtāyāśnute phalam //
MBh, 12, 286, 24.2 mṛtyunāprākṛteneha karma kṛtvātmaśaktitaḥ //
MBh, 12, 286, 30.1 adhītya vedāṃstapasā brahmacārī yajñāñ śaktyā saṃnisṛjyeha pañca /
MBh, 12, 286, 39.2 śaktyā pitryaṃ yacca kiṃcit praśastaṃ sarvāṇyātmārthe mānavo yaḥ karoti //
MBh, 12, 314, 8.1 śaktir nyastā kṣititale trailokyam avamanya vai /
MBh, 12, 314, 10.1 so 'bhyuddharatvimāṃ śaktim atha vā kampayatviti /
MBh, 12, 314, 12.2 sa prahasya viśuddhātmā śaktiṃ prajvalitāṃ tadā /
MBh, 12, 314, 13.1 śaktyāṃ tu kampamānāyāṃ viṣṇunā balinā tadā /
MBh, 12, 314, 16.2 jagrāha tāṃ tasya śaktiṃ na cainām apyakampayat //
MBh, 12, 316, 51.1 parāvaradṛśaḥ śaktir jñānavelāṃ na paśyati /
MBh, 12, 337, 21.1 kā śaktir mama deveśa prajāḥ sraṣṭuṃ namo 'stu te /
MBh, 13, 2, 80.1 na cāsti śaktistrailokye kasyacit puruṣottama /
MBh, 13, 14, 143.2 śaktiṃ kaṇṭhe samādāya dvitīya iva pāvakaḥ //
MBh, 13, 15, 28.1 īkṣituṃ ca mahādevaṃ na me śaktir abhūt tadā /
MBh, 13, 17, 9.2 śaktitaścaritaṃ vakṣye prasādāt tasya caiva hi //
MBh, 13, 21, 24.1 yathā paraṃ śaktidhṛter na vyutthāsye kathaṃcana /
MBh, 13, 27, 96.2 śaktir na me kācid ihāsti vaktuṃ guṇān sarvān parimātuṃ tathaiva //
MBh, 13, 53, 29.2 sāyudhaḥ sapatākaśca saśaktiḥ kaṇayaṣṭimān //
MBh, 13, 70, 46.2 tapāṃsyugrāṇyapratiśaṅkamānās te vai dānaṃ pradaduścāpi śaktyā //
MBh, 13, 70, 47.1 kāle śaktyā matsaraṃ varjayitvā śuddhātmānaḥ śraddhinaḥ puṇyaśīlāḥ /
MBh, 13, 84, 10.1 astreṇāmoghapātena śaktyā taṃ ghātayiṣyati /
MBh, 13, 86, 28.2 jaghānāmoghayā śaktyā dānavaṃ tārakaṃ guhaḥ //
MBh, 13, 105, 43.2 yo gosahasrī śatadaḥ samāṃ samāṃ yo gośatī daśa dadyācca śaktyā /
MBh, 13, 129, 17.1 dātavyam asakṛcchaktyā yaṣṭavyam asakṛt tathā /
MBh, 14, 29, 12.2 asīn ādāya śaktīśca bhārgavaṃ paryavārayan //
MBh, 14, 30, 26.3 nādhyagacchat paraṃ śaktyā bāṇam eteṣu saptasu /
MBh, 14, 77, 4.1 yudhyadhvaṃ parayā śaktyā yatadhvaṃ ca vadhe mama /
MBh, 14, 77, 16.1 tataḥ prāsāṃśca śaktīśca punar eva dhanaṃjaye /
MBh, 14, 93, 71.1 sahasraśaktiśca śataṃ śataśaktir daśāpi ca /
MBh, 14, 93, 71.1 sahasraśaktiśca śataṃ śataśaktir daśāpi ca /
MBh, 14, 93, 71.2 dadyād apaśca yaḥ śaktyā sarve tulyaphalāḥ smṛtāḥ //
MBh, 14, 93, 76.1 vibhave na nṛṇāṃ puṇyaṃ svaśaktyā svarjitaṃ satām /
MBh, 15, 12, 5.2 ātmanaścaiva śatrośca śaktiṃ śāstraviśāradaḥ //
MBh, 15, 12, 6.1 utsāhaprabhuśaktibhyāṃ mantraśaktyā ca bhārata /
MBh, 15, 12, 6.1 utsāhaprabhuśaktibhyāṃ mantraśaktyā ca bhārata /
MBh, 16, 9, 10.1 gadāparighaśaktīnāṃ sahāḥ parighabāhavaḥ /