Occurrences

Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Nibandhasaṃgraha
Rājamārtaṇḍa
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Bhāradvājagṛhyasūtra
BhārGS, 2, 18, 1.0 vedam adhītya snāsyann upakalpayate pālāśīṃ samidham udapātraṃ cairakāṃ copabarhaṇaṃ ca snānīyapiṇḍaṃ ca sārvasurabhipiṣṭaṃ candanaṃ ca sūtraṃ sopadhānaṃ maṇiṃ sapāśaṃ bādaraṃ maṇim uttarāsaṅgaṃ ca sāntaram ahate ca pravartau ca srajaṃ cāñjanaṃ cādarśopānahau daṇḍaṃ ca chatraṃ ca //
Gobhilagṛhyasūtra
GobhGS, 3, 5, 32.0 na pratisāyaṃ grāmāntaraṃ vrajet //
Jaiminigṛhyasūtra
JaimGS, 1, 19, 46.0 na pratisāyaṃ grāmāntaraṃ vrajet //
Pāraskaragṛhyasūtra
PārGS, 2, 7, 5.0 kṣeme naktaṃ grāmāntaraṃ na gacchenna ca dhāvet //
Taittirīyasaṃhitā
TS, 5, 1, 10, 28.1 rukmam antaram pratimuñcate //
Vasiṣṭhadharmasūtra
VasDhS, 16, 3.1 dvayor vivadamānayoḥ pakṣāntaraṃ na gacchet //
Ṛgveda
ṚV, 1, 10, 9.2 indra stomam imam mama kṛṣvā yujaś cid antaram //
Arthaśāstra
ArthaŚ, 4, 2, 20.1 tulāmānāntaram arghavarṇāntaraṃ vā dharakasya māyakasya vā paṇamūlyād aṣṭabhāgaṃ hastadoṣeṇācarato dviśato daṇḍaḥ //
ArthaŚ, 4, 8, 25.1 divasāntaram ekaikaṃ ca karma kārayet //
Carakasaṃhitā
Ca, Sū., 25, 46.1 mātrākālakriyābhūmidehadoṣaguṇāntaram /
Ca, Nid., 8, 35.2 pādāpacārāddaivādvā yānti bhāvāntaraṃ gadāḥ //
Ca, Vim., 3, 22.0 rakṣogaṇādibhirvā vividhair bhūtasaṅghais tamadharmam anyad vāpyapacārāntaram upalabhyābhihanyante //
Ca, Vim., 8, 18.2 prāgeva ca jalpājjalpāntaraṃ parāvarāntaraṃ pariṣadviśeṣāṃśca samyak parīkṣeta /
Ca, Vim., 8, 18.2 prāgeva ca jalpājjalpāntaraṃ parāvarāntaraṃ pariṣadviśeṣāṃśca samyak parīkṣeta /
Ca, Vim., 8, 18.4 parīkṣamāṇastu khalu parāvarāntaramimān jalpakaguṇāñ śreyaskarān doṣavataśca parīkṣeta samyak tadyathāśrutaṃ vijñānaṃ dhāraṇaṃ pratibhānaṃ vacanaśaktiriti etān guṇān śreyaskarānāhuḥ imān punardoṣavataḥ tad yathā kopanatvam avaiśāradyaṃ bhīrutvamadhāraṇatvamanavahitatvamiti /
Ca, Indr., 12, 41.1 tat samāsena vakṣyāmaḥ paryāyāntaramāśritam /
Mahābhārata
MBh, 1, 68, 60.1 nanu nāmāṅkam āropya snehād grāmāntaraṃ gatāḥ /
MBh, 4, 29, 24.1 jaghanyato vayaṃ tatra yāsyāmo divasāntaram /
MBh, 5, 35, 35.1 mattāpānaṃ kalahaṃ pūgavairaṃ bhāryāpatyor antaraṃ jñātibhedam /
MBh, 5, 43, 9.2 lipsamāno 'ntaraṃ teṣāṃ mṛgāṇām iva lubdhakaḥ //
MBh, 7, 40, 1.3 tayor mahātmanostūrṇaṃ rathāntaram avāpatat //
MBh, 7, 47, 14.2 taṃ vivyādhāyasaiḥ ṣaḍbhiḥ so 'pakrāmad rathāntaram //
MBh, 7, 106, 54.2 tathā puruṣamānī sa pratyapāyād rathāntaram //
MBh, 7, 122, 11.2 aśvatthāmāpyapāyāsīt pāṇḍaveyād rathāntaram //
MBh, 7, 131, 132.2 drauṇeḥ sakāśād rājendra apaninye rathāntaram //
MBh, 7, 164, 39.1 sa gāḍhaviddho vyathitaḥ pratyapāyād rathāntaram /
MBh, 7, 171, 52.2 sūtenāpahṛtastūrṇaṃ droṇaputrād rathāntaram //
MBh, 8, 18, 10.2 so 'tividdho balavatā pratyapāyād rathāntaram //
MBh, 8, 32, 66.2 āropya svarathe tūrṇam apovāha rathāntaram //
MBh, 12, 27, 16.1 kuñjaraṃ cāntaraṃ kṛtvā mithyopacaritaṃ mayā /
MBh, 12, 63, 21.1 antakāle ca samprāpte ya icched āśramāntaram /
MBh, 12, 180, 1.3 yāti dehāntaraṃ prāṇī śarīraṃ tu viśīryate //
MBh, 12, 181, 14.1 ityetaiḥ karmabhir vyastā dvijā varṇāntaraṃ gatāḥ /
MBh, 12, 195, 17.2 na cāntaraṃ rūpaguṇaṃ bibharti tathaiva tad dṛśyate rūpam asya //
MBh, 12, 196, 17.1 yathā kośāntaraṃ prāpya candramā bhrājate punaḥ /
MBh, 12, 308, 44.1 doṣadarśī tu gārhasthye yo vrajatyāśramāntaram /
MBh, 13, 3, 17.2 dehāntaram anāsādya kathaṃ sa brāhmaṇo 'bhavat //
MBh, 15, 44, 19.1 duryodhanaprabhṛtayo dṛṣṭā lokāntaraṃ gatāḥ /
Rāmāyaṇa
Rām, Ay, 8, 18.2 deśāntaraṃ nāyayitvā lokāntaram athāpi vā //
Rām, Ay, 8, 18.2 deśāntaraṃ nāyayitvā lokāntaram athāpi vā //
Rām, Ay, 19, 15.1 jānāsi hi yathā saumya na mātṛṣu mamāntaram /
Rām, Ay, 95, 16.2 ko nu śāsiṣyati punas tāte lokāntaraṃ gate //
Rām, Ay, 100, 5.1 yathā grāmāntaraṃ gacchan naraḥ kaścit kvacid vaset /
Rām, Su, 13, 37.2 saṃskāreṇa yathāhīnāṃ vācam arthāntaraṃ gatām //
Saundarānanda
SaundĀ, 8, 41.1 viṣayād viṣayāntaraṃ gatā pracaratyeva yathā hṛtāpi gauḥ /
Vaiśeṣikasūtra
VaiśSū, 1, 1, 9.1 guṇāś ca guṇāntaram //
Agnipurāṇa
AgniPur, 15, 1.2 yudhiṣṭhire tu rājyasthe āśramādāśramāntaram /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 14, 101.2 ekāntaram dvyantaraṃ vā viśramayyāthavā tryaham //
AHS, Cikitsitasthāna, 14, 101.2 ekāntaram dvyantaraṃ vā viśramayyāthavā tryaham //
AHS, Cikitsitasthāna, 22, 3.1 pracchānena sirābhir vā deśād deśāntaraṃ vrajat /
AHS, Utt., 18, 64.2 jñātvāvasthāntaraṃ kuryāt sadyovraṇavidhiṃ tataḥ //
Bhallaṭaśataka
BhallŚ, 1, 66.2 khadyoto 'pi na kampate pracalituṃ madhye 'pi tejasvināṃ dhik sāmānyam acetanaṃ prabhum ivānāmṛṣṭatattvāntaram //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 129.1 tasmin deśāntaraṃ yāte tāte ca tridaśālayam /
BKŚS, 11, 2.2 praṇamya tadanujñātaṃ mañcāntaram aseviṣi //
BKŚS, 16, 27.1 yo hi deśāntaraṃ yāti mugdho 'pi dharaṇīcaraḥ /
BKŚS, 18, 212.2 vṛddhāṃ duḥkhitakām asvāṃ tyaktvā deśāntaraṃ gataḥ //
BKŚS, 20, 263.1 deśāntaram abhipretam atra viśramya gamyatām /
Daśakumāracarita
DKCar, 1, 1, 9.1 teṣu dharmaśīlaḥ satyavarmā saṃsārāsāratāṃ buddhvā tīrthayātrābhilāṣī deśāntaramagamat //
DKCar, 1, 2, 13.2 tadanu tadanucarāḥ kalyena sākalye rājakumāramanavalokayanto viṣaṇṇahṛdayāsteṣu teṣu vaneṣu samyag anviṣyānavekṣamāṇā etadanveṣaṇamanīṣayā deśāntaraṃ cariṣṇavo 'tisahiṣṇavo niścitapunaḥsaṃketasthānāḥ parasparaṃ viyujya yayuḥ //
DKCar, 2, 6, 121.1 taṃ ca vikalaṃ skandhenoduhya deśāddeśāntaraṃ paribhramantī pativratāpratītiṃ lebhe bahuvidhāśca pūjāḥ //
DKCar, 2, 6, 207.1 tena randhreṇopaśliṣya rāgam ujjvalīkṛtya yathāsau kṛtasaṅketo deśāntaramādāya māṃ gamiṣyati tathopapādanīyam iti //
Divyāvadāna
Divyāv, 7, 130.0 gacchāmi paṇyamādāya deśāntaramiti //
Divyāv, 7, 132.0 sa paṇyamādāya deśāntaraṃ gataḥ //
Divyāv, 13, 111.1 ye vaṇikpauruṣeyāḥ paṇyaṃ gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ tatrāpi keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtaṃ keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājño viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 154.1 yadapi dhanajātaṃ tadapi kiṃcidagninā dagdham kiṃcidanyapauruṣeyā gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ //
Divyāv, 18, 509.1 gacchāmyahamidānīṃ bhadre vaṇigdharmāṇāṃ deśāntaraṃ bhāṇḍamādāya //
Divyāv, 18, 590.1 tasya ca gatasya svagṛhaṃ sā mātā pracchannāsaddharmeṇa taṃ putraṃ paricaramāṇā ratiṃ nādhigacchaty anabhiratarūpā ca taṃ putraṃ vadati kiyatkālaṃ vayamevaṃ pracchannena krameṇa ratikrīḍāmanubhaviṣyāmo yannu vayamasmāddeśādanyadeśāntaraṃ gatvā prakāśakrameṇa niḥśaṅkā bhūtvā jāyāpatīti vikhyātadharmāṇaḥ sukhaṃ prativasema //
Divyāv, 18, 591.1 tatastau gṛhaṃ tyaktvā mitrasvajanasambandhivargānapahāya purāṇadāsīdāsakarmakarāṃstyaktvā yāvadarthajātaṃ hiraṇyasuvarṇaṃ ca gṛhya anyaviṣayāntaraṃ gatau //
Divyāv, 19, 155.1 tasya mātulaḥ paṇyamādāya deśāntaraṃ gataḥ //
Harivaṃśa
HV, 26, 5.2 śaṃsanti ca purāṇajñāḥ pārthaśravasam antaram //
Kumārasaṃbhava
KumSaṃ, 1, 57.1 tatrāgnim ādhāya samitsamiddhaṃ svam eva mūrtyantaram aṣṭamūrtiḥ /
KumSaṃ, 7, 31.2 sva eva veṣaḥ pariṇetur iṣṭaṃ bhāvāntaraṃ tasya vibhoḥ prapede //
Kāmasūtra
KāSū, 2, 1, 12.1 sā punar ābhimānikena sukhena saṃsṛṣṭā rasāntaraṃ janayati /
KāSū, 2, 5, 35.1 kālayogācca deśād deśāntaram upacāraveṣalīlāś cānugacchanti /
Kātyāyanasmṛti
KātySmṛ, 1, 743.1 ye tatra pūrvaṃ sāmantāḥ paścād deśāntaraṃ gatāḥ /
Kūrmapurāṇa
KūPur, 2, 11, 111.2 nāntaraṃ ye prapaśyanti teṣāṃ deyamidaṃ param //
KūPur, 2, 11, 116.1 ye 'nyathā māṃ prapaśyanti matvemaṃ devatāntaram /
Liṅgapurāṇa
LiPur, 2, 25, 67.1 kuṇḍasaṃskārānantaramakṣapāṭanaṃ ṣaṣṭhena viṣṭaranyāsamādyena vajrāsane vāgīśvaryāvāhanam //
Nāradasmṛti
NāSmṛ, 1, 1, 49.2 nānyat pakṣāntaraṃ gacched gacchan pūrvāt sa hīyate //
NāSmṛ, 2, 1, 148.1 sākṣy uddiṣṭo yadi preyād gacched vāpi digantaram /
NāSmṛ, 2, 12, 24.1 pratigṛhya ca yaḥ kanyāṃ naro deśāntaraṃ vrajet /
NāSmṛ, 2, 12, 115.1 brāhmaṇy ekāntaraṃ vaiśyāt sūte vaidehakaṃ sutam /
NāSmṛ, 2, 12, 115.2 kṣattāraṃ kṣatriyā śūdrāt putram ekāntaraṃ tathā //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 57.0 evaṃ prathamāvasthāyāṃ vidhim anuṣṭhāya yadā khalu prāptajñānaḥ prakṣīṇakaluṣaḥ kṛtābhyanujñaśca bhavati tadāvasthāntaraṃ gatvā raṅgavadavasthiteṣu janeṣu madhye naṭavadavasthito vivecya vivecya krāthanādīni kuryāt //
Saṃvitsiddhi
SaṃSi, 1, 188.2 arthāntaraṃ vā tanmātre sadadvaitaṃ prasajyate /
Suśrutasaṃhitā
Su, Cik., 40, 42.1 ekāntaraṃ dvyantaraṃ vā saptāhaṃ vā punaḥ punaḥ /
Su, Cik., 40, 42.1 ekāntaraṃ dvyantaraṃ vā saptāhaṃ vā punaḥ punaḥ /
Su, Utt., 47, 65.2 tāḥ śaityācchamayeyuśca pittapānātyayāntaram //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 5.2, 1.8 sāmānyatodṛṣṭaṃ deśād deśāntaraṃ prāptaṃ dṛṣṭaṃ gatimaccandratārakaṃ caitravat /
SKBh zu SāṃKār, 5.2, 1.9 yathā caitranāmānam deśād deśāntaraṃ prāptam avalokya gatimān ayam iti tadvaccandratārakam iti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 10.2, 1.8 tathā hi buddhyādaya upāttam upāttaṃ dehaṃ tyajanti dehāntaraṃ copādadata iti teṣāṃ parispandaḥ /
Sūryasiddhānta
SūrSiddh, 1, 65.2 svadeśaḥ paridhau jñeyaḥ kuryād deśāntaraṃ hi taiḥ //
Tantrākhyāyikā
TAkhy, 1, 510.1 tāv arthopārjananimittaṃ viśiṣṭaṃ deśāntaraṃ gatau //
TAkhy, 1, 605.1 sa deśāntaram arthopārjananimittaṃ prasthitaḥ //
TAkhy, 1, 607.1 so 'nyasmin vaṇikputrake tāṃ nikṣipya deśāntaram arthopārjanāya prāyāt //
TAkhy, 2, 224.1 jātanivedaḥ cāsau deśāntaram agamat //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 1, 1.0 puṣpeṇa khalu saṃyukte vastre na puṣpagandhena gandha ārabhyate vastragandhasyāpi sambhavāt puṣpavastragandhābhyāṃ dvābhyāṃ vilakṣaṇaṃ gandhāntaramupajanitamupalabhemahi na caivam api tu puṣpagandham evopalabhāmahe //
Viṣṇupurāṇa
ViPur, 2, 8, 28.2 tataḥ kumbhaṃ ca mīnaṃ ca rāśe rāśyantaraṃ dvija //
ViPur, 5, 6, 43.2 arthāntaramanuprāptāḥ prajaḍānām ivoktayaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 32.1, 1.16 pramāṇāntaraṃ ca pratyakṣabalenaiva vyavahāraṃ labhate /
YSBhā zu YS, 2, 54.1, 1.1 svaviṣayasaṃprayogābhāve cittasvarūpānukāra iveti cittanirodhe cittavan niruddhānīndriyāṇi netarendriyajayavad upāyāntaram apekṣante //
YSBhā zu YS, 2, 55.1, 7.1 tataśca paramā tviyaṃ vaśyatā yac cittanirodhe niruddhānīndriyāṇi netarendriyajayavat prayatnakṛtam upāyāntaram apekṣante yogina iti //
Yājñavalkyasmṛti
YāSmṛ, 2, 13.1 deśād deśāntaraṃ yāti sṛkkiṇī parileḍhi ca /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 11.1, 5.0 vasāyās tv anyad api viśeṣāntaram āha //
Ayurvedarasāyana zu AHS, Sū., 16, 11.2, 1.0 vasāyā viṣayāntaram āha vasā tv ityādi //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 13.2 ābhāso 'haṃ bhramaṃ muktvā bhāvaṃ bāhyam athāntaraṃ //
Bhāgavatapurāṇa
BhāgPur, 3, 15, 33.1 na hy antaraṃ bhagavatīha samastakukṣāv ātmānam ātmani nabho nabhasīva dhīrāḥ /
BhāgPur, 10, 1, 8.2 devakyā garbhasambandhaḥ kuto dehāntaraṃ vinā //
BhāgPur, 10, 1, 39.2 dehāntaramanuprāpya prāktanaṃ tyajate vapuḥ //
Bhāratamañjarī
BhāMañj, 5, 79.1 gatvā tvaṃ yuktimāsthāya brūhi taṃ manmathāntaram /
BhāMañj, 5, 558.2 saṃgame sarvavīrāṇāṃ mahāratharathāntaram //
BhāMañj, 13, 293.1 yathāvidhiprayātānām āśramād āśramāntaram /
BhāMañj, 13, 1402.1 narāntaraṃ prayāntyetā nimnānimnam ivāpagāḥ /
Garuḍapurāṇa
GarPur, 1, 84, 2.1 tato grāmāntaraṃ gatvā śrāddhaśeṣasya bhojanam /
Hitopadeśa
Hitop, 1, 67.2 yo 'tti yasya yadā māṃsam ubhayoḥ paśyatāntaram /
Hitop, 2, 117.3 vihāya śīghraṃ vanitā vrajanti narāntaraṃ śīlaguṇādihīnam //
Hitop, 3, 4.12 tadā mayoktaṃ karpūradvīpasya rājacakravartino hiraṇyagarbhasya rājahaṃsasyānucaro 'haṃ kautukād deśāntaraṃ draṣṭum āgato 'smi /
Hitop, 3, 17.11 naivaṃ vārāntaraṃ vidhāsyate /
Hitop, 3, 26.8 atha rathakāro grāmāntaraṃ gata ity upajātaviśvāsaḥ sa jāraḥ sandhyākāla evāgataḥ /
Hitop, 3, 26.12 yo 'sau mama prāṇeśvaro yena mamākaumāraṃ sakhyaṃ so 'dya grāmāntaraṃ gataḥ /
Hitop, 3, 33.6 cakravāko vihasyāha deva bakena tāvad deśāntaram api gatvā yathāśakti rājakāryam anuṣṭhitam /
Hitop, 4, 7.5 tenoktam ahaṃ tāvajjalāśayāntaraṃ gacchāmi /
Kathāsaritsāgara
KSS, 2, 2, 16.2 bhāryāmuddiśya vigatabhayo deśāntaraṃ yayau //
KSS, 2, 2, 174.1 kathaṃ so 'yaṃ pitṛvyo me gatvā deśāntaraṃ purā /
KSS, 2, 5, 132.1 sa cāvayoḥ patirdūraṃ deśāntaram itastataḥ /
KSS, 3, 1, 86.2 dvīpāntaraṃ vaṇikputro gantuṃ vyavasito 'bhavat //
KSS, 3, 3, 160.2 praṇāmāntaramāsīno vatsarājaṃ vyajijñapat //
KSS, 3, 4, 330.2 chinnadakṣiṇabāhutvātprasāritabhujāntaram //
KSS, 3, 6, 21.2 gantuṃ rājāvamānena deśāntaram iyeṣa saḥ //
KSS, 4, 1, 110.2 vṛddho lokāntaraṃ yāto bhāryayānugataḥ svayā //
KSS, 4, 2, 61.2 dvīpāntaraṃ gato 'bhūvaṃ vaṇijyāyai tadājñayā //
KSS, 5, 3, 124.2 gatvā dvīpāntaraṃ pūrvaṃ cirāt tatkālam āgatam //
KSS, 5, 3, 127.1 tato dvīpāntaraṃ gacchann ahaṃ vahanabhaṅgataḥ /
KSS, 6, 1, 103.1 evaṃ tayośca matpitror lokāntaram upeyuṣoḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 7.5, 3.0 garbhapuṣṭiḥ taddvayamapi pakṣāntaramāha nordhvamadho kilaikāhenaiva vraṇajvarāśca //
Rājamārtaṇḍa
RājMār zu YS, 3, 49.1, 6.1 krameṇa bhūmikāntaram āha //
RājMār zu YS, 3, 51.1, 11.1 asyāmeva phalabhūtāyāṃ vivekakhyātau pūrvoktasaṃyamavyatiriktam upāyāntaram āha //
Skandapurāṇa
SkPur, 16, 10.2 bījātmanā na bhavati pariṇāmāntaraṃ gataḥ //
SkPur, 16, 11.2 svenātmanā na bhavitā pariṇāmāntaraṃ gataḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 8.2, 4.0 yadi punar icchākhyena pratodarūpeṇa karaṇāntareṇa karaṇāni prerayet tad apīcchākhyaṃ karaṇaṃ preryatvāt karaṇāntaraṃ svapreraṇāyāpekṣeta tadapy anyad ity anavasthā syāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 1.1 bhāve tyakte niruddhā cinnaiva bhāvāntaraṃ vrajet /
Tantrasāra
TantraS, 5, 3.0 yadā tu upāyāntaram asau svasaṃskārārthaṃ vikalpo 'pekṣate tadā buddhiprāṇadehaghaṭādikān parimitarūpān upāyatvena gṛhṇan aṇutvaṃ prāpta āṇavaṃ jñānam āvirbhāvayati tatra buddhiḥ dhyānātmikā prāṇaḥ sthūlaḥ sūkṣmaś ca ādya uccāraṇātmā uccāraṇaṃ ca nāma pañca prāṇādyā vṛttayaḥ sūkṣmas tu varṇaśabdavācyo vakṣyate dehaḥ saṃniveśaviśeṣātmā karaṇaśabdavācyaḥ ghaṭādayo bāhyāḥ kumbhasthaṇḍilaliṅgapūjādyupāyatayā kīrtayiṣyamāṇāḥ //
TantraS, 5, 33.0 antaḥsphuradvimarśānantarasamudbhūtaṃ sitapītādyāntaraṃ varṇam udbhāvyamānaṃ saṃvidam anubhāvayati iti kecit //
Tantrāloka
TĀ, 3, 180.2 yonirūpeṇa tasyāpi yoge kṣobhāntaraṃ vrajet //
TĀ, 8, 260.1 kṣobhāntaraṃ tataḥ kāryaṃ bījocchūnāṅkurādivat /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 19.0 hetvantaram āha dravyaṃ tadanekarasotpannam iti anekarasebhyo muṣkakāpāmārgādibhya utpannam anekarasotpannaṃ yataś cānekarasotpannam ata evānekarasaṃ kāraṇaguṇānuvidhāyitvāt kāryaguṇasyeti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 22.0 hetvantaram āha anekendriyārthasamanvitam iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 24.0 hetvantaramāha karaṇābhinirvṛttamiti karaṇena bhasmaparisrāvaṇādinābhinirvṛttaṃ kṛtam ityarthaḥ na raso 'nena prakāreṇa kriyata iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 29.0 kiṃvā pṛthaktvaṃ guṇāntaramicchan lokavyavahārārtham asaṃyogavailakṣaṇyānekatārūpameva yathodāhṛtaṃ pṛthaktvaṃ darśayati //
ĀVDīp zu Ca, Sū., 26, 40.2, 9.0 etena yaducyate toyavat pṛthivyādayo'pi kimiti pṛthagrasāntaraṃ na kurvanti tathā toyavātādisaṃyogādibhyaḥ kimiti rasāntarāṇi notpadyanta iti tadapi bhūtasvabhāvāparyanuyogād eva pratyuktam //
ĀVDīp zu Ca, Sū., 26, 41, 1.0 bhūtaviśeṣakṛtaṃ rasānāṃ dharmāntaram āha tatretyādi //
ĀVDīp zu Ca, Sū., 26, 41, 5.0 hetvantaram āha ūrdhvajvalanatvāc cāgneriti agner apyūrdhvagatitvād ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 16, 9.0 pippalīdharmakathanaprastāvād guṇāntaram āha yogavāhinyas tv ityādi //
ĀVDīp zu Ca, Śār., 1, 52.2, 1.0 ātmasadbhāve hetvantaramāha ahaṅkāra ityādi //
ĀVDīp zu Ca, Śār., 1, 58.2, 8.0 kiṃvā śīghragatvād asthiratvād abhāvo nāvasthāntaramātmanāśaṃ pratigacchatīti granthārthaḥ //
ĀVDīp zu Ca, Indr., 1, 7.6, 18.0 evaṃ bhūyaśca ityādinā dhīrāḥ ityantena nimittānurūpavikṛtiviśeṣasya kāryaviśeṣaṃ maraṇalakṣaṇam abhidhāya punaḥ sāmānyenānimittāyā dharmāntaramāha yām adhikṛtyetyādi //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 6.1, 5.0 madhyamaṃ prāṇam āśritya prāṇāpānapathāntaram //
ŚSūtraV zu ŚSūtra, 3, 40.1, 2.0 yoner yonyantaraṃ neyaḥ saṃvāhyaḥ paśur ucyate //
Śukasaptati
Śusa, 1, 3.4 sa ca adhītavidyaḥ pitṛpracchannavṛttyā deśāntaraṃ gatvā bhāgīrathītīre tapaḥ kṛtavān /
Śusa, 1, 7.2 evamuktaḥ sa madanaḥ pitarau namaskṛtya tadanujñāto bhāryāṃ cāpṛcchya pravahaṇam adhirūḍhavān gato deśāntaram /
Śusa, 14, 2.6 anyadā tu vaṇigdravyasāramādāya tāmāpṛcchya deśāntaraṃ jagāma /
Śusa, 16, 1.1 anyadā sā calitā śukaṃ prāha śukāhaṃ narāntaraṃ gamiṣyāmi /
Śusa, 17, 3.6 anyadā sa pitarau muktvā deśāntaraṃ gataḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 31.0 atha prayogāntaramāha uktamākṣikavadityādi //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 7.1, 5.0 idam eva rasaviśeṣāntaraṃ saṃnipatyopakārakanyāyena paramāpūrvasādhane prayojakībhūtaṃ kāraṇaṃ nirbandhavarṇānāṃ śravaṇamātreṇa taddvārā manasijodbodhe anirvacanīyasādhanatvena paramakāraṇatvam ayam eva tasyāḥ naisargikasvabhāva iti //
KādSvīSComm zu KādSvīS, 11.1, 3.0 uttarasmin ghasre upakārakāntaram anudarśayati //
KādSvīSComm zu KādSvīS, 30.1, 3.0 niyamavidhāv api kiṃcid viśeṣāntaram anubadhnāti //
KādSvīSComm zu KādSvīS, 31.1, 3.0 yoṣāyāḥ atra yoṣāsaṃgraheṇa upaśyāmādīnām eva saṃgrahaḥ na vibhraṃśitadvitīyāvasthānām āsyapadmena prāśanaṃ tu atyutkṛṣṭaphalaviśeṣāntaraṃ niścitya atyāvaśyakatvena prāśanam anudarśayati //
KādSvīSComm zu KādSvīS, 32.1, 4.0 anyad apy utkṛṣṭataraṃ phalaviśeṣāntaraṃ svīkāramātreṇa saṃpradarśayati //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 38.2 gulphāntaraṃ ca nikṣipya siddhāsanam idaṃ bhavet //
Janmamaraṇavicāra
JanMVic, 1, 122.0 tataś ca tasmin śarīrayantre vighaṭite sā saṃvit prāṇanātmatām avalambya ātivāhikena dehena dehāntaraṃ nīyate tataś ca ātivāhikaṃ śarīrakaṃ bhūtabhaviṣyaddehāntarāle yugyasthānīyaṃ sambhavati yadārūḍho 'sau pudgalaḥ śarīrāntarāsaṅgam anubhavati uktaṃ ca kośabhāṣye mṛtyūpapattibhavayor antarā bhavatīha yaḥ //
Mugdhāvabodhinī
MuA zu RHT, 3, 18.2, 1.0 anyamatābhiprāye prakārāntaram āhāthavetyādi //
MuA zu RHT, 3, 29.1, 1.0 prakārāntaraṃ darśayannāha agrāhya ityādi //
MuA zu RHT, 4, 23.2, 1.0 prakārāntaramāha itītyādi //
MuA zu RHT, 5, 14.2, 1.0 atha yogāntaraṃ āha athavetyādi //
MuA zu RHT, 5, 15.2, 1.0 prayogāntaramāha rasakamityādi //
MuA zu RHT, 5, 16.2, 1.0 vidhyantaramāha vyūḍha ityādi //
MuA zu RHT, 5, 17.2, 1.0 vidhyantaramāha athavetyādi //
MuA zu RHT, 5, 18.2, 1.0 pūrvārthe vidhyantaramāha athavetyādi //
MuA zu RHT, 5, 21.2, 1.0 atha vidhyantaramāha rasetyādi //
MuA zu RHT, 5, 43.2, 1.0 vidhyantaramāha athavetyādi //
MuA zu RHT, 5, 46.2, 2.0 bījavareṇaiva pūrvakanakabījenaiva sāritaṃ militaṃ sat piṣṭīstambhaṃ khoṭastambhaṃ kṛtvā tadanu tatpaścāt athaveti prakārāntaraṃ darśayati tu punaḥ baddharasena khoṭabaddharasena sahitaṃ surañjitaṃ śobhanavidhānena varṇavṛddhīkṛtaṃ bījaṃ svarṇabījaṃ saṃyutaṃ kuryāt yoga eva kārya iti dvividhānam uktam //
MuA zu RHT, 5, 58.2, 4.0 vidhyantaramāha tailenetyādinā //
MuA zu RHT, 5, 58.2, 6.0 athaveti vidhānāntaraṃ darśayati //
MuA zu RHT, 7, 3.2, 1.0 biḍāntaramāha sarvetyādi //
MuA zu RHT, 8, 13.2, 1.0 vidhyantaramāha raktetyādi //
MuA zu RHT, 10, 13.2, 1.0 vidhyantaramāha kadalītyādi //
MuA zu RHT, 10, 17.2, 1.0 vidhyantaramāha cūrṇitetyādi //
MuA zu RHT, 11, 4.2, 1.0 vidhyantaramāha mṛduletyādi //
MuA zu RHT, 11, 5.2, 1.0 vidhyantaramāha mṛtaṃ nāgam ityādi //
MuA zu RHT, 11, 9.2, 1.0 viśeṣavidhyantaramāha bījamityādi //
MuA zu RHT, 12, 3.2, 1.0 vidhyantaramāha guḍetyādi //
MuA zu RHT, 12, 5.2, 1.0 vidhyantaramāha rasetyādi //
MuA zu RHT, 12, 6.2, 1.0 atha viśeṣavidhyantaramāha śastamityādi //
MuA zu RHT, 12, 7.2, 1.0 vidhyantaramāha madhvityādi //
MuA zu RHT, 12, 10.1, 1.0 vidhyantaramāha rasetyādi //
MuA zu RHT, 14, 14.2, 1.0 vidhyantaramāha balītyādi //
MuA zu RHT, 14, 17.2, 1.0 vidhyantaramāha vaṅgarasagandhatālamiti //
MuA zu RHT, 15, 3.2, 1.0 vidhyantaramāha ajetyādi //
MuA zu RHT, 16, 10.1, 1.0 vidhyantaramāha bījenetyādi //
MuA zu RHT, 18, 48.2, 1.0 piṣṭividhyantaramāha abhrakam ityādi //
MuA zu RHT, 18, 63.2, 8.0 vidhyantaraṃ darśayati dīpam ityādi //
MuA zu RHT, 18, 67.2, 1.0 vidhyantaramāha athavetyādi //
MuA zu RHT, 19, 4.2, 4.0 vidhyantaram āha vidhinetyādi //
MuA zu RHT, 19, 4.2, 7.0 vidhyantaramāha tad ityādi //
MuA zu RHT, 19, 7.2, 1.0 vidhyantaramāha punarapītyādi //
MuA zu RHT, 19, 11.2, 1.0 vidhyantaramāha suratarvityādi //
MuA zu RHT, 19, 12.2, 1.0 yogāntaramāha suradārvityādi //
MuA zu RHT, 19, 13.2, 1.0 yogāntaramāha suratarutailam ityādi //
MuA zu RHT, 19, 14.2, 1.0 yogāntaramāha ghṛtasahita ityādi //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 39.2, 1.0 lavaṇayantrasya prakārāntaramāha antariti //
RRSBoṬ zu RRS, 10, 21.2, 1.0 pūrvoktavajradrāvaṇopayogimūṣāyāḥ prakārāntaramāha gāreti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 5.2, 1.0 atha patrapuṣpādīnāmatimṛdudravyāṇāṃ svalpasvedārthaṃ yantrāntaramāha sāmbusthālīti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 51, 47.1 bṛhadrathāntaraṃ caiva yo japed bhaktitatparaḥ /
SkPur (Rkh), Revākhaṇḍa, 225, 6.3 tanuṃ tyaktuṃ manaścakre prāpya tīrthāntaraṃ kvacit //
Yogaratnākara
YRā, Dh., 372.1 ullīpāṣāṇamallaṃ ca kecinnāmāntaraṃ viduḥ /