Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 95.2 vigrahe tumule tasminn ahan kṣatraṃ parasparam //
MBh, 1, 1, 105.7 yadāśrauṣaṃ māgadhānāṃ variṣṭhaṃ jarāsaṃdhaṃ kṣatramadhye jvalantam /
MBh, 1, 2, 3.2 asakṛt pārthivaṃ kṣatraṃ jaghānāmarṣacoditaḥ //
MBh, 1, 2, 4.1 sa sarvaṃ kṣatram utsādya svavīryeṇānaladyutiḥ /
MBh, 1, 2, 6.7 yacca roṣābhibhūtena kṣatram utsāditaṃ mayā /
MBh, 1, 2, 37.1 kṣatradharmeṇa nirjitya tato vaivāhikaṃ smṛtam /
MBh, 1, 56, 32.8 svadharmanityān vaiśyāṃśca śrāvayet kṣatrasaṃśritān /
MBh, 1, 58, 7.3 kumārāṃśca kumārīśca punaḥ kṣatrābhivṛddhaye //
MBh, 1, 58, 8.1 evaṃ tad brāhmaṇaiḥ kṣatraṃ kṣatriyāsu tapasvibhiḥ /
MBh, 1, 58, 8.6 kṣatraṃ tadā mahīpāla svadharmaṃ paripāṭhanāt /
MBh, 1, 58, 11.2 adhyatiṣṭhat punaḥ kṣatraṃ saśailavanakānanām //
MBh, 1, 58, 12.1 praśāsati punaḥ kṣatre dharmeṇemāṃ vasuṃdharām /
MBh, 1, 58, 14.1 tathā dharmapare kṣatre sahasrākṣaḥ śatakratuḥ /
MBh, 1, 65, 29.2 kṣatre jātaśca yaḥ pūrvam abhavad brāhmaṇo balāt //
MBh, 1, 67, 10.2 ṣaḍ ānupūrvyā kṣatrasya viddhi dharmyān anindite //
MBh, 1, 67, 13.1 gāndharvarākṣasau kṣatre dharmyau tau mā viśaṅkithāḥ /
MBh, 1, 68, 74.1 sa cāpi niranukrośaḥ kṣatrayoniḥ pitā tava /
MBh, 1, 70, 11.5 brahmakṣatrādayastasmān manor jātāstu mānavāḥ //
MBh, 1, 70, 12.1 tatrābhavat tadā rājan brahma kṣatreṇa saṃgatam /
MBh, 1, 70, 14.1 pṛṣadhranavamān āhuḥ kṣatradharmaparāyaṇān /
MBh, 1, 70, 25.2 nahuṣaḥ pālayāmāsa brahmakṣatram atho viśaḥ //
MBh, 1, 73, 23.8 ityevam ukto nṛpatir āha kṣatrakulodbhavaḥ /
MBh, 1, 76, 18.2 saṃsṛṣṭaṃ brahmaṇā kṣatraṃ kṣatraṃ ca brahmasaṃhitam /
MBh, 1, 76, 18.2 saṃsṛṣṭaṃ brahmaṇā kṣatraṃ kṣatraṃ ca brahmasaṃhitam /
MBh, 1, 89, 39.1 athābhyaṣiñcat sāmrājye sarvakṣatrasya pauravam /
MBh, 1, 92, 24.5 amātyasaṃpadopetaḥ kṣatradharmaviśeṣavit /
MBh, 1, 92, 24.19 brāhmaṇābhimukhaṃ kṣatraṃ kṣatriyābhimukhā viśaḥ /
MBh, 1, 92, 24.20 brahmakṣatrānulomāśca śūdrāḥ paryacaran viśaḥ /
MBh, 1, 94, 9.1 brahma paryacarat kṣatraṃ viśaḥ kṣatram anuvratāḥ /
MBh, 1, 94, 9.1 brahma paryacarat kṣatraṃ viśaḥ kṣatram anuvratāḥ /
MBh, 1, 94, 9.2 brahmakṣatrānuraktāśca śūdrāḥ paryacaran viśaḥ //
MBh, 1, 96, 29.1 kṣatradharmaṃ samāsthāya vyapetabhayasaṃbhramaḥ /
MBh, 1, 96, 53.39 kṣatradharmam avekṣasva tvaṃ bhartā mama dharmataḥ /
MBh, 1, 98, 2.2 nirdagdhaṃ kṣatram asakṛd rathena jayatā mahīm //
MBh, 1, 98, 5.4 tataḥ punaḥ samuditaṃ kṣatraṃ samabhavat tadā /
MBh, 1, 114, 8.2 prāhuḥ kṣatraṃ balajyeṣṭhaṃ balajyeṣṭhaṃ sutaṃ vṛṇu /
MBh, 1, 116, 22.68 punar nistāritaṃ kṣatraṃ pāṇḍuputrair mahātmabhiḥ /
MBh, 1, 117, 11.1 strīsaṃghāḥ kṣatrasaṃghāśca yānasaṃghān samāsthitāḥ /
MBh, 1, 122, 38.17 tatra kṣatrasya loke 'smin rājaputrā mahābalāḥ /
MBh, 1, 123, 39.10 pārthivasya tu kṣatrasya rājaputrā mahābalāḥ /
MBh, 1, 126, 34.4 adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam /
MBh, 1, 127, 14.3 jātān āhuḥ kṣatriyāsu brāhmaṇaiḥ kṣatrasaṃkṣaye /
MBh, 1, 127, 15.4 evaṃ kṣatraguṇair yuktaṃ śaraṃ samitiśobhanam //
MBh, 1, 155, 26.1 kṣatrocchedāya vihito jāmadagnya ivāsthitaḥ /
MBh, 1, 155, 27.2 sametya sa dahatyājau kṣatraṃ brahmapuraḥsaraḥ /
MBh, 1, 155, 27.3 brahmakṣatre ca vihite brahmatejo viśiṣyate //
MBh, 1, 155, 28.1 so 'haṃ kṣatrabalāddhīno brahmatejaḥ prapedivān /
MBh, 1, 155, 44.2 sarvayoṣidvarā kṛṣṇā kṣayaṃ kṣatraṃ ninīṣati //
MBh, 1, 158, 49.1 vajrapāṇir brāhmaṇaḥ syāt kṣatraṃ vajrarathaṃ smṛtam /
MBh, 1, 158, 50.1 vajraṃ kṣatrasya vājino'vadhyā vājinaḥ smṛtāḥ /
MBh, 1, 169, 24.1 bhagavatyāḥ prasādena gacchet kṣatraṃ sacakṣuṣam /
MBh, 1, 181, 21.3 na jayed brāhmaṇaṃ saṃkhye yuddhāt kṣatrakulodbhavaḥ /
MBh, 1, 192, 7.12 utsādanīyāḥ kaunteyāḥ sarve kṣatrasya me matāḥ /
MBh, 1, 197, 23.4 jīvitaṃ ca paraṃ śreyaḥ kṣatrasya ca vivardhanam //
MBh, 1, 207, 14.8 kīrtane copamābhūtaṃ kṣatradharmaviduttamam /
MBh, 2, 12, 13.1 tasya yajñasya samayaḥ svādhīnaḥ kṣatrasaṃpadā /
MBh, 2, 13, 2.1 jāmadagnyena rāmeṇa kṣatraṃ yad avaśeṣitam /
MBh, 2, 13, 2.2 tasmād avarajaṃ loke yad idaṃ kṣatrasaṃjñitam //
MBh, 2, 13, 7.1 teṣāṃ tathaiva tāṃ lakṣmīṃ sarvakṣatram upāsate /
MBh, 2, 13, 60.2 kṣatre samrājam ātmānaṃ kartum arhasi bhārata /
MBh, 2, 20, 5.1 trailokye kṣatradharmāddhi śreyāṃsaṃ sādhucāriṇām /
MBh, 2, 21, 5.2 samanahyajjarāsaṃdhaḥ kṣatradharmam anuvrataḥ //
MBh, 2, 33, 11.2 nāradastaṃ tadā paśyan sarvakṣatrasamāgamam //
MBh, 2, 33, 14.1 sākṣāt sa vibudhārighnaḥ kṣatre nārāyaṇo vibhuḥ /
MBh, 2, 33, 19.2 ādāsyati punaḥ kṣatram evaṃ balasamanvitam //
MBh, 2, 36, 12.1 pūjayitvā tu pūjārhaṃ brahmakṣatraṃ viśeṣataḥ /
MBh, 2, 42, 35.2 samastaṃ pārthivaṃ kṣatram abhigamyedam abravīt //
MBh, 2, 42, 48.1 samastaṃ pārthivaṃ kṣatraṃ tvatprasādād vaśānugam /
MBh, 2, 60, 33.1 dhig astu naṣṭaḥ khalu bhāratānāṃ dharmastathā kṣatravidāṃ ca vṛttam /
MBh, 2, 63, 35.1 ekam āhur vaiśyavaraṃ dvau tu kṣatrastriyā varau /
MBh, 2, 68, 41.2 yadi sthāsyasi saṃgrāme kṣatradharmeṇa saubala //
MBh, 3, 27, 4.2 saṃsṛṣṭaṃ brahmaṇā kṣatraṃ bhūya eva vyarocata //
MBh, 3, 27, 10.1 brahma kṣatreṇa saṃsṛṣṭaṃ kṣatraṃ ca brahmaṇā saha /
MBh, 3, 27, 10.1 brahma kṣatreṇa saṃsṛṣṭaṃ kṣatraṃ ca brahmaṇā saha /
MBh, 3, 27, 15.2 brāhmaṇair viprahīṇasya kṣatrasya kṣīyate balam //
MBh, 3, 36, 19.1 ghṛṇī brāhmaṇarūpo'si kathaṃ kṣatre ajāyathāḥ /
MBh, 3, 38, 32.3 nibaddhāsitalatrāṇaḥ kṣatradharmam anuvrataḥ //
MBh, 3, 41, 6.2 divi vā vidyate kṣatraṃ tvatpradhānam ariṃdama //
MBh, 3, 42, 19.1 kṣatraṃ cāgnisamasparśaṃ bhāradvājena rakṣitam /
MBh, 3, 42, 26.1 pārtha kṣatriyamukhyas tvaṃ kṣatradharme vyavasthitaḥ /
MBh, 3, 49, 14.1 sa kṣatradharmavid rājan mā dharmyān nīnaśaḥ pathaḥ /
MBh, 3, 81, 22.3 kṣatram utsādya vīryeṇa hradāḥ pañca niveśitāḥ //
MBh, 3, 81, 27.1 yacca roṣābhibhūtena kṣatram utsāditaṃ mayā /
MBh, 3, 81, 29.2 yacca roṣābhibhūtena kṣatram utsāditaṃ tvayā //
MBh, 3, 85, 12.3 tataḥ kṣatrād apākrāmad brāhmaṇo 'smīti cābravīt //
MBh, 3, 115, 25.2 brāhmaṇaḥ kṣatravṛttir vai tava putro bhaviṣyati //
MBh, 3, 117, 6.2 pratijajñe vadhaṃ cāpi sarvakṣatrasya bhārata //
MBh, 3, 149, 37.1 kṣatradharmo 'tra kaunteya tava dharmābhirakṣaṇam /
MBh, 3, 149, 52.1 kṣatraṃ yāti tathā svargaṃ bhuvi nigrahapālanaiḥ /
MBh, 3, 154, 25.1 kṣatradharmasya samprāptaḥ kālaḥ satyaparākrama /
MBh, 3, 155, 9.2 kṣatradharmeṇa dharmajña tīrtvā gāṃ pālayiṣyasi //
MBh, 3, 183, 22.2 brahma kṣatreṇa sahitaṃ kṣatraṃ ca brahmaṇā saha /
MBh, 3, 183, 22.2 brahma kṣatreṇa sahitaṃ kṣatraṃ ca brahmaṇā saha /
MBh, 3, 183, 25.2 adharmād ṛṣayo bhītā balaṃ kṣatre samādadhan //
MBh, 3, 186, 26.2 kṣatradharmeṇa vāpyatra vartayanti gate yuge //
MBh, 3, 187, 13.1 brahma vaktraṃ bhujau kṣatram ūrū me saṃśritā viśaḥ /
MBh, 3, 190, 60.3 mā tvā vadhīd varuṇo ghorapāśair brahmakṣatrasyāntare vartamānaḥ //
MBh, 3, 196, 12.1 kṣatradharmasamācāraṃ tathyaṃ cākhyāhi me dvija /
MBh, 3, 240, 17.1 daityarakṣogaṇāś cāpi sambhūtāḥ kṣatrayoniṣu /
MBh, 3, 252, 25.3 dharmaṃ kṣatrasya paurāṇam avekṣasva jayadratha //
MBh, 3, 254, 18.3 sadā manasvī kṣatradharme niviṣṭaḥ kuntyāḥ prāṇair iṣṭatamo nṛvīraḥ //
MBh, 4, 38, 10.1 naivaṃvidhaṃ mayā yuktam ālabdhuṃ kṣatrayoninā /
MBh, 4, 45, 22.1 ayaṃ te mātulaḥ prājñaḥ kṣatradharmasya kovidaḥ /
MBh, 4, 46, 1.3 karṇastu kṣatradharmeṇa yathāvad yoddhum icchati //
MBh, 4, 64, 15.2 sarvakṣatrasya cācāryaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 5, 3, 8.1 samāhūya tu rājānaṃ kṣatradharmarataṃ sadā /
MBh, 5, 6, 6.2 anakṣajñaṃ matākṣaḥ san kṣatravṛtte sthitaṃ śucim //
MBh, 5, 15, 32.1 adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam /
MBh, 5, 32, 17.1 hīnaprajño dauṣkuleyo nṛśaṃso dīrghavairī kṣatravidyāsvadhīraḥ /
MBh, 5, 38, 13.1 adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam /
MBh, 5, 48, 29.3 kṣatradharme sthito hyasmi svadharmād anapeyivān //
MBh, 5, 50, 51.1 ādadānasya śastraṃ hi kṣatradharmaṃ parīpsataḥ /
MBh, 5, 53, 1.3 yuddhe vināśaḥ kṣatrasya gāṇḍīvena pradṛśyate //
MBh, 5, 56, 52.1 jānāmi tvāṃ mahābāho kṣatradharme vyavasthitam /
MBh, 5, 57, 1.2 kṣatratejā brahmacārī kaumārād api pāṇḍavaḥ /
MBh, 5, 70, 46.1 pāpaḥ kṣatriyadharmo 'yaṃ vayaṃ ca kṣatrabāndhavāḥ /
MBh, 5, 70, 83.1 sametaṃ pārthivaṃ kṣatraṃ suyodhanavaśānugam /
MBh, 5, 80, 15.2 kriyamāṇaṃ bhavet kṛṣṇa kṣatrasya ca sukhāvaham //
MBh, 5, 81, 67.2 sametaṃ pārthivaṃ kṣatraṃ didṛkṣantaśca sarvataḥ //
MBh, 5, 88, 77.1 mādrīputrau ca vaktavyau kṣatradharmaratau sadā /
MBh, 5, 88, 78.1 vikramādhigatā hyarthāḥ kṣatradharmeṇa jīvataḥ /
MBh, 5, 88, 86.1 strīdharmiṇī varārohā kṣatradharmaratā sadā /
MBh, 5, 93, 58.2 kṣatradharmād ameyātmā nākampata yudhiṣṭhiraḥ //
MBh, 5, 120, 7.1 prāptavān asmi yal loke kṣatradharmodbhavaṃ yaśaḥ /
MBh, 5, 125, 13.1 na ca taṃ kṛṣṇa paśyāmi kṣatradharmam anuṣṭhitam /
MBh, 5, 125, 18.1 kaśca jātu kule jātaḥ kṣatradharmeṇa vartayan /
MBh, 5, 126, 31.1 kālapakvam idaṃ manye sarvakṣatraṃ janārdana /
MBh, 5, 130, 10.2 bāhuvīryārjitāṃ samyak kṣatradharmam anuvrataḥ //
MBh, 5, 131, 3.1 kṣatradharmaratā dhanyā vidurā dīrghadarśinī /
MBh, 5, 132, 36.1 ahaṃ hi kṣatrahṛdayaṃ veda yat pariśāśvatam /
MBh, 5, 132, 37.1 yo vai kaścid ihājātaḥ kṣatriyaḥ kṣatradharmavit /
MBh, 5, 133, 2.1 aho kṣatrasamācāro yatra mām aparaṃ yathā /
MBh, 5, 135, 13.1 mādrīputrau ca vaktavyau kṣatradharmaratāvubhau /
MBh, 5, 135, 14.1 vikramādhigatā hyarthāḥ kṣatradharmeṇa jīvataḥ /
MBh, 5, 135, 18.1 strīdharmiṇī varārohā kṣatradharmaratā sadā /
MBh, 5, 136, 20.2 utpātā vividhā vīra dṛśyante kṣatranāśanāḥ //
MBh, 5, 137, 5.2 kṣatradharmam anuṣṭhāya dhig astu kṣatrajīvikām //
MBh, 5, 137, 5.2 kṣatradharmam anuṣṭhāya dhig astu kṣatrajīvikām //
MBh, 5, 139, 28.1 mahān ayaṃ kṛṣṇa kṛtaḥ kṣatrasya samudānayaḥ /
MBh, 5, 139, 53.1 śastreṇa nidhanaṃ gacchet samṛddhaṃ kṣatramaṇḍalam /
MBh, 5, 139, 54.2 yathā kārtsnyena vārṣṇeya kṣatraṃ svargam avāpnuyāt //
MBh, 5, 141, 42.1 ahaṃ cānye ca rājāno yacca tat kṣatramaṇḍalam /
MBh, 5, 144, 6.1 ahaṃ ca kṣatriyo jāto na prāptaḥ kṣatrasatkriyām /
MBh, 5, 144, 10.2 pāṇḍavān yadi gacchāmi kiṃ māṃ kṣatraṃ vadiṣyati //
MBh, 5, 147, 7.2 avamene sa tu kṣatraṃ darpapūrṇaḥ sumandadhīḥ //
MBh, 5, 154, 26.1 sametaṃ pārthivaṃ kṣatraṃ kālapakvam asaṃśayam /
MBh, 5, 156, 7.2 kṣatradharmaḥ kila raṇe tanutyāgo 'bhipūjitaḥ //
MBh, 5, 163, 16.2 kṣatradharmaratau vīrau mahat karma kariṣyataḥ //
MBh, 5, 165, 14.2 mahārathatvaṃ saṃkhyātuṃ śakyaṃ kṣatrasya kaurava //
MBh, 5, 165, 15.1 balajyeṣṭhaṃ smṛtaṃ kṣatraṃ mantrajyeṣṭhā dvijātayaḥ /
MBh, 5, 166, 6.1 sametaṃ pārthivaṃ kṣatraṃ kāśirājñaḥ svayaṃvare /
MBh, 5, 167, 9.1 vayovṛddhāvapi tu tau kṣatradharmaparāyaṇau /
MBh, 5, 168, 10.1 kṣatradharmarato mahyaṃ mataḥ parapuraṃjayaḥ /
MBh, 5, 175, 17.1 sametaṃ pārthivaṃ kṣatraṃ kāśipuryāṃ tato 'bhavat /
MBh, 5, 177, 15.1 yaśca kṣatraṃ raṇe kṛtsnaṃ vijeṣyati samāgatam /
MBh, 5, 178, 11.2 kṣatradharmam ahaṃ jahyām iti me vratam āhitam //
MBh, 5, 180, 25.1 prahare kṣatradharmasya yaṃ tvaṃ rāma samāsthitaḥ /
MBh, 5, 180, 36.2 dhig dhig ityabruvaṃ yuddhaṃ kṣatraṃ ca bharatarṣabha //
MBh, 5, 180, 37.2 aho bata kṛtaṃ pāpaṃ mayedaṃ kṣatrakarmaṇā //
MBh, 5, 186, 24.2 netyavocam ahaṃ tāṃśca kṣatradharmavyapekṣayā //
MBh, 6, 3, 45.1 kṣatriyāḥ kṣatradharmeṇa vadhyante yadi saṃyuge /
MBh, 6, 15, 60.1 dāruṇaḥ kṣatradharmo 'yam ṛṣibhiḥ saṃpradarśitaḥ /
MBh, 6, 15, 61.2 kṣatradharme sthitāḥ pārthā nāparādhyanti putrakāḥ //
MBh, 6, BhaGī 18, 43.2 dānamīśvarabhāvaśca kṣatrakarma svabhāvajam //
MBh, 6, 46, 17.2 kevalaṃ bāhuvīryeṇa kṣatradharmam anusmaran //
MBh, 6, 48, 37.3 dhik kṣatradharmam ityuktvā yayau pārtharathaṃ prati //
MBh, 6, 73, 27.1 yadi yāmi vinā bhīmaṃ kiṃ māṃ kṣatraṃ vadiṣyati /
MBh, 6, 88, 12.1 kṣatradharmaṃ puraskṛtya ātmanaścābhimānitām /
MBh, 6, 92, 9.2 nindāmi bhṛśam ātmānaṃ dhig astu kṣatrajīvikām //
MBh, 6, 98, 4.3 kṣatradharmaṃ puraskṛtya pārtho vā gurum āhave //
MBh, 6, 102, 34.2 kṣatradharmam anusmṛtya yudhyasva bharatarṣabha //
MBh, 6, 103, 49.2 pituḥ pitaram iṣṭaṃ vai dhig astu kṣatrajīvikām //
MBh, 6, 103, 90.3 kṣatradharme sthitaḥ pārtha kathaṃ nainaṃ haniṣyasi //
MBh, 6, 108, 40.2 kṣatradharmaṃ puraskṛtya tatastvā viniyujmahe //
MBh, 6, 114, 110.2 kṣatraṃ cānye 'bhyanindanta bhīṣmaṃ caike 'bhyapūjayan //
MBh, 6, 115, 40.2 kṣatradharmasya vettā ca buddhisattvaguṇānvitaḥ //
MBh, 6, 115, 53.2 kṣatradharmapraśastāṃ hi prāpto 'smi paramāṃ gatim //
MBh, 6, 116, 31.1 vidustvāṃ nidhanaṃ pārtha sarvakṣatrasya tadvidaḥ /
MBh, 6, 117, 31.2 kṣatradharmajitāṃl lokān samprāpsyasi na saṃśayaḥ //
MBh, 7, 1, 15.1 vismitāśca prahṛṣṭāśca kṣatradharmaṃ niśāmya te /
MBh, 7, 1, 34.1 bhīṣmeṇa hi mahābāhuḥ sarvakṣatrasya paśyataḥ /
MBh, 7, 9, 49.1 kṣatraṃjayaḥ kṣatradevaḥ kṣatradharmā ca māninaḥ /
MBh, 7, 9, 49.1 kṣatraṃjayaḥ kṣatradevaḥ kṣatradharmā ca māninaḥ /
MBh, 7, 27, 16.2 kṛte kṣatravināśāya dhanur āyacchad arjunaḥ //
MBh, 7, 32, 22.1 dāruṇaḥ kṣatradharmo 'yaṃ vihito dharmakartṛbhiḥ /
MBh, 7, 35, 5.2 sārathe ko nvayaṃ droṇaḥ samagraṃ kṣatram eva vā //
MBh, 7, 35, 6.2 yodhayeyaṃ raṇamukhe na me kṣatre 'dya vismayaḥ /
MBh, 7, 52, 32.2 kṣatradharmāśritāḥ śūrāḥ kṣatriyāḥ prāpnuvanti tān //
MBh, 7, 54, 21.1 kṣatradharmaṃ puraskṛtya gataḥ śūraḥ satāṃ gatim /
MBh, 7, 61, 39.2 aśmakāḥ kekayāścaiva kṣatradharmā ca saumakiḥ //
MBh, 7, 62, 22.2 kṣatradharmarataiḥ śūraistāvat kurvanti kauravāḥ //
MBh, 7, 66, 10.2 kṣatradharmaṃ samāsthāya navabhiḥ sāyakaiḥ punaḥ //
MBh, 7, 69, 23.2 evaṃ mayā pratijñātaṃ kṣatramadhye mahābhuja //
MBh, 7, 75, 20.1 sarvakṣatrasya miṣato rathenaikena daṃśitau /
MBh, 7, 75, 25.2 duryodhanāparādhena kṣatraṃ kṛtsnā ca medinī //
MBh, 7, 118, 12.2 kṣatradharmād apakrāntaḥ suvṛttaścaritavrataḥ //
MBh, 7, 119, 9.2 duhituḥ svayaṃvare rājan sarvakṣatrasamāgame //
MBh, 7, 131, 2.1 kṣatradharmaḥ purā dṛṣṭo yastu devair mahātmabhiḥ /
MBh, 7, 131, 3.2 kṣatradharmarataḥ prājñaḥ kathaṃ nu prahared raṇe //
MBh, 7, 135, 33.1 yo hi brāhmaṇyam utsṛjya kṣatradharmarato dvijaḥ /
MBh, 7, 160, 30.1 eṣa te mātulaḥ prājñaḥ kṣatradharmam anuvrataḥ /
MBh, 7, 160, 35.2 kṣatradharmam avekṣasva ślāghyastava vadho jayāt //
MBh, 7, 161, 44.2 śaracāpendhano droṇaḥ kṣatraṃ dahati tejasā //
MBh, 7, 164, 30.3 evaṃvṛttaṃ sadā kṣatraṃ yaddhantīha gurūn api //
MBh, 7, 164, 51.1 kṣatradharmaṃ puraskṛtya sarva eva gatajvarāḥ /
MBh, 7, 165, 28.2 svakarmabhir asaṃtuṣṭā na sma kṣatraṃ kṣayaṃ vrajet //
MBh, 7, 165, 66.2 kṣatradharmaṃ samutsṛjya palāyanaparāyaṇāḥ //
MBh, 7, 168, 11.2 kṣatradharmaprasaktena sarvam etad anuṣṭhitam //
MBh, 7, 168, 24.1 apakrāntaḥ svadharmācca kṣatradharmam upāśritaḥ /
MBh, 7, 169, 4.2 nāmarṣaṃ tatra kurvanti dhik kṣatraṃ dhig amarṣitam //
MBh, 8, 4, 8.1 atha putro vikarṇas te kṣatravratam anusmaran /
MBh, 8, 4, 16.1 bhagadatto mahīpālaḥ kṣatradharmarataḥ sadā /
MBh, 8, 4, 64.1 taṃ kṛtaṃ virathaṃ vīraṃ kṣatradharme vyavasthitam /
MBh, 8, 5, 22.2 arautsīt pārthivaṃ kṣatram ṛte kauravayādavān //
MBh, 8, 11, 40.2 apovāha raṇād rājan sarvakṣatrasya paśyataḥ //
MBh, 8, 23, 32.1 brāhmaṇā brahmaṇā sṛṣṭā mukhāt kṣatram athorasaḥ /
MBh, 8, 23, 35.2 brahmakṣatraviśāṃ śūdrā vihitāḥ paricārakāḥ //
MBh, 8, 23, 36.1 brahmakṣatrasya vihitāḥ sūtā vai paricārakāḥ /
MBh, 8, 27, 97.2 nāhaṃ bhīṣayituṃ śakyaḥ kṣatravṛtte vyavasthitaḥ //
MBh, 8, 32, 18.2 śūdraviṭkṣatravīrāṇāṃ dharmyaṃ svargyaṃ yaśaskaram //
MBh, 8, 33, 37.1 kathaṃ nāma kule jātaḥ kṣatradharme vyavasthitaḥ /
MBh, 8, 33, 38.1 na bhavān kṣatradharmeṣu kuśalo 'sīti me matiḥ /
MBh, 8, 36, 32.2 avagāḍhā majjayantyaḥ kṣatrasyājanayan bhayam //
MBh, 8, 43, 17.2 brāhme bale sthito hy eṣa na kṣatre 'tibale vibho //
MBh, 8, 51, 17.1 udīrṇāś ca mahāsenā brahmakṣatrasya bhārata /
MBh, 8, 51, 46.1 tvāṃ hi prāpya raṇe kṣatram ekāhād iti bhārata /
MBh, 8, 62, 13.2 kṣatradharmaṃ puraskṛtya pratyudyāhi dhanaṃjayam //
MBh, 9, 3, 11.2 saṃbandhibāndhavāścaiva yodhyā vai kṣatrajīvinā //
MBh, 9, 4, 28.2 pitṝṇāṃ gatam ānṛṇyaṃ kṣatradharmasya cobhayoḥ //
MBh, 9, 6, 21.2 vārṣṇeyam abravīd vākyaṃ sarvakṣatrasya śṛṇvataḥ //
MBh, 9, 6, 35.2 kṣatradharmaṃ puraskṛtya jahi madrajaneśvaram //
MBh, 9, 13, 34.2 avākiraccharavrātaiḥ sarvakṣatrasya paśyataḥ //
MBh, 9, 15, 20.1 sādhvimau mātulaṃ yuddhe kṣatradharmapuraskṛtau /
MBh, 9, 15, 22.1 yotsye 'haṃ mātulenādya kṣatradharmeṇa pārthivāḥ /
MBh, 9, 18, 60.2 sukhaḥ sāṃgrāmiko mṛtyuḥ kṣatradharmeṇa yudhyatām /
MBh, 9, 23, 42.2 enaṃ prāpya durātmānaṃ kṣayaṃ kṣatraṃ gamiṣyati //
MBh, 9, 27, 46.2 kṣatradharme sthito bhūtvā yudhyasva puruṣo bhava //
MBh, 9, 30, 16.2 sarvaṃ kṣatraṃ ghātayitvā svakulaṃ ca viśāṃ pate //
MBh, 9, 30, 28.2 kṣatradharmam apāśritya tvadvidhena suyodhana //
MBh, 9, 30, 32.2 sa tvam uttiṣṭha yudhyasva kṣatradharmeṇa bhārata //
MBh, 9, 53, 21.2 kimavasthaṃ tu tat kṣatraṃ ye ca tatrābhavannṛpāḥ //
MBh, 9, 62, 39.2 kathaṃ kulakṣayo na syāt tathā kṣatrasya bhārata //
MBh, 9, 62, 43.2 tavāparādhānnṛpate sarvaṃ kṣatraṃ kṣayaṃ gatam //
MBh, 9, 63, 17.1 abhijñau kṣatradharmasya mama mātā pitā ca me /
MBh, 9, 64, 30.2 tena na cyāvitaś cāhaṃ kṣatradharmāt svanuṣṭhitāt //
MBh, 9, 64, 45.2 vartatā kṣatradharmeṇa hy evaṃ dharmavido viduḥ //
MBh, 10, 1, 48.2 kartavyaṃ tanmanuṣyeṇa kṣatradharmeṇa vartatā //
MBh, 10, 3, 21.2 mandabhāgyatayāsmyetaṃ kṣatradharmam anuṣṭhitaḥ //
MBh, 10, 3, 22.1 kṣatradharmaṃ viditvāhaṃ yadi brāhmaṇyasaṃśritam /
MBh, 10, 3, 24.1 so 'ham adya yathākāmaṃ kṣatradharmam upāsya tam /
MBh, 10, 8, 7.1 yattau bhavantau paryāptau sarvakṣatrasya nāśane /
MBh, 10, 8, 145.1 atha kasmāddhate kṣatre karmedaṃ kṛtavān asau /
MBh, 10, 11, 10.2 ātmajān kṣatradharmeṇa sampradāya yamāya vai //
MBh, 10, 11, 22.1 trātum arhasi māṃ bhīma kṣatradharmam anusmaran /
MBh, 10, 15, 21.2 kṣatradharmān mahābāhur nākampata dhanaṃjayaḥ //
MBh, 10, 16, 14.1 viditvā paramāstrāṇi kṣatradharmavrate sthitaḥ /
MBh, 10, 16, 26.2 uttiṣṭha śokam utsṛjya kṣatradharmam anusmara //
MBh, 10, 16, 29.2 kṣatradharmānurūpāṇi tāni saṃsmartum arhasi //
MBh, 11, 10, 17.2 niṣṭhāntaṃ paśya cāpi tvaṃ kṣatradharmaṃ ca kevalam //
MBh, 11, 14, 18.1 kṣatradharmāccyuto rājñi bhaveyaṃ śāsvatīḥ samāḥ /
MBh, 11, 26, 16.1 chidyamānāḥ śitaiḥ śastraiḥ kṣatradharmaparāyaṇāḥ /
MBh, 12, 1, 11.2 kṣatradharmarataś cāpi kaccinmodasi pāṇḍava //
MBh, 12, 2, 4.1 kṣatraṃ svargaṃ kathaṃ gacchecchastrapūtam iti prabho /
MBh, 12, 3, 26.2 brahmakṣatrāntare sūtaṃ jātaṃ māṃ viddhi bhārgava //
MBh, 12, 10, 7.2 hantavyāsta iti prājñāḥ kṣatradharmavido viduḥ //
MBh, 12, 22, 2.1 kṣatradharmeṇa dharmajña prāpya rājyam anuttamam /
MBh, 12, 22, 3.2 viśiṣṭaṃ bahubhir yajñaiḥ kṣatradharmam anusmara //
MBh, 12, 22, 5.1 kṣatradharmo mahāraudraḥ śastranitya iti smṛtaḥ /
MBh, 12, 22, 6.1 brāhmaṇasyāpi ced rājan kṣatradharmeṇa tiṣṭhataḥ /
MBh, 12, 22, 6.2 praśastaṃ jīvitaṃ loke kṣatraṃ hi brahmasaṃsthitam //
MBh, 12, 22, 10.1 jitvārīn kṣatradharmeṇa prāpya rājyam akaṇṭakam /
MBh, 12, 22, 14.2 gatāste kṣatradharmeṇa śastrapūtāḥ parāṃ gatim //
MBh, 12, 24, 30.2 daṇḍa eva hi rājendra kṣatradharmo na muṇḍanam //
MBh, 12, 34, 2.1 mā viṣādaṃ kṛthā rājan kṣatradharmam anusmara /
MBh, 12, 34, 36.1 avāptaḥ kṣatradharmaste rājyaṃ prāptam akalmaṣam /
MBh, 12, 39, 48.1 hatāste kṣatradharmeṇa jñātayastava pārthiva /
MBh, 12, 47, 43.1 brahma vaktraṃ bhujau kṣatraṃ kṛtsnam ūrūdaraṃ viśaḥ /
MBh, 12, 48, 11.1 kṣatrabījaṃ yadā dagdhaṃ rāmeṇa yadupuṃgava /
MBh, 12, 48, 11.2 kathaṃ bhūyaḥ samutpattiḥ kṣatrasyāmitavikrama //
MBh, 12, 48, 12.2 katham utsāditaṃ kṣatraṃ kathaṃ vṛddhiṃ punar gatam //
MBh, 12, 56, 24.1 adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam /
MBh, 12, 64, 21.1 śeṣāḥ sṛṣṭā hyantavanto hyanantāḥ suprasthānāḥ kṣatradharmāviśiṣṭāḥ /
MBh, 12, 64, 22.2 trātāḥ sarve pramathyārīn kṣatradharmeṇa viṣṇunā //
MBh, 12, 64, 25.2 yuge yuge hyādidharmāḥ pravṛttā lokajyeṣṭhaṃ kṣatradharmaṃ vadanti //
MBh, 12, 64, 29.1 sarvadharmaparaṃ kṣatraṃ lokajyeṣṭhaṃ sanātanam /
MBh, 12, 65, 7.2 yathā nītiṃ gamayatyarthalobhācchreyāṃstasmād āśramaḥ kṣatradharmaḥ //
MBh, 12, 65, 14.2 brahmakṣatraprasūtāśca vaiśyāḥ śūdrāśca mānavāḥ //
MBh, 12, 65, 30.2 sa pravṛttinivṛttyarthaṃ dharmāṇāṃ kṣatram icchati //
MBh, 12, 65, 31.2 sa me mānyaśca pūjyaśca tatra kṣatraṃ pratiṣṭhitam //
MBh, 12, 65, 33.2 kaḥ kṣatram avamanyeta cetanāvān bahuśrutaḥ //
MBh, 12, 73, 12.2 ānantaryāt tathā kṣatraṃ pṛthivī kurute patim //
MBh, 12, 73, 17.2 śuśrūṣur anahaṃvādī kṣatradharmavrate sthitaḥ //
MBh, 12, 74, 5.2 brahmakṣatraṃ hi sarveṣāṃ dharmāṇāṃ mūlam ucyate //
MBh, 12, 74, 7.2 yadā hi brahma prajahāti kṣatraṃ kṣatraṃ yadā vā prajahāti brahma /
MBh, 12, 74, 7.2 yadā hi brahma prajahāti kṣatraṃ kṣatraṃ yadā vā prajahāti brahma /
MBh, 12, 74, 8.2 vyṛddhaṃ rāṣṭraṃ bhavati kṣatriyasya brahma kṣatraṃ yatra virudhyate ha /
MBh, 12, 74, 11.2 kṣatraṃ hi brahmaṇo yonir yoniḥ kṣatrasya ca dvijāḥ //
MBh, 12, 74, 11.2 kṣatraṃ hi brahmaṇo yonir yoniḥ kṣatrasya ca dvijāḥ //
MBh, 12, 74, 32.2 brahma vardhayati kṣatraṃ kṣatrato brahma vardhate //
MBh, 12, 74, 32.2 brahma vardhayati kṣatraṃ kṣatrato brahma vardhate //
MBh, 12, 75, 13.1 brahmakṣatram idaṃ sṛṣṭam ekayoni svayaṃbhuvā /
MBh, 12, 75, 19.3 kṣatradharme sthitaṃ dṛṣṭvā mucukundam asaṃbhramam //
MBh, 12, 75, 20.2 bāhuvīryārjitāṃ samyak kṣatradharmam anuvrataḥ //
MBh, 12, 77, 4.2 ete kṣatrasamā rājan brāhmaṇānāṃ bhavantyuta //
MBh, 12, 79, 1.2 vyākhyātā kṣatradharmeṇa vṛttir āpatsu bhārata /
MBh, 12, 79, 2.2 aśaktaḥ kṣatradharmeṇa vaiśyadharmeṇa vartayet /
MBh, 12, 79, 12.3 vyutkrāmanti svadharmebhyaḥ kṣatrasya kṣīyate balam //
MBh, 12, 79, 19.2 atha cet sarvataḥ kṣatraṃ praduṣyed brāhmaṇān prati /
MBh, 12, 79, 21.1 kṣatrasyābhipravṛddhasya brāhmaṇeṣu viśeṣataḥ /
MBh, 12, 79, 21.2 brahmaiva saṃniyantṛ syāt kṣatraṃ hi brahmasaṃbhavam //
MBh, 12, 79, 22.1 adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam /
MBh, 12, 79, 23.2 kṣatraṃ ca brāhmaṇaṃ dveṣṭi tadā śāmyanti te trayaḥ //
MBh, 12, 79, 25.1 brahmavīrye mṛdūbhūte kṣatravīrye ca durbale /
MBh, 12, 79, 34.2 abhyutthite dasyubale kṣatrārthe varṇasaṃkare /
MBh, 12, 86, 26.1 yathoktavādinaṃ dūtaṃ kṣatradharmarato nṛpaḥ /
MBh, 12, 90, 8.2 dasyavastadvadhāyeha brahmā kṣatram athāsṛjat //
MBh, 12, 91, 1.2 yān aṅgirāḥ kṣatradharmān utathyo brahmavittamaḥ /
MBh, 12, 94, 5.2 jitānām ajitānāṃ ca kṣatradharmād apaiti saḥ //
MBh, 12, 94, 6.2 yo na mānayate dveṣāt kṣatradharmād apaiti saḥ //
MBh, 12, 94, 30.2 jitānām ajitānāṃ ca kṣatradharmād apaiti saḥ //
MBh, 12, 98, 1.2 kṣatradharmānna pāpīyān dharmo 'sti bharatarṣabha /
MBh, 12, 99, 9.1 kṣatradharme sthito bhūtvā yathāśāstraṃ yathāvidhi /
MBh, 12, 120, 3.2 rakṣaṇaṃ sarvabhūtānām iti kṣatre paraṃ matam /
MBh, 12, 128, 19.2 udyamo jīvanaṃ kṣatre bāhuvīryād iti śrutiḥ //
MBh, 12, 132, 14.1 brahmakṣatraṃ sampraviśed bahu kṛtvā suduṣkaram /
MBh, 12, 133, 3.1 niṣādyāṃ kṣatriyājjātaḥ kṣatradharmānupālakaḥ /
MBh, 12, 136, 42.1 kṣatravidyāṃ samāśritya hitam asyopadhāraye /
MBh, 12, 136, 194.1 ityeṣa kṣatradharmasya mayā mārgo 'nudarśitaḥ /
MBh, 12, 140, 25.1 ajo 'śvaḥ kṣatram ityetat sadṛśaṃ brahmaṇā kṛtam /
MBh, 12, 140, 30.2 ubhayasyāviśeṣajñastad vai kṣatraṃ napuṃsakam //
MBh, 12, 169, 31.2 antavadbhir uta prājñaḥ kṣatrayajñaiḥ piśācavat //
MBh, 12, 181, 11.2 tyaktasvadharmā raktāṅgāste dvijāḥ kṣatratāṃ gatāḥ //
MBh, 12, 182, 5.1 kṣatrajaṃ sevate karma vedādhyayanasaṃmataḥ /
MBh, 12, 192, 73.2 yoddhavyaṃ rakṣitavyaṃ ca kṣatradharmaḥ kila dvija /
MBh, 12, 224, 61.1 ārambhayajñāḥ kṣatrasya haviryajñā viśastathā /
MBh, 12, 230, 12.1 ārambhayajñāḥ kṣatrasya haviryajñā viśaḥ smṛtāḥ /
MBh, 12, 283, 2.2 kṣatradharmā vaiśyadharmā nāvṛttiḥ patati dvijaḥ /
MBh, 12, 285, 6.1 mukhajā brāhmaṇāstāta bāhujāḥ kṣatrabandhavaḥ /
MBh, 12, 285, 8.1 kṣatrajātir athāmbaṣṭhā ugrā vaidehakāstathā /
MBh, 12, 285, 20.3 viśeṣadharmo viprāṇāṃ rakṣā kṣatrasya śobhanā //
MBh, 12, 308, 158.1 yaśca rājā mahotsāhaḥ kṣatradharmarato bhavet /
MBh, 12, 326, 77.2 kṣatraṃ cotsādayiṣyāmi samṛddhabalavāhanam //
MBh, 12, 326, 91.2 udyuktau dahataḥ kṣatraṃ lokakāryārtham īśvarau //
MBh, 12, 329, 5.2 tato bhūtasarge pravṛtte prajākramavaśād brahmakṣatram upātiṣṭhat /
MBh, 12, 329, 5.4 yo 'gnistat kṣatraṃ kṣatrād brahma balavattaram /
MBh, 12, 329, 5.4 yo 'gnistat kṣatraṃ kṣatrād brahma balavattaram /
MBh, 12, 329, 50.2 kṣatram api śāśvatīm avyayāṃ pṛthivīṃ patnīm abhigamya bubhuje /
MBh, 12, 347, 6.1 sarvabhūtaparitrāṇaṃ kṣatradharma ihocyate /
MBh, 13, 4, 37.2 kṣatravīryaṃ ca sakalaṃ carau tasyā niveśitam //
MBh, 13, 4, 38.2 sā ca kṣatraṃ viśiṣṭaṃ vai tata etat kṛtaṃ mayā //
MBh, 13, 11, 18.1 svādhyāyanityeṣu dvijeṣu nityaṃ kṣatre ca dharmābhirate sadaiva /
MBh, 13, 24, 39.3 brahmakṣatre hi mantroktā vaiśyasya ca yudhiṣṭhira //
MBh, 13, 28, 4.2 brāhmaṇyaṃ tāta duṣprāpaṃ varṇaiḥ kṣatrādibhistribhiḥ /
MBh, 13, 30, 13.2 brahmakṣatrāvirodhena pūjāṃ ca prāpnuyām aham /
MBh, 13, 52, 3.2 kathaṃ brahmarṣivaṃśe ca kṣatradharmā vyajāyata //
MBh, 13, 52, 4.2 kauśikācca kathaṃ vaṃśāt kṣatrād vai brāhmaṇo 'bhavat //
MBh, 13, 55, 11.1 brahmakṣatravirodhena bhavitā kulasaṃkaraḥ /
MBh, 13, 56, 11.2 brāhmaṇaṃ kṣatradharmāṇaṃ rāmam utpādayiṣyati //
MBh, 13, 58, 24.2 kṣatreṇāpi hi saṃsṛṣṭaṃ tejaḥ śāmyati vai dvije //
MBh, 13, 83, 31.2 ājahāra kratuṃ vīro brahmakṣatreṇa pūjitam //
MBh, 13, 94, 18.1 kṣatraṃ hi daivatam iva brāhmaṇaṃ samupāśritam /
MBh, 13, 109, 2.1 brahmakṣatreṇa niyamāścartavyā iti naḥ śrutam /
MBh, 13, 109, 11.2 brahmakṣatre trirātraṃ tu vihitaṃ kurunandana /
MBh, 13, 120, 1.2 kṣatradharmam anuprāptaḥ smarann eva sa vīryavān /
MBh, 13, 128, 46.1 yastu kṣatragato devi tvayā dharma udīritaḥ /
MBh, 13, 131, 9.2 brāhmaṇyāt sa paribhraṣṭaḥ kṣatrayonau prajāyate //
MBh, 13, 137, 5.2 kṣatradharmaṃ puraskṛtya vinayaṃ śrutam eva ca //
MBh, 13, 137, 15.1 brāhmaṇāḥ saṃśritāḥ kṣatraṃ na kṣatraṃ brāhmaṇāśritam /
MBh, 13, 137, 15.1 brāhmaṇāḥ saṃśritāḥ kṣatraṃ na kṣatraṃ brāhmaṇāśritam /
MBh, 13, 137, 16.2 kṣatrād vṛttir brāhmaṇānāṃ taiḥ kathaṃ brāhmaṇo varaḥ //
MBh, 13, 138, 11.2 tālajaṅghaṃ mahat kṣatram aurveṇaikena nāśitam //
MBh, 13, 142, 23.2 brāhmaṇān kṣatradharmeṇa pālayasvendriyāṇi ca /
MBh, 13, 152, 7.1 kṣatradharmarataḥ pārtha pitṝn devāṃśca tarpaya /
MBh, 13, 154, 23.1 sametaṃ pārthivaṃ kṣatraṃ kāśipuryāṃ svayaṃvare /
MBh, 13, 154, 29.1 sa eṣa kṣatradharmeṇa yudhyamāno raṇājire /
MBh, 14, 1, 7.2 kṣatradharmeṇa kauravya jiteyam avanistvayā //
MBh, 14, 2, 7.1 yuktaṃ hi yaśasā kṣatraṃ svargaṃ prāptum asaṃśayam /
MBh, 14, 2, 16.1 viditāḥ kṣatradharmāste yeṣāṃ yuddhena jīvikā /
MBh, 14, 9, 37.1 kṣatrād evaṃ brahmabalaṃ garīyo na brahmataḥ kiṃcid anyad garīyaḥ /
MBh, 14, 29, 16.2 vṛṣalatvaṃ parigatā vyutthānāt kṣatradharmataḥ //
MBh, 14, 29, 17.2 dvijair utpāditaṃ kṣatraṃ jāmadagnyo nyakṛntata //
MBh, 14, 39, 11.1 tamaḥ śūdre rajaḥ kṣatre brāhmaṇe sattvam uttamam /
MBh, 14, 77, 39.3 provāca duḥkhaśokārtaḥ kṣatradharmaṃ vigarhayan //
MBh, 14, 78, 2.2 nābhyanandata medhāvī kṣatradharmam anusmaran //
MBh, 14, 78, 3.2 prakriyeyaṃ na te yuktā bahistvaṃ kṣatradharmataḥ //
MBh, 14, 78, 5.1 dhik tvām astu sudurbuddhiṃ kṣatradharmāviśāradam /
MBh, 14, 78, 10.2 ulūpī prāha vacanaṃ kṣatradharmaviśāradā //
MBh, 14, 83, 3.2 kṣatradharme sthito vīraḥ samarāyājuhāva ha //
MBh, 14, 83, 23.1 tata enaṃ vimanasaṃ kṣatradharme samāsthitam /
MBh, 14, 83, 24.1 paryāptaḥ kṣatradharmo 'yaṃ darśitaḥ putra gamyatām /
MBh, 14, 85, 9.1 taṃ yudhyamānaṃ rājānaṃ kṣatradharme vyavasthitam /
MBh, 15, 5, 13.2 nānutapyāmi taccāhaṃ kṣatradharmaṃ hi taṃ viduḥ /
MBh, 15, 22, 22.2 kṣatradharme sthitiṃ hyuktvā tasyāścalitum icchasi //
MBh, 15, 25, 2.2 kṣatraviṭśūdrasaṃghāśca bahavo bharatarṣabha //
MBh, 15, 33, 13.1 hatān putrānmahāvīryān kṣatradharmaparāyaṇān /
MBh, 15, 39, 4.2 kṣatradharmaparāḥ santastathā hi nidhanaṃ gatāḥ //
MBh, 15, 44, 9.1 gatāste kṣatradharmeṇa śastrapūtāṃ gatiṃ śubhām /
MBh, 15, 46, 8.2 kṣatradharmaṃ ca dhig yasmānmṛtā jīvāmahe vayam //
MBh, 18, 1, 15.1 sa eṣa kṣatradharmeṇa sthānam etad avāptavān /
MBh, 18, 1, 24.2 ye ca śastrair vadhaṃ prāptāḥ kṣatradharmeṇa pārthivāḥ //
MBh, 18, 5, 17.1 sa yuddhvā kṣatradharmeṇa yathā nānyaḥ pumān kvacit /