Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8640
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
kṛtodakaṃ tu rājānaṃ dhṛtarāṣṭraṃ yudhiṣṭhiraḥ / (1.2) Par.?
puraskṛtya mahābāhur uttatārākulendriyaḥ // (1.3) Par.?
uttīrya ca mahīpālo bāṣpavyākulalocanaḥ / (2.1) Par.?
papāta tīre gaṅgāyā vyādhaviddha iva dvipaḥ // (2.2) Par.?
taṃ sīdamānaṃ jagrāha bhīmaḥ kṛṣṇena coditaḥ / (3.1) Par.?
maivam ityabravīccainaṃ kṛṣṇaḥ parabalārdanaḥ // (3.2) Par.?
tam ārtaṃ patitaṃ bhūmau niśvasantaṃ punaḥ punaḥ / (4.1) Par.?
dadṛśuḥ pāṇḍavā rājan dharmātmānaṃ yudhiṣṭhiram // (4.2) Par.?
taṃ dṛṣṭvā dīnamanasaṃ gatasattvaṃ janeśvaram / (5.1) Par.?
bhūyaḥ śokasamāviṣṭāḥ pāṇḍavāḥ samupāviśan // (5.2) Par.?
rājā ca dhṛtarāṣṭrastam upāsīno mahābhujaḥ / (6.1) Par.?
vākyam āha mahāprājño mahāśokaprapīḍitam // (6.2) Par.?
uttiṣṭha kuruśārdūla kuru kāryam anantaram / (7.1) Par.?
kṣatradharmeṇa kauravya jiteyam avanistvayā // (7.2) Par.?
tāṃ bhuṅkṣva bhrātṛbhiḥ sārdhaṃ suhṛdbhiśca janeśvara / (8.1) Par.?
na śocitavyaṃ paśyāmi tvayā dharmabhṛtāṃ vara // (8.2) Par.?
śocitavyaṃ mayā caiva gāndhāryā ca viśāṃ pate / (9.1) Par.?
putrair vihīno rājyena svapnalabdhadhano yathā // (9.2) Par.?
aśrutvā hitakāmasya vidurasya mahātmanaḥ / (10.1) Par.?
vākyāni sumahārthāni paritapyāmi durmatiḥ // (10.2) Par.?
uktavān eṣa māṃ pūrvaṃ dharmātmā divyadarśanaḥ / (11.1) Par.?
duryodhanāparādhena kulaṃ te vinaśiṣyati // (11.2) Par.?
svasti ced icchase rājan kulasyātmana eva ca / (12.1) Par.?
vadhyatām eṣa duṣṭātmā mando rājā suyodhanaḥ // (12.2) Par.?
karṇaśca śakuniścaiva mainaṃ paśyatu karhicit / (13.1) Par.?
dyūtasaṃpātam apyeṣām apramatto nivāraya // (13.2) Par.?
abhiṣecaya rājānaṃ dharmātmānaṃ yudhiṣṭhiram / (14.1) Par.?
sa pālayiṣyati vaśī dharmeṇa pṛthivīm imām // (14.2) Par.?
atha necchasi rājānaṃ kuntīputraṃ yudhiṣṭhiram / (15.1) Par.?
meḍhībhūtaḥ svayaṃ rājyaṃ pratigṛhṇīṣva pārthiva // (15.2) Par.?
samaṃ sarveṣu bhūteṣu vartamānaṃ narādhipa / (16.1) Par.?
anujīvantu sarve tvāṃ jñātayo jñātivardhana // (16.2) Par.?
evaṃ bruvati kaunteya vidure dīrghadarśini / (17.1) Par.?
duryodhanam ahaṃ pāpam anvavartaṃ vṛthāmatiḥ // (17.2) Par.?
aśrutvā hyasya vīrasya vākyāni madhurāṇyaham / (18.1) Par.?
phalaṃ prāpya mahad duḥkhaṃ nimagnaḥ śokasāgare // (18.2) Par.?
vṛddhau hi te svaḥ pitarau paśyāvāṃ duḥkhitau nṛpa / (19.1) Par.?
na śocitavyaṃ bhavatā paśyāmīha janādhipa // (19.2) Par.?
Duration=0.094439029693604 secs.