Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Kaṭhāraṇyaka

Aitareyabrāhmaṇa
AB, 1, 22, 7.0 viśvā āśā dakṣiṇasād iti brahmā japati //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
Atharvaveda (Paippalāda)
AVP, 1, 66, 1.2 atraiva tvam iha vayaṃ suvīrā viśvā mṛdho abhimātīr vy asya //
AVP, 1, 66, 3.2 yena viśvāḥ pṛtanāḥ saṃjayāny atho dyumat samitim ā vadāni //
AVP, 1, 74, 4.2 viśvā āśā manuṣyo vi bhāhy ayaṃ purorā no asyāstu mūrdhā //
AVP, 10, 1, 12.2 sedhan viśvā apa dviṣo dahan rakṣāṃsi viśvahā //
Atharvaveda (Śaunaka)
AVŚ, 2, 6, 1.2 saṃ divyena dīdihi rocanena viśvā ā māhi pradiśaś catasraḥ //
AVŚ, 5, 7, 9.1 yā mahatī mahonmānā viśvā āśā vyānaśe /
AVŚ, 6, 22, 3.1 udapruto marutas tāṃ iyarta vṛṣṭir yā viśvā nivatas pṛṇāti /
AVŚ, 6, 97, 1.2 abhy ahaṃ viśvāḥ pṛtanā yathāsāny evā vidhemāgnihotrā idaṃ haviḥ //
AVŚ, 7, 73, 9.2 viśvā agne abhiyujo vihatya śatrūyatām ā bharā bhojanāni //
AVŚ, 7, 84, 1.2 viśvā amīvāḥ pramuñcan mānuṣībhiḥ śivābhir adya paripāhi no gayam //
AVŚ, 8, 4, 11.1 paraḥ so astu tanvā tanā ca tisraḥ pṛthivīr adho astu viśvāḥ /
AVŚ, 10, 5, 36.1 jitam asmākam udbhinnam asmākam abhyaṣṭhāṃ viśvāḥ pṛtanā arātīḥ /
AVŚ, 10, 8, 36.2 divam eṣāṃ dadate yo vidhartā viśvā āśāḥ prati rakṣanty eke //
AVŚ, 13, 1, 22.2 tayā vājān viśvarūpāṁ jayema tayā viśvāḥ pṛtanā abhiṣyāma //
AVŚ, 13, 2, 33.2 jyotiṣmān pakṣī mahiṣo vayodhā viśvā āsthāt pradiśaḥ kalpamānaḥ //
AVŚ, 16, 9, 1.0 jitam asmākam udbhinnam asmākam abhyaṣṭhāṃ viśvāḥ pṛtanā arātīḥ //
AVŚ, 18, 2, 59.2 atraiva tvam iha vayaṃ suvīrā viśvā mṛdho abhimātīr jayema //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 3.2 viśvā agne 'bhiyujo vihatya śatrūyatām ābharā bhojanāni iti //
BaudhGS, 1, 4, 31.1 athaināṃ punar eva paryāṇayati viśvā uta tvayā vayaṃ dhārā udanyā iva /
BaudhGS, 4, 4, 10.3 yena viśvāḥ pari dviṣo vṛṇakti vindate vasu iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 16, 5.2 viśvā uta tvayā vayaṃ dhārā udanyā iva /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 3, 4.2 viśvā āśā dakṣiṇasat sarvān devānayāḍiha /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 20, 5.3 viśvā uta tvayā vayaṃ dhārā udanyā iva /
HirGS, 1, 29, 2.6 viśvā uta tvayā vayaṃ dhārā udanyā ivātigāhemahi dviṣaḥ /
HirGS, 2, 1, 3.14 viśvā uta tvayā vayaṃ dhārā udanyā ivātigāhemahi dviṣaḥ /
HirGS, 2, 17, 3.2 sviṣṭamagne abhi tatpṛṇāhi viśvā deva pṛtanā abhiṣya /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 34, 7.2 divam eko dadate yo vidhartā viśvā āśāḥ pratirakṣanty anya iti //
JUB, 1, 34, 11.1 viśvā āśāḥ pratirakṣanty anya iti /
JUB, 1, 34, 11.2 etā ha vai devatā viśvā āśāḥ pratirakṣanti candramā nakṣatrāṇīti /
Jaiminīyabrāhmaṇa
JB, 1, 92, 7.0 viśvā apa dviṣo jahīti //
JB, 1, 92, 8.0 viśvā evaitena dviṣo 'pahate //
Kauśikasūtra
KauśS, 5, 9, 16.1 sthālīpākasya samrāḍ asy adhiśrayaṇaṃ nāma sakhīnām abhy ahaṃ viśvā āśāḥ sākṣīya /
Maitrāyaṇīsaṃhitā
MS, 1, 2, 5, 2.2 yena viśvāḥ pari dviṣo vṛṇakti vindate vasu //
MS, 1, 4, 14, 25.0 tebhir vājaṃ vājayanto jayema tebhir viśvāḥ pṛtanā abhiṣyāma //
MS, 1, 5, 3, 6.1 abhyasthāṃ viśvāḥ pṛtanā arātīs tad agnir āha tad u soma āha /
MS, 1, 6, 2, 4.2 viśvā āśā dīdyad vibhāhy ūrjaṃ no dhehi dvipade catuṣpade //
MS, 1, 6, 2, 5.1 abhyasthāṃ viśvāḥ pṛtanā arātīs tad agnir āha tad u soma āha /
MS, 2, 7, 5, 1.2 vyasyan viśvā anirā amīvā niṣīdan no apa durmatiṃ jahi //
MS, 2, 7, 13, 11.1 ati viśvāḥ pariṣṭhāḥ stena iva vrajam akramuḥ //
MS, 2, 12, 1, 3.2 vājasya hi prasave nannamīti viśvā āśā vājapatir bhaveyam //
MS, 2, 12, 5, 1.2 saṃ divyena dīdihi rocanena viśvā ābhāhi pradiśaś catasraḥ //
MS, 2, 13, 11, 1.1 pṛṣṭo divi pṛṣṭo agniḥ pṛthivyāṃ pṛṣṭo viśvā oṣadhīr āviveśa /
Pañcaviṃśabrāhmaṇa
PB, 12, 10, 2.0 viśvāḥ pṛtanā abhibhūtaraṃ nara ity atijagatī varṣīyaś chanda ākramate 'napabhraṃśāya //
PB, 13, 8, 4.0 bhinddhi viśvā apa dviṣa ity aindraṃ sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 2, 3.1 āmayāvī kaumbhyaṃ ghṛtaṃ viśvāḥ pṛtanā abhibhūtaraṃ nara ity etenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
Taittirīyabrāhmaṇa
TB, 1, 1, 7, 1.9 viśvā āśā dīdyāno vibhāhi /
TB, 1, 2, 1, 22.10 viśvā āśā dīdyāno vibhāhi //
Taittirīyasaṃhitā
TS, 5, 1, 5, 91.1 vyasyan viśvā amatīr arātīr iti āha //
TS, 5, 1, 8, 62.1 viśvā ābhāhi pradiśaḥ pṛthivyā iti āha //
Taittirīyāraṇyaka
TĀ, 2, 3, 7.2 yenendro viśvā ajahād arātīs tenāhaṃ jyotiṣā jyotir ānaśāna ākṣi //
TĀ, 5, 8, 1.1 viśvā āśā dakṣiṇasad ity āha /
Vaitānasūtra
VaitS, 4, 3, 19.1 bhinddhi viśvā apa dviṣa ity anurūpam /
VaitS, 8, 2, 14.2 pṛṣṭhasyaikaviṃśa indro dadhīco asthabhir viśvāḥ pṛtanā abhibhūtaraṃ naram evā hyasi vīrayur iti //
VaitS, 8, 3, 1.2 dvitīyeṣu viśvāḥ pṛtanā abhibhūtaraṃ naram iti //
VaitS, 8, 4, 5.1 trikakuddaśāhasya navasu śagdhy ū ṣu śacīpate 'bhi pra gopatiṃ girā taṃ vo dasmam ṛtīṣahaṃ vayam enam idā hya indram id gāthino bṛhacchrāyanta iva sūryaṃ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ yad indra prāg apāg udag iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 29.2 yena viśvāḥ pari dviṣo vṛṇakti vindate vasu //
VSM, 6, 26.1 soma rājan viśvās tvaṃ prajā upāva roha /
VSM, 11, 47.4 vyasyan viśvā anirā amīvā niṣīdan no apa durmatiṃ jahi //
VSM, 12, 84.1 ati viśvāḥ pariṣṭhā stena iva vrajam akramuḥ /
Vārāhaśrautasūtra
VārŚS, 1, 4, 3, 19.1 abhyasthāṃ viśvā iti purastāt pratyañcam aśvam āhavanīyalakṣaṇam ākrāmayati //
VārŚS, 1, 5, 4, 11.2 abhyasthāṃ viśvā ity āhavanīyam //
VārŚS, 2, 1, 6, 9.0 purastāt prācīnās tena svayamātṛṇṇālokam abhyasthāṃ viśvā ity ākramayati //
Āpastambaśrautasūtra
ĀpŚS, 7, 16, 7.8 viśvā āśā madhunā saṃsṛjāmy anamīvā āpa oṣadhayo bhavantu /
ĀpŚS, 16, 6, 7.0 pari triviṣṭy adhvaraṃ yāty agnī rathīr iva ā deveṣu prayo dadhat pari vājapatiḥ kavir ity eṣā pari prāgād devo agnī rakṣohāmīvacātanaḥ sedhan viśvā apa dviṣo dahan rakṣāṃsi viśvaheti tisṛbhiḥ paryagnikṛtvā mṛdā pralipya nidadhāti //
ĀpŚS, 16, 22, 1.1 tat tvā yāmi brahmaṇā vandamāna iti śālāmukhīye hutvā prāñcam aśvam abhy asthād viśvā iti dakṣiṇena padā darbhastambam ākramayya pradakṣiṇam āvartayitvā yad akranda iti punar evākramayati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.11 brahmā vaṣaṭkṛte japaty anuvaṣaṭkṛte ca viśvā āśā dakṣiṇasād viśvān devān devān ayāḍ iha /
ĀśvŚS, 7, 2, 3.0 ā yāhi suṣumā hi ta indram id gāthino bṛhad indreṇa saṃ hi dṛkṣasa ād aha svadhām anv ity ekā dve cendro dadhīco asthabhir uttiṣṭhann ojasā saha bhinddhi viśvā apa dviṣa iti brāhmaṇācchaṃsinaḥ //
ĀśvŚS, 7, 4, 3.1 taṃ vo dasmam ṛtīṣahaṃ tat tvā yāmi suvīryam abhi pra vaḥ surādhasaṃ pra suśrutaṃ surādhasaṃ vayaṃ gha tvā sutāvantaḥ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ tam indraṃ johavīmi yā indra bhuja ābhara ity ekā dve ca /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 12.2 viśvābhyastvāśābhya upadadhāmīti sa yadimāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyamavabādhate 'naddhā vai tad yadimāṃllokānati caturthamasti vā na vānaddho tadyadviśvā āśās tasmādāha viśvābhyastvāśābhya upadadhāmīti tūṣṇīṃ vaivetarāṇi kapālānyupadadhāti cite //
ŚBM, 6, 2, 1, 26.2 samāstvāgna ṛtavo vardhayantviti samāśca tvāgna ṛtavaśca vardhayantv ity etat saṃvatsarā ṛṣayo yāni satyeti saṃvatsarāśca tvarṣayaśca satyāni ca vardhayantv ity etat saṃ divyena dīdihi rocanenety asau vā ādityo divyaṃ rocanaṃ tena saṃ dīdihīty etad viśvā ābhāhi pradiśaścatasra iti sarvā ābhāhi pradiśaścatasra ityetat //
ŚBM, 6, 4, 4, 16.2 oṣadhayaḥ pratimodadhvamagnimetaṃ śivamāyantamabhyatra yuṣmā ityetaddhaitasmādāyata oṣadhayo bibhyati yadvai no 'yaṃ na hiṃsyāditi tābhya evainametacchamayati pratyenam modadhvaṃ śivo vo 'bhyaiti na vo hiṃsiṣyatīti vyasyanviśvā anirā amīvā niṣīdanno apa durmatiṃ jahīti vyasyanviśvā anirāścāmīvāśca niṣīdanno 'pa sarvaṃ pāpmānaṃ jahītyetat //
ŚBM, 6, 4, 4, 16.2 oṣadhayaḥ pratimodadhvamagnimetaṃ śivamāyantamabhyatra yuṣmā ityetaddhaitasmādāyata oṣadhayo bibhyati yadvai no 'yaṃ na hiṃsyāditi tābhya evainametacchamayati pratyenam modadhvaṃ śivo vo 'bhyaiti na vo hiṃsiṣyatīti vyasyanviśvā anirā amīvā niṣīdanno apa durmatiṃ jahīti vyasyanviśvā anirāścāmīvāśca niṣīdanno 'pa sarvaṃ pāpmānaṃ jahītyetat //
Ṛgveda
ṚV, 1, 3, 12.2 dhiyo viśvā vi rājati //
ṚV, 1, 54, 10.2 abhīm indro nadyo vavriṇā hitā viśvā anuṣṭhāḥ pravaṇeṣu jighnate //
ṚV, 1, 91, 22.1 tvam imā oṣadhīḥ soma viśvās tvam apo ajanayas tvaṃ gāḥ /
ṚV, 1, 98, 2.1 pṛṣṭo divi pṛṣṭo agniḥ pṛthivyām pṛṣṭo viśvā oṣadhīr ā viveśa /
ṚV, 1, 117, 23.1 sadā kavī sumatim ā cake vāṃ viśvā dhiyo aśvinā prāvatam me /
ṚV, 1, 179, 3.1 na mṛṣā śrāntaṃ yad avanti devā viśvā it spṛdho abhy aśnavāva /
ṚV, 2, 7, 3.1 viśvā uta tvayā vayaṃ dhārā udanyā iva /
ṚV, 2, 8, 5.2 viśvā adhi śriyo dadhe //
ṚV, 2, 11, 19.1 sanema ye ta ūtibhis taranto viśvā spṛdha āryeṇa dasyūn /
ṚV, 2, 13, 3.2 viśvā ekasya vinudas titikṣate yas tākṛṇoḥ prathamaṃ sāsy ukthyaḥ //
ṚV, 2, 23, 5.2 viśvā id asmād dhvaraso vi bādhase yaṃ sugopā rakṣasi brahmaṇaspate //
ṚV, 2, 23, 13.2 viśvā id aryo abhidipsvo mṛdho bṛhaspatir vi vavarhā rathāṁ iva //
ṚV, 2, 33, 3.2 parṣi ṇaḥ pāram aṃhasaḥ svasti viśvā abhītī rapaso yuyodhi //
ṚV, 2, 40, 5.2 somāpūṣaṇāv avataṃ dhiyam me yuvābhyāṃ viśvāḥ pṛtanā jayema //
ṚV, 3, 11, 6.1 sāhvān viśvā abhiyujaḥ kratur devānām amṛktaḥ /
ṚV, 3, 15, 4.1 aṣāḍho agne vṛṣabho didīhi puro viśvāḥ saubhagā saṃjigīvān /
ṚV, 3, 31, 21.2 pra sūnṛtā diśamāna ṛtena duraś ca viśvā avṛṇod apa svāḥ //
ṚV, 3, 44, 2.2 vidvāṃś cikitvān haryaśva vardhasa indra viśvā abhi śriyaḥ //
ṚV, 4, 7, 4.1 āśuṃ dūtaṃ vivasvato viśvā yaś carṣaṇīr abhi /
ṚV, 4, 17, 6.2 satrābhavo vasupatir vasūnāṃ datre viśvā adhithā indra kṛṣṭīḥ //
ṚV, 4, 17, 7.1 tvam adha prathamaṃ jāyamāno 'me viśvā adhithā indra kṛṣṭīḥ /
ṚV, 4, 22, 10.2 asmabhyaṃ viśvā iṣaṇaḥ purandhīr asmākaṃ su maghavan bodhi godāḥ //
ṚV, 4, 37, 7.2 asmabhyaṃ sūraya stutā viśvā āśās tarīṣaṇi //
ṚV, 5, 4, 5.2 viśvā agne abhiyujo vihatyā śatrūyatām ā bharā bhojanāni //
ṚV, 5, 10, 6.2 asmākāsaś ca sūrayo viśvā āśās tarīṣaṇi //
ṚV, 5, 23, 1.2 viśvā yaś carṣaṇīr abhy āsā vājeṣu sāsahat //
ṚV, 5, 25, 9.2 sa no viśvā ati dviṣaḥ parṣan nāveva sukratuḥ //
ṚV, 5, 30, 5.2 ataś cid indrād abhayanta devā viśvā apo ajayad dāsapatnīḥ //
ṚV, 5, 55, 6.2 viśvā it spṛdho maruto vy asyatha śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 62, 2.2 viśvāḥ pinvathaḥ svasarasya dhenā anu vām ekaḥ pavir ā vavarta //
ṚV, 5, 73, 4.1 tad ū ṣu vām enā kṛtaṃ viśvā yad vām anu ṣṭave /
ṚV, 5, 75, 2.1 atyāyātam aśvinā tiro viśvā ahaṃ sanā /
ṚV, 6, 18, 5.2 hann acyutacyud dasmeṣayantam ṛṇoḥ puro vi duro asya viśvāḥ //
ṚV, 6, 22, 9.2 dhiṣva vajraṃ dakṣiṇa indra haste viśvā ajurya dayase vi māyāḥ //
ṚV, 6, 25, 2.2 ābhir viśvā abhiyujo viṣūcīr āryāya viśo 'va tārīr dāsīḥ //
ṚV, 6, 41, 4.2 etaṃ titirva upa yāhi yajñaṃ tena viśvās taviṣīr ā pṛṇasva //
ṚV, 6, 51, 16.2 yena viśvāḥ pari dviṣo vṛṇakti vindate vasu //
ṚV, 6, 58, 1.2 viśvā hi māyā avasi svadhāvo bhadrā te pūṣann iha rātir astu //
ṚV, 6, 60, 6.2 hato viśvā apa dviṣaḥ //
ṚV, 6, 61, 9.1 sā no viśvā ati dviṣaḥ svasṝr anyā ṛtāvarī /
ṚV, 7, 1, 7.1 viśvā agne 'pa dahārātīr yebhis tapobhir adaho jarūtham /
ṚV, 7, 1, 10.1 ime naro vṛtrahatyeṣu śūrā viśvā adevīr abhi santu māyāḥ /
ṚV, 7, 19, 1.1 yas tigmaśṛṅgo vṛṣabho na bhīma ekaḥ kṛṣṭīś cyāvayati pra viśvāḥ /
ṚV, 7, 29, 3.2 viśvā matīr ā tatane tvāyādhā ma indra śṛṇavo havemā //
ṚV, 7, 67, 5.2 viśvā aviṣṭaṃ vāja ā purandhīs tā naḥ śaktaṃ śacīpatī śacībhiḥ //
ṚV, 7, 95, 1.2 prabābadhānā rathyeva yāti viśvā apo mahinā sindhur anyāḥ //
ṚV, 7, 104, 11.1 paraḥ so astu tanvā tanā ca tisraḥ pṛthivīr adho astu viśvāḥ /
ṚV, 8, 11, 8.1 purutrā hi sadṛṅṅ asi viśo viśvā anu prabhuḥ /
ṚV, 8, 13, 21.2 yena viśvā ati dviṣo atārima //
ṚV, 8, 14, 13.2 viśvā yad ajaya spṛdhaḥ //
ṚV, 8, 16, 11.2 indro viśvā ati dviṣaḥ //
ṚV, 8, 24, 19.2 kṛṣṭīr yo viśvā abhy asty eka it //
ṚV, 8, 24, 26.2 sa tvaṃ no viśvā abhimātīḥ sakṣaṇiḥ //
ṚV, 8, 36, 1.2 yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṁ indra satpate //
ṚV, 8, 36, 2.2 yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṁ indra satpate //
ṚV, 8, 36, 3.2 yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṁ indra satpate //
ṚV, 8, 36, 4.2 yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṁ indra satpate //
ṚV, 8, 36, 5.2 yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṁ indra satpate //
ṚV, 8, 36, 6.2 yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṁ indra satpate //
ṚV, 8, 39, 2.2 ny arātī rarāvṇāṃ viśvā aryo arātīr ito yucchantv āmuro nabhantām anyake same //
ṚV, 8, 43, 21.1 purutrā hi sadṛṅṅ asi viśo viśvā anu prabhuḥ /
ṚV, 8, 45, 8.1 vi ṣu viśvā abhiyujo vajrin viṣvag yathā vṛha /
ṚV, 8, 45, 40.1 bhinddhi viśvā apa dviṣaḥ paribādho jahī mṛdhaḥ /
ṚV, 8, 69, 14.1 atīd u śakra ohata indro viśvā ati dviṣaḥ /
ṚV, 8, 84, 6.1 adhā tvaṃ hi nas karo viśvā asmabhyaṃ sukṣitīḥ /
ṚV, 8, 96, 7.2 marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsi //
ṚV, 8, 97, 10.1 viśvāḥ pṛtanā abhibhūtaraṃ naraṃ sajūs tatakṣur indraṃ jajanuś ca rājase /
ṚV, 8, 99, 5.1 tvam indra pratūrtiṣv abhi viśvā asi spṛdhaḥ /
ṚV, 8, 102, 9.1 ayaṃ viśvā abhi śriyo 'gnir deveṣu patyate /
ṚV, 9, 8, 7.1 maghona ā pavasva no jahi viśvā apa dviṣaḥ /
ṚV, 9, 13, 8.2 viśvā apa dviṣo jahi //
ṚV, 9, 16, 6.1 punāno rūpe avyaye viśvā arṣann abhi śriyaḥ /
ṚV, 9, 20, 1.2 sāhvān viśvā abhi spṛdhaḥ //
ṚV, 9, 40, 1.1 punāno akramīd abhi viśvā mṛdho vicarṣaṇiḥ /
ṚV, 9, 61, 28.2 viśvā apa dviṣo jahi //
ṚV, 9, 62, 19.1 āviśan kalaśaṃ suto viśvā arṣann abhi śriyaḥ /
ṚV, 9, 62, 24.1 uta no gomatīr iṣo viśvā arṣa pariṣṭubhaḥ /
ṚV, 9, 63, 26.2 ghnanto viśvā apa dviṣaḥ //
ṚV, 9, 63, 28.1 punānaḥ soma dhārayendo viśvā apa sridhaḥ /
ṚV, 9, 86, 15.2 padaṃ yad asya parame vyomany ato viśvā abhi saṃ yāti saṃyataḥ //
ṚV, 9, 86, 41.1 sa bhandanā ud iyarti prajāvatīr viśvāyur viśvāḥ subharā ahardivi /
ṚV, 10, 18, 9.2 atraiva tvam iha vayaṃ suvīrā viśvā spṛdho abhimātīr jayema //
ṚV, 10, 21, 3.2 kṛṣṇā rūpāṇy arjunā vi vo made viśvā adhi śriyo dhiṣe vivakṣase //
ṚV, 10, 35, 8.2 viśvā id usrā spaḍ ud eti sūryaḥ svasty agniṃ sam idhānam īmahe //
ṚV, 10, 51, 1.2 viśvā apaśyad bahudhā te agne jātavedas tanvo deva ekaḥ //
ṚV, 10, 52, 5.2 ā bāhvor vajram indrasya dheyām athemā viśvāḥ pṛtanā jayāti //
ṚV, 10, 97, 10.1 ati viśvāḥ pariṣṭhā stena iva vrajam akramuḥ /
ṚV, 10, 120, 8.2 maho gotrasya kṣayati svarājo duraś ca viśvā avṛṇod apa svāḥ //
ṚV, 10, 127, 1.2 viśvā adhi śriyo 'dhita //
ṚV, 10, 153, 5.2 sa viśvā bhuva ābhavaḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 117.0 viśvā āśā dakṣiṇāsad iti brahmā hutam anumantrayate //