Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Harṣacarita
Kumārasaṃbhava
Liṅgapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Caurapañcaśikā
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 28, 23.0 etad vā iᄆāyās padaṃ yad uttaravedīnābhiḥ //
AB, 1, 28, 29.0 sīda hotaḥ sva u loke cikitvān ity agnir vai devānāṃ hotā tasyaiṣa svo loko yad uttaravedīnābhiḥ //
AB, 1, 28, 32.0 ni hotā hotṛṣadane vidāna ity agnir vai devānāṃ hotā tasyaitaddhotṛṣadanaṃ yad uttaravedīnābhiḥ //
AB, 3, 9, 3.0 taṃ vedyām anvavindan yad vedyām anvavindaṃs tad veder veditvam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 12, 14.0 athāgreṇotkaraṃ tṛṇāni saṃstīrya teṣu srucaḥ sādayitvā athaitāṃ patnīm antareṇa vedyutkarau prapādya jaghanena dakṣiṇena gārhapatyam udīcīm upaveśya yoktreṇa saṃnahyaty āśāsānā saumanasam prajāṃ saubhāgyaṃ tanūm agner anuvratā bhūtvā saṃnahye sukṛtāya kam iti //
BaudhŚS, 1, 13, 12.0 atha dakṣiṇe vedyante barhirmuṣṭiṃ stṛṇāti devabarhir ūrṇāmradasaṃ tvā stṛṇāmi svāsasthaṃ devebhya iti //
BaudhŚS, 2, 6, 5.0 snānapavanamantraprokṣaṇapuṇyāhavācanāni śraddhām āhūyākūtyā vedanaṃ kṛtvopavyāhṛtyartvijo vṛtvārhayitvā devayajanaṃ yācitvā devayajanam ādāya sphyam ādāyāntareṇa vedyutkarāv uddeśena prapadya jaghanena gārhapatyaṃ tiṣṭhan prācīnaṃ sphyena gārhapatyasyāyatanam uddhanti //
BaudhŚS, 2, 6, 11.0 athāntareṇa vedyutkarāv uddeśenodaṅṅ upaniṣkramya tāṃ diśaṃ yanti yatrāsya saṃbhārā upakᄆptā bhavanti //
BaudhŚS, 8, 21, 21.0 tasyai prasiddhaṃ vapayā caritvā dakṣiṇe vedyante keśaśmaśru vapate //
BaudhŚS, 10, 23, 11.0 atha mahāvedyā uttarād aṃsīyācchaṅkor vedyantena dvādaśa pratīcaḥ prakramān prakrāmaty udañcaṃ trayodaśam //
BaudhŚS, 10, 23, 20.0 yad āgnīdhras trir haraty athāgreṇa śālāṃ tiṣṭhan saṃpraiṣam āha vedikārā vediṃ kalpayateti //
BaudhŚS, 16, 21, 9.0 atha dakṣiṇe vedyante kaṭaparivāre mithunau saṃpravādayataḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 11, 11.0 caturo loṣṭān āhared vediloṣṭaṃ gomayaloṣṭaṃ sītāloṣṭaṃ śmaśānaloṣṭam iti //
BhārGS, 1, 11, 13.0 sā ced vediloṣṭam ādadītādhyāpakaṃ yāyajūkaṃ janayiṣyatīti vidyāt //
Bhāradvājaśrautasūtra
BhārŚS, 7, 3, 2.0 uttarasmād vedyaṃsād udañcaṃ prakramaṃ prakramya tathaiva śamyayā tūṣṇīṃ cātvālaṃ parimimīte //
BhārŚS, 7, 18, 7.1 ājyena paśuṃ sāṃnāyyavad abhighārya tathodvāsyāntareṇa cātvālotkarāvantareṇa yūpaṃ cāhavanīyaṃ ca paśum atyāhṛtya dakṣiṇasyāṃ vediśroṇyāṃ pañcahotrā sādayati //
BhārŚS, 7, 21, 11.0 śāmitrād aṅgārān āhṛtyāgnīdhra uttarasyāṃ vediśroṇyāṃ nivapati //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 2, 5.0 pūrveṇa patnīśālām udgātā gatvā dakṣiṇe vedyante prāco darbhān saṃstīrya teṣvenaṃ prāṅmukham upaveśayet //
DrāhŚS, 10, 2, 8.0 paścimena pariyāhītyuktvā tenaiva pratyāvrajyottara enaṃ vedyante 'vasthāpya brūyāddhastatraṃ badhnīṣvojjyamāyudhaṃ kuruṣva trīn iṣūn upakalpayasvāyasmayān anyameva kaṃca caturthamiti //
DrāhŚS, 11, 4, 19.0 anubandhyavapāyāṃ hutāyāṃ dakṣiṇe vedyante keśaśmaśrūṇi vāpayet //
DrāhŚS, 13, 1, 5.0 ā vedimadhyād ekā cet //
DrāhŚS, 14, 4, 18.0 vedikarmaprabhṛti vāgnīṣomapraṇayanāt praṇayanāt //
Jaiminīyaśrautasūtra
JaimŚS, 11, 21.0 utthāyottare vedyante yajamānaṃ vikramayati mā svargāl lokād avacchaitsīr iti //
JaimŚS, 13, 1.0 prapadanasyāvṛtā prapadya vedyākramaṇena vedim ākrāmati //
JaimŚS, 13, 24.0 kavyo 'si kavyavāhana iti dakṣiṇaṃ vedyantam //
JaimŚS, 19, 1.0 atha tṛtīyasavane prapadanasyāvṛtā prapadya vedyākramaṇena vedim ākramyādityam upatiṣṭhate 'dhvanām adhvapata ity etenaiva //
JaimŚS, 24, 2.0 yajñopavītaṃ kṛtvāpa ācamyāntareṇa vedyutkarau prapadyāpareṇa hotāraṃ parītya dakṣiṇato gharmam abhimukha upaviśya vāmadevyena madantībhiḥ śāntiṃ kurute //
Kauśikasūtra
KauśS, 5, 1, 2.0 sāṃgrāmikaṃ vedivijñānam //
KauśS, 14, 1, 36.1 pradakṣiṇaṃ barhiṣāṃ mūlāni chādayantottarasyā vediśroṇeḥ pūrvottarataḥ saṃsthāpya //
Kātyāyanaśrautasūtra
KātyŚS, 1, 8, 28.0 paścād yajamāno vedispṛk //
KātyŚS, 5, 4, 9.0 pratiprasthātā sphyena likhaty ā vediśroṇeḥ //
KātyŚS, 5, 4, 11.0 vedyantare sthitvodaṅṅ uttaravediṃ prokṣatīndraghoṣa iti pratimantraṃ pratidiśaṃ yathāliṅgam //
KātyŚS, 6, 5, 10.0 veditṛṇe adhvaryur ādāyāśrāvyāhopapreṣya hotar havyā devebhya iti //
KātyŚS, 6, 9, 8.0 śāmitrād aṅgārān āhṛtya vediśroṇyāṃ nivapaty uttarasyām //
KātyŚS, 15, 6, 15.0 vājapeyavad ratham avahṛtya dakṣiṇasyāṃ vediśroṇau yunakti pūrvavan mitrāvaruṇayor iti caturbhiḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 52, 5.0 gavāṃ madhya uttarato grāmasya vedyākṛtiṃ kṛtvā śākhābhiḥ parivāryātaṣṭaṃ yūpaṃ tūṣṇīm ucchrayanti //
KāṭhGS, 57, 2.0 uttarato grāmasya vedyākṛtiṃ kṛtvā śākhābhiḥ parivāryāhataiś ca vāsobhiḥ sarvarasair ghaṭān pūrayitvā dikṣu nidadhyāt sarvabījaiś ca pātrāṇy avāntaradikṣu //
Mānavagṛhyasūtra
MānGS, 1, 7, 9.1 vijñānam asyāḥ kuryād aṣṭau loṣṭān āharet sītāloṣṭaṃ vediloṣṭaṃ dūrvāloṣṭaṃ gomayaloṣṭaṃ phalavato vṛkṣasyādhastālloṣṭaṃ śmaśānaloṣṭam adhvaloṣṭam iriṇaloṣṭam iti //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 23.7 vediṣan mānuṣebhyaḥ /
Taittirīyasaṃhitā
TS, 6, 2, 4, 23.0 yat tad vittaṃ vedyam asurāṇām avindanta tad ekaṃ vedyai veditvam //
TS, 6, 2, 4, 31.0 yad imām avindanta tad vedyai veditvam //
TS, 6, 6, 4, 6.0 vedyantasya saṃdhau minoty ubhayor lokayor abhijityai //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 10, 4.0 pūṣā ta iti barhirbandhaṃ visṛjya mūlād ūrdhvamādityaṃ vyañjanamasītyabhimṛśya paścimato vedyadhastāduttarāgram ūrṇāmradasamiti darbhaiḥ paristīrya svāsasthaṃ devebhya iti prāgagraṃ svāsane caikaṃ nidhāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyām uttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristṛṇātyuttarāgram aiśānyām ūrdhvaṃ kṛtvā gandharvo 'sīti paścimasyām indrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidhīnparidadhāti //
VaikhGS, 1, 12, 1.0 bhūḥ sruvaṃ gṛhṇāmīti sruvaṃ gṛhītvā varṣiṣṭhe adhi nāka iti vedyadhastātsamidhau nyasyāhīno nirvapāmīti sruvaṃ prakṣālya nirdagdhamiti paryagniṃ kṛtvā niṣṭaptamiti samidhor nidadhyāt //
VaikhGS, 1, 21, 7.0 bhūtiḥ smeti bhasma gṛhītvā lalāṭahṛdbāhukaṇṭhādīnādityaḥ somo nama ity ūrdhvāgram ālipyāpo hi ṣṭheti prokṣya oṃ ca me svara iti bālakṛtaṃ veti cāgniṃ pūrvavadādityaṃ copasthāya punarvedimūlamāsādyāgniṃ vaiśvānarasūktenopasthāya praṇāmaṃ kuryāditi kriyānte homaḥ //
VaikhGS, 2, 17, 3.0 madhudhāmnoścodanāyāṃ toyapiṣṭau pratinidhī gṛhṇīyād yasmād āpo vai sarvā devatāḥ sarvārthasādhakā iti vedyarthaṃ saṃbhārārthaṃ pṛthivī vanaspatayaḥ paśvartham oṣadhaya iti vedānuśāsanaṃ bhavati //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 6, 1.0 tām agnihotrahavaṇīṃ niṣṭapya punas toyaiḥ saṃśodhya punar adbhiḥ pūrayitvā sarpebhyas tvā sarpāñ jinveti pūrvasyāṃ saṃsrāvyākṣitam asīti vedimadhye gṛhebhyas tvā gṛhāñ jinveti patny añjalau ca //
VaikhŚS, 10, 3, 2.0 aparigṛhīta uttarasmin parigrāhe vedyagre yūpāvaṭāya deśaṃ śiṣṭvottaravediṃ śamyayā parimimīte //
VaikhŚS, 10, 20, 12.0 śāmitrād āgnīdhrīyād vāgnīdhro 'ṅgārān āhṛtyottarasyām vediśroṇyāṃ hotrīye vā barhir vyūhya nyupyopasamādhāya nihitaṃ sthavīyo gudakāṇḍam ekādaśadhā tiryag asaṃchindan pracchidyānūyājānāṃ hutaṃ hutam aparyāvartayan pratiprasthātā samudraṃ gaccha svāhety etaiḥ pratimantraṃ vasāhavanyā hastena vopayajati //
Vaitānasūtra
VaitS, 5, 1, 23.1 dīkṣānte vi mimīṣveti vedyagniṃ mimānam //
Vārāhagṛhyasūtra
VārGS, 10, 9.2 caturo loṣṭān āharet sītāloṣṭaṃ vediloṣṭaṃ gomayaloṣṭaṃ śmaśānaloṣṭaṃ ca //
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 16.1 dakṣiṇāgnau yajamāno mantrāntam odanaṃ paktvā dakṣiṇasyāṃ vediśroṇyām āsādyābhimṛśet /
VārŚS, 1, 3, 1, 32.1 indrasya bāhur asīti darbheṇa saṃmṛjya pṛthivyā varmāsīti pūrvasmin veditṛtīye darbhaṃ nidhāya sphyena tiryak chinatti tricaturthaṃ pṛthivi devayajanīti //
VārŚS, 1, 3, 2, 5.3 purā krūrasyeti ca sphyena vediṃ saṃmṛjyāparasmin veditṛtīye tiryañcaṃ sphyaṃ stabdhvā prokṣaṇīr āsādayedhmābarhir upasādaya sruvaṃ srucaś ca saṃmṛḍḍhi patnīṃ saṃnahyājyenodehīti saṃpreṣyati //
VārŚS, 1, 3, 3, 30.1 paścātsrucāṃ pratyagdaṇḍāṃ pātrīm āsādayaty agreṇa srucaḥ kumbhyau saṃdhāya dakṣiṇasyāṃ vediśroṇyāṃ śṛtam uttarasyāṃ dadhyagreṇa sruco vedaṃ sādayati //
VārŚS, 1, 3, 3, 31.1 vedyantān paristīrya hotṛṣadanam āstīryāgnaye samidhyamānāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 3, 5, 2.1 anupastṛṇann abhighāryāgreṇottaraṃ vedyaṃsam apa upaninīya vyūhyauṣadhīḥ sādayati //
VārŚS, 1, 3, 6, 23.1 ghṛtācī yajamānasya dhuryau pātām iti dhuropakarṣati vedyaṃsayor vā //
VārŚS, 1, 6, 2, 15.1 sanneṣv ājyeṣu yūpāvaṭaṃ parilikhati idam ahaṃ rakṣaso grīvā apikṛntāmīti pūrvasya vedyantasya madhye 'rdham antarvedy ardhaṃ bahirvedi //
VārŚS, 1, 6, 4, 18.1 svāttaṃ saddhavir iti śeṣeṇa sarvata upokṣya saṃmṛśyājyāni vedyantān paristīrya hotṛṣadanān āstīryāgnaye samidhyamānāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 7, 4, 5.1 uttarāṃ prati vediśroṇiṃ dvāraṃ kurvanti //
VārŚS, 3, 1, 1, 31.0 māhendrakāle vedisraktiṣu dundubhīn avaghnanti //
VārŚS, 3, 2, 4, 10.0 yadi dīkṣāsu pradīkṣitārititaste vihāraṃ kṛtvā daṇḍapradānānte 'gnim abhyasya vāgyatamavedayed yady āgnīdhrīye praṇītau yadīkṣetāntaritaṃ śvo vihāraṃ karoti krayaṃ vedisado havirdhānaṃ somapraṇayanam iti parihāsaṃ nyupātha yājñāgnī pārśvataḥ śālāmukhīyasyāhavanīyaṃ pratiṣṭhāpya tasmād auttaravedikaṃ praṇayed āgnīdhrīyaṃ yady asyāgnīdhrīyam āhavanīyaśeṣaṃ śālāmukhīyena saṃsṛjaty agnibhyāṃ praṇīyamānābhyām anubrūhīti saṃpreṣyaty agnibhyām agniṃ saṃsṛjati sarvatra samānaśīlasutapāsupahyeta //
VārŚS, 3, 2, 5, 27.1 vedisraktiṣu dundubhīn āghnanti //
VārŚS, 3, 2, 5, 36.1 pariśrayati mithunacāribhyāṃ dakṣiṇāparāṃ prati vediśroṇiṃ bahirvedi //
VārŚS, 3, 2, 7, 8.1 praṇīte 'gnau dakṣiṇato 'gner dakṣiṇasmin vedyaṃse praṇayaty api vā paryagnikaraṇāntaṃ kṛtvā tad evolmukam upasamādadhyāt //
VārŚS, 3, 3, 4, 42.1 anubandhyāyāṃ hutāyām agnicayavad dakṣiṇasyāṃ vediśroṇyām āsandyām āsīnasya ye keśinaḥ prathame sattram āsateti pravapati //
Āpastambaśrautasūtra
ĀpŚS, 6, 3, 9.1 atha vedideśam abhimṛśatīyam asi tasyās te 'gnir vatsaḥ sā me svargaṃ ca lokam amṛtaṃ ca dhukṣveti //
ĀpŚS, 7, 4, 1.0 uttarasmād vedyaṃsād udakprakrame cātvālaḥ //
ĀpŚS, 7, 20, 4.0 alohinīṃ suśṛtāṃ kṛtvā supippalā oṣadhīḥ kṛdhīti dakṣiṇasyāṃ vediśroṇyāṃ barhiṣi plakṣaśākhāyām āsādya prayutā dveṣāṃsīti vapāśrapaṇī pravṛhya nidhāya ghṛtavati śabde juhūpabhṛtāv ādāya dakṣiṇātikramyāśrāvya pratyāśrāvite saṃpreṣyati svāhākṛtībhyaḥ preṣya svāhākṛtibhyaḥ preṣyeti vā //
ĀpŚS, 7, 23, 11.0 antarā yūpam āhavanīyaṃ ca dakṣiṇātihṛtya pañcahotrā ṣaḍḍhotrā vā dakṣiṇasyāṃ vediśroṇyām āsādya catasṛṣūpastṛṇīte juhūpabhṛtor vasāhomahavanyāṃ samavattadhānyām iti //
ĀpŚS, 7, 26, 10.0 śāmitrān nirūḍhapaśubandha uttarasyāṃ vediśroṇyām //
ĀpŚS, 13, 23, 16.0 anūbandhyāvapāyāṃ hutāyāṃ dakṣiṇe vedyante yajamānaḥ keśaśmaśru vāpayate //
ĀpŚS, 18, 4, 4.0 uttarasyāṃ vediśroṇyāṃ saptadaśa dundubhīn prabadhnanti //
ĀpŚS, 18, 7, 8.1 tāni dakṣiṇasyāṃ vediśroṇyāṃ vimāthīkṛtya bhakṣayanti //
ĀpŚS, 19, 1, 14.1 saumikyā veditṛtīye yajata iti vijñāyate //
ĀpŚS, 19, 11, 5.1 veditṛtīye yajata iti vijñāyate //
ĀpŚS, 19, 24, 3.0 yat khādira ājyaṃ tad agreṇāhavanīyaṃ paryāhṛtya dakṣiṇasyāṃ vediśroṇyāṃ sādayati //
ĀpŚS, 20, 9, 1.1 vedikāle dvistāvā vediḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 5, 5.1 kṣetrāc ced ubhayataḥsasyād gṛhṇīyād annavaty asyāḥ prajā bhaviṣyatīti vidyād goṣṭhāt paśumatī vedipurīṣād brahmavarcasviny avidāsino hradāt sarvasampannā devanāt kitavī catuṣpathād dvipravrājinīriṇād adhanyā śmaśānāt patighnī //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 5, 13.1 atha vedyantāt /
ŚBM, 10, 2, 3, 1.7 sa vedyantaḥ //
ŚBM, 10, 2, 3, 2.1 te vā ete vyāmaikādaśāḥ prakramā antarā vedyantaṃ ca gārhapatyaṃ ca /
ŚBM, 10, 2, 3, 4.1 sa vedyantāt ṣaṭtriṃśatprakramām prācīṃ vediṃ vimimīte triṃśatam paścāt tiraścīṃ caturviṃśatim purastāt /
ŚBM, 10, 2, 3, 10.4 iti nu vedivimānam //
Ṛgveda
ṚV, 4, 40, 5.1 haṃsaḥ śuciṣad vasur antarikṣasaddhotā vediṣad atithir duroṇasat /
Mahābhārata
MBh, 1, 61, 95.4 drupadasya kule kanyā vedimadhyād aninditā //
MBh, 1, 67, 23.17 tataḥ saṃvāhya pādau sā viśrāntaṃ vedimadhyamā /
MBh, 1, 153, 10.2 vedimadhyācca kṛṣṇāyāḥ saṃbhavaḥ katham adbhutaḥ //
MBh, 1, 155, 41.1 kumārī cāpi pāñcālī vedimadhyāt samutthitā /
MBh, 1, 155, 41.2 subhagā darśanīyāṅgī vedimadhyā manoramā //
MBh, 1, 175, 7.2 vedīmadhyāt samutpannā padmapatranibhekṣaṇā //
MBh, 2, 58, 36.2 vedīmadhyā dīrghakeśī tāmrākṣī nātiromaśā //
MBh, 2, 71, 39.2 dhṛṣṭadyumnaṃ draupadīṃ ca vedīmadhyāt sumadhyamām //
MBh, 3, 114, 22.2 punar unmajjya salilād vedīrūpā sthitā babhau //
MBh, 3, 119, 20.1 sattre samṛddhe 'tirathasya rājño vedītalād utpatitā sutā yā /
MBh, 3, 213, 43.1 rukmavedinibhās tās tu candralekhā ivāmalāḥ /
MBh, 3, 261, 19.2 vedīvilagnamadhyeva bibhratī rūpam uttamam //
MBh, 5, 61, 16.1 āvantyakāliṅgajayadratheṣu vedidhvaje tiṣṭhati bāhlike ca /
MBh, 5, 80, 21.1 sutā drupadarājasya vedimadhyāt samutthitā /
MBh, 7, 63, 30.1 patākinaṃ śoṇahayaṃ vedīkṛṣṇājinadhvajam /
MBh, 11, 17, 23.2 rukmavedīnibhāṃ paśya kṛṣṇa lakṣmaṇamātaram //
MBh, 15, 25, 7.1 rājñastu yājakaistatra kṛto vedīparistaraḥ /
Rāmāyaṇa
Rām, Bā, 72, 14.1 kṛtakautukasarvasvā vedimūlam upāgatāḥ /
Rām, Ay, 111, 8.2 tapovanamṛgā hy ete veditīrtheṣu śerate //
Rām, Ār, 30, 5.2 rukmavedigataṃ prājyaṃ jvalantam iva pāvakam //
Rām, Utt, 31, 39.1 vālukāvedimadhye tu talliṅgaṃ sthāpya rāvaṇaḥ /
Harṣacarita
Harṣacarita, 2, 3.1 atha tatrānavaratādhyayanadhvanimukharāṇi bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni sekasukumārasomakedārikāharitāyamānapraghanāni kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni bālikāvikīryamāṇanīvārabalīni śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi indhanagomayapiṇḍakūṭasaṃkaṭāni āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni kāmaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni vatsīyabālakalālitalalattaralatarṇakāni krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni bāṇaḥ sukhamatiṣṭhat //
Kumārasaṃbhava
KumSaṃ, 1, 39.1 madhyena sā vedivilagnamadhyā valitrayaṃ cāru babhāra bālā /
KumSaṃ, 1, 60.1 avacitabalipuṣpā vedisammārgadakṣā niyamavidhijalānāṃ barhiṣāṃ copanetrī /
KumSaṃ, 7, 12.2 pativratābhiḥ parigṛhya ninye kᄆptāsanaṃ kautukavedimadhyam //
Liṅgapurāṇa
LiPur, 1, 31, 17.2 kalaśaṃ sthāpayettasya vedimadhye tathā dvijāḥ //
LiPur, 1, 99, 8.1 liṅgavedisamāyogādardhanārīśvarobhavat /
LiPur, 2, 5, 154.2 rāmo dāśarathir bhūtvā nātmavedīśvaro 'bhavat //
LiPur, 2, 25, 38.1 vedimadhye tathā kṛtvā pādaṃ kuryācca dvyaṅgulam /
LiPur, 2, 25, 83.1 ājyapratāpanamaiśānyāṃ vā ṣaṣṭhena vedyupari vinyasya ghṛtapātraṃ vitastimātraṃ kuśapavitraṃ vāmahastāṅguṣṭhānāmikāgraṃ gṛhītvā dakṣiṇāṅguṣṭhānāmikāmūlaṃ gṛhītvāgnijvālotpavanaṃ svāhāntena turīyeṇa punaḥ ṣaḍ darbhān gṛhītvā pūrvavatsvātmasaṃplavanaṃ svāhāntenādyena kuśadvayapavitrabandhanaṃ cādyena ghṛte nyasediti pavitrīkaraṇam //
LiPur, 2, 28, 48.2 vedimadhye prakartavyaṃ darpaṇodarasannibham //
LiPur, 2, 32, 5.2 pūrvavannikhilaṃ kṛtvā maṇḍale vedimadhyataḥ //
LiPur, 2, 33, 7.2 pūrvoktavedimadhye tu maṇḍale sthāpya pādapam //
LiPur, 2, 47, 22.1 saṃskṛte vedisaṃyukte navakuṇḍena saṃvṛte /
LiPur, 2, 47, 25.2 vedimadhye mahāśayyāṃ pañcatūlīprakalpitām //
LiPur, 2, 47, 34.1 vedimadhye nyasetsarvān pūrvoktavidhisaṃyutān /
LiPur, 2, 47, 37.2 vedimadhye nyaset sarvān pūrvoktavidhisaṃyutān //
Vaikhānasadharmasūtra
VaikhDhS, 1, 6.7 adhastād ūrdhvavedivistāronnatā tṛtīyā vedir /
VaikhDhS, 1, 6.8 dvādaśāṅgulaṃ madhye nimnaṃ trivedisahitaṃ kuṇḍaṃ kṛtvādhāya vanastho nityam aupāsanavat sāyaṃ prātar āhutīr hutvā mahāvyāhṛtibhiḥ śrāmaṇakāgniṃ juhuyāt /
Viṣṇupurāṇa
ViPur, 4, 2, 25.2 tasyāṃ ca madhyamadhyarātrinivṛttāyāṃ mantrapūtajalapūrṇaṃ kalaśaṃ vedimadhye niveśya te munayaḥ suṣupuḥ //
Viṣṇusmṛti
ViSmṛ, 1, 6.2 vedyantarātmā mantrasphigvikṛtaḥ somaśoṇitaḥ //
ViSmṛ, 1, 7.1 vediskandho havirgandho havyakavyādivegavān /
Garuḍapurāṇa
GarPur, 1, 47, 5.1 caturdhā śikharaṃ kṛtvā tribhāge vedibandhanam /
GarPur, 1, 65, 51.1 alūkhalābhā yajñāḍhyā vedībhā cāgnihotriṇi /
Kathāsaritsāgara
KSS, 3, 2, 80.2 itīva vedīdhūmo 'sya bāṣpeṇa pidadhe dṛśau //
Mātṛkābhedatantra
MBhT, 11, 20.2 anena manunā devi vedisaṃskāram ācaret //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 486.6 vedipurīṣād brahmavarcasvinī /
Caurapañcaśikā
CauP, 1, 46.1 adyāpi tāṃ nijavapuḥkṛśavedimadhyām uttuṅgasaṃbhṛtasudhāstanakumbhayugmām /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 13.2 bāhye maṇḍapavedikūparuciraṃ prākārasaṃveṣṭitaṃ proktaṃ yogamaṭhasya lakṣaṇam idaṃ siddhair haṭhābhyāsibhiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 148, 18.1 vedimadhyagataṃ vāpi mahadāsanasaṃsthitam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 2.0 vedyantasaṃmitā paścātpārṣṇiḥ //