Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): vājapeya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14537
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad yad ājiṃ dhāvanti / (1.1) Par.?
imamevaitena lokamujjayaty atha yad brahmā rathacakre sāma gāyati nābhidaghna uddhite 'ntarikṣalokam evaitenojjayaty atha yad yūpaṃ rohati devalokam evaitenojjayati tasmād vā etat trayaṃ kriyate // (1.2) Par.?
sa brahmā rathacakramadhirohati / (2.1) Par.?
nābhidaghna uddhitaṃ devasyāhaṃ savituḥ save satyasavaso bṛhaspater uttamaṃ nākaṃ ruheyamiti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ // (2.2) Par.?
atha yadi rājanyo yajate / (3.1) Par.?
devasyāhaṃ savituḥ save satyasavasa indrasyottamaṃ nākaṃ ruheyamiti kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ // (3.2) Par.?
triḥ sāmābhigāyati / (4.1) Par.?
trir abhigīyāvarohati devasyāhaṃ savituḥ save satyaprasavaso bṛhaspater uttamaṃ nākam aruhamiti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ // (4.2) Par.?
atha yadi rājanyo yajate / (5.1) Par.?
devasyāhaṃ savituḥ save satyaprasavasa indrasyottamaṃ nākamaruhamiti kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ // (5.2) Par.?
atha saptadaśa dundubhīn anuvedyantaṃ saṃminvanti / (6.1) Par.?
pratīca āgnīdhrāt prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate vāg vai prajāpatir eṣā vai paramā vāg yā saptadaśānāṃ dundubhīnām paramām evaitad vācaṃ paramam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatimujjayati // (6.2) Par.?
athaiteṣāṃ dundubhīnām / (7.1) Par.?
ekaṃ yajuṣāhanti tat sarve yajuṣāhatā bhavanti // (7.2) Par.?
sa āhanti / (8.1) Par.?
bṛhaspate vājaṃ jaya bṛhaspataye vācaṃ vadata bṛhaspatiṃ vājaṃ jāpayateti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ // (8.2) Par.?
atha yadi rājanyo yajate / (9.1) Par.?
indra vājaṃ jayendrāya vācaṃ vadatendraṃ vājaṃ jāpayateti kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ // (9.2) Par.?
athaiteṣvājisṛtsu ratheṣu / (10.1) Par.?
punar āsṛteṣv eteṣāṃ dundubhīnāmekaṃ yajuṣopāvaharati tat sarve yajuṣopāvahṛtā bhavanti // (10.2) Par.?
sa upāvaharati / (11.1) Par.?
eṣā vaḥ sā satyā saṃvāg abhūd yayā bṛhaspatiṃ vājam ajījapatājījapata bṛhaspatiṃ vājaṃ vanaspatayo vimucyadhvamiti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ // (11.2) Par.?
atha yadi rājanyo yajate / (12.1) Par.?
eṣā vaḥ sā satyā saṃvāg abhūd yayendraṃ vājam ajījapatājījapatendraṃ vājaṃ vanaspatayo vimucyadhvamiti kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ // (12.2) Par.?
atha vedyantāt / (13.1) Par.?
rājanya udaṅ saptadaśa pravyādhān pravidhyati yāvān vā ekaḥ pravyādhas tāvāṃstiryaṅ prajāpatir atha yāvat saptadaśa pravyādhās tāvān anvaṅ prajāpatiḥ // (13.2) Par.?
tad yad rājanyaḥ pravidhyati / (14.1) Par.?
eṣa vai prajāpateḥ pratyakṣatamāṃ yad rājanyas tasmādekaḥ san bahūnāmīṣṭe yad v eva caturakṣaraḥ prajāpatiścaturakṣaro rājanyas tasmād rājanyaḥ pravidhyati saptadaśa pravyādhān pravidhyati saptadaśo vai prajāpatis tat prajāpatimujjayati // (14.2) Par.?
atha yaṃ yajuṣā yunakti / (15.1) Par.?
taṃ yajamāna ātiṣṭhati devasyāhaṃ savituḥ save satyaprasavaso bṛhaspater vājajito vājaṃ jeṣamiti // (15.2) Par.?
tad yathaivādo bṛhaspatiḥ / (16.1) Par.?
savitāram prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuva tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati // (16.2) Par.?
atha yadyadhvaryoḥ / (17.1) Par.?
antevāsī vā brahmacārī vaitad yajur adhīyāt so 'nvāsthāya vācayati vājina iti vājino hy aśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitad āhādhvana skabhnuvanta ity adhvano hi skabhnuvanto dhāvanti yojanā mimānā iti yojanaśo hi mimānā adhvānaṃ dhāvanti kāṣṭhāṃ gacchateti yathainānantarā nāṣṭrā rakṣāṃsi na hiṃsyurevametadāha dhāvantyājimāghnanti dundubhīnabhi sāma gāyati // (17.2) Par.?
athaitābhyāṃ jagatībhyām / (18.1) Par.?
juhoti vānu vā mantrayate yadi juhoti yady anumantrayate samāna eva bandhuḥ // (18.2) Par.?
sa juhoti / (19.1) Par.?
eṣa sya vājī kṣipaṇiṃ turaṇyati grīvāyām baddho apikakṣa āsani kratuṃ dadhikrā anu saṃsaniṣyadat pathām aṅkāṃsy anvāpanīphaṇat svāhā // (19.2) Par.?
uta sma / (20.1) Par.?
asya dravatasturaṇyataḥ parṇaṃ na ver anuvāti pragardhinaḥ śyenasyeva dhrajato aṅkasam pari dadhikrāvṇaḥ sahorjā taritrataḥ svāheti // (20.2) Par.?
athottareṇa tricena / (21.1) Par.?
juhoti vānu vā mantrayate dvayaṃ tad yasmājjuhoti vānu vā mantrayate yadi juhoti yadyanumantrayate samāna eva bandhur etān evaitad aśvān dhāvata upavājayaty eteṣu vīryaṃ dadhāti tisro vā imāḥ pṛthivya iyam ahaikā dve asyāḥ pare tā evaitadujjayati // (21.2) Par.?
so 'numantrayate / (22.1) Par.?
śaṃ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ jambhayanto 'hiṃ vṛkaṃ rakṣāṃsi sanemy asmad yuyavann amīvāḥ // (22.2) Par.?
te no arvantaḥ / (23.1) Par.?
havanaśruto havaṃ viśve śṛṇvantu vājino mitadravaḥ sahasrasā medhasātā saniṣyavo maho ye dhanaṃ samitheṣu jabhrire // (23.2) Par.?
vāje vāje 'vata / (24.1) Par.?
vājino no dhaneṣu viprā amṛtā ṛtajñāḥ asya madhvaḥ pibata mādayadhvaṃ tṛptā yāta pathibhir devayānairiti // (24.2) Par.?
atha bārhaspatyena caruṇā pratyupatiṣṭhate / (25.1) Par.?
tam upaspṛśaty annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute // (25.2) Par.?
sa upaspṛśati / (26.1) Par.?
ā mā vājasya prasavo jagamyād ity annaṃ vai vāja ā mānnasya prasavo jagamyād ity evaitad āheme dyāvāpṛthivī viśvarūpe iti dyāvāpṛthivī hi prajāpatir ā mā gantām pitarāmātarā ceti māteva ca hi piteva ca prajāpatir ā mā somo amṛtatvena gamyāditi somo hi prajāpatiḥ // (26.2) Par.?
tam aśvān avaghrāpayati / (27.1) Par.?
vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati // (27.2) Par.?
athaiteṣāmājiśritāṃ rathānām / (28.1) Par.?
ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute // (28.2) Par.?
Duration=0.11203098297119 secs.