Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 44, 15.1 sāntvamānārthadānaiśca pūjayā cānurūpayā /
MBh, 1, 46, 3.1 brahmāṇaṃ so 'bhyupāgamya muniḥ pūjāṃ cakāra ha /
MBh, 1, 54, 14.1 pratigṛhya ca tāṃ pūjāṃ pāṇḍavājjanamejayāt /
MBh, 1, 57, 18.1 tasyāḥ śakrasya pūjārthaṃ bhūmau bhūmipatistadā /
MBh, 1, 57, 22.1 etāṃ pūjāṃ mahendrastu dṛṣṭvā deva kṛtāṃ śubhām /
MBh, 1, 64, 40.1 devatāyatanānāṃ ca pūjāṃ prekṣya kṛtāṃ dvijaiḥ /
MBh, 1, 99, 23.1 tasmai pūjāṃ tadā dattvā sutāya vidhipūrvakam /
MBh, 1, 99, 26.1 tasmai pūjāṃ tato 'kārṣīt purodhāḥ paramarṣaye /
MBh, 1, 123, 39.8 droṇastataḥ parāṃ pūjāṃ kuruṣu prāpnuvan dhanam /
MBh, 1, 124, 22.3 cakruḥ pūjāṃ yathānyāyaṃ droṇasya ca kṛpasya ca /
MBh, 1, 129, 7.4 satkṛtya nityaṃ pūjārhān pāṇḍavaḥ pūjayiṣyati //
MBh, 1, 130, 1.29 satkṛtya nityaṃ pūjārhān pāṇḍavaḥ pūjayiṣyati /
MBh, 1, 155, 20.3 abhisaṃpūjya pūjārham ṛṣiṃ yājam uvāca ha //
MBh, 1, 157, 4.2 api vipreṣu vaḥ pūjā pūjārheṣu na hīyate //
MBh, 1, 157, 4.2 api vipreṣu vaḥ pūjā pūjārheṣu na hīyate //
MBh, 1, 165, 7.2 viśvāmitraṃ naraśreṣṭhaṃ pratijagrāha pūjayā //
MBh, 1, 185, 21.1 mānyaḥ purodhā drupadasya rājñas tasmai prayojyābhyadhikaiva pūjā /
MBh, 1, 185, 21.2 bhīmastathā tat kṛtavān narendra tāṃ caiva pūjāṃ pratisaṃgṛhītvā //
MBh, 1, 198, 9.2 cakre pūjāṃ yathānyāyaṃ vidurasya mahātmanaḥ /
MBh, 1, 199, 22.7 pūjayāmāsa pūjārhāṃ śacīṃ devīm ivāgatām /
MBh, 1, 200, 11.1 pratigṛhya tu tāṃ pūjām ṛṣiḥ prītamanābhavat /
MBh, 1, 210, 16.2 kuntīsutasya pūjārtham api niṣkuṭakeṣvapi //
MBh, 1, 212, 1.77 prāptam ajñātapūjābhir uttamābhir apūjayat /
MBh, 1, 212, 1.81 prāpnotu satataṃ pūjāṃ tava kanyāpure vasan /
MBh, 1, 212, 1.191 mahādevasya pūjārthaṃ mahotsavam iti bruvan /
MBh, 1, 212, 26.2 na ca so 'rhati tāṃ pūjāṃ durbuddhiḥ kulapāṃsanaḥ //
MBh, 1, 213, 20.28 pāṇḍavena yathārhaṃ te pūjārheṇa supūjitāḥ /
MBh, 2, 1, 15.1 tasmai yudhiṣṭhiraḥ pūjāṃ yathārham akarot tadā /
MBh, 2, 4, 7.1 tathā sa kṛtvā pūjāṃ tāṃ bhrātṛbhiḥ saha pāṇḍavaḥ /
MBh, 2, 5, 5.4 tutoṣa ca yathāvacca pūjāṃ prāpya yudhiṣṭhirāt //
MBh, 2, 17, 11.1 pratigṛhya tu tāṃ pūjāṃ pārthivād bhagavān ṛṣiḥ /
MBh, 2, 28, 37.1 pratigṛhya ca tāṃ pūjāṃ kare ca viniveśya tam /
MBh, 2, 31, 19.1 tathā dharmātmajasteṣāṃ cakre pūjām anuttamām /
MBh, 2, 33, 31.2 śiśupālastu tāṃ pūjāṃ vāsudeve na cakṣame //
MBh, 2, 34, 15.2 ko hi dharmacyute pūjām evaṃ yuktāṃ prayojayet /
MBh, 2, 34, 17.2 nanu tvayāpi boddhavyaṃ yāṃ pūjāṃ mādhavo 'rhati //
MBh, 2, 34, 18.2 pūjām anarhaḥ kasmāt tvam abhyanujñātavān asi //
MBh, 2, 34, 19.1 ayuktām ātmanaḥ pūjāṃ tvaṃ punar bahu manyase /
MBh, 2, 34, 21.2 arājño rājavat pūjā tathā te madhusūdana //
MBh, 2, 35, 29.1 athemāṃ duṣkṛtāṃ pūjāṃ śiśupālo vyavasyati /
MBh, 2, 36, 12.1 pūjayitvā tu pūjārhaṃ brahmakṣatraṃ viśeṣataḥ /
MBh, 2, 41, 15.1 ātmanindātmapūjā ca paranindā parastavaḥ /
MBh, 2, 52, 4.2 pūjāpūrvaṃ pratigṛhyājamīḍhas tato 'pṛcchad dhṛtarāṣṭraṃ saputram //
MBh, 2, 60, 32.2 na cāpi kaścit kurute 'tra pūjāṃ dhruvaṃ tavedaṃ matam anvapadyan //
MBh, 2, 61, 47.2 pracakrur bahulāṃ pūjāṃ kutsanto dhṛtarāṣṭrajam //
MBh, 3, 11, 7.3 pūjayā pratijagrāha saputras taṃ narādhipaḥ //
MBh, 3, 29, 12.1 na cainaṃ bhartṛpūjābhiḥ pūjayanti kadācana /
MBh, 3, 31, 10.1 svāhākāraiḥ svadhābhiś ca pūjābhir api ca dvijān /
MBh, 3, 34, 45.1 dānaṃ yajñaḥ satāṃ pūjā vedadhāraṇam ārjavam /
MBh, 3, 61, 65.1 pūjāṃ cāsyā yathānyāyaṃ kṛtvā tatra tapodhanāḥ /
MBh, 3, 71, 20.1 taṃ bhīmaḥ pratijagrāha pūjayā parayā tataḥ /
MBh, 3, 80, 5.1 pratigṛhya tu tāṃ pūjāṃ nārado bhagavān ṛṣiḥ /
MBh, 3, 91, 18.1 teṣāṃ yudhiṣṭhiro rājā pūjāṃ cakre yathāvidhi /
MBh, 3, 117, 17.2 dvijānāṃ ca parāṃ pūjāṃ cakre nṛpatisattamaḥ //
MBh, 3, 118, 20.2 anyāṃśca vṛṣṇīn upagamya pūjāṃ cakre yathādharmam adīnasattvaḥ //
MBh, 3, 141, 26.1 subāhuścāpi tān dṛṣṭvā pūjayā pratyagṛhṇata /
MBh, 3, 182, 9.2 tasthuḥ sarve sa tu munis teṣāṃ pūjām athāharat //
MBh, 3, 198, 47.1 abruvan kasyacin nindām ātmapūjām avarṇayan /
MBh, 3, 204, 10.2 prītās te satataṃ putra damenāvāṃ ca pūjayā //
MBh, 3, 204, 14.1 pratigṛhya ca tāṃ pūjāṃ dvijaḥ papraccha tāvubhau /
MBh, 3, 211, 2.1 agnir yas tu śivo nāma śaktipūjāparaś ca saḥ /
MBh, 3, 219, 45.2 āyur vīryaṃ ca rājendra samyak pūjānamaskṛtāḥ //
MBh, 3, 220, 14.2 vyādhipraśamanārthaṃ ca teṣāṃ pūjāṃ samācaret //
MBh, 3, 266, 13.3 pūjayā pratijagrāha prīyamāṇas tadarhayā //
MBh, 3, 279, 5.1 sa rājā tasya rājarṣeḥ kṛtvā pūjāṃ yathārhataḥ /
MBh, 3, 288, 1.2 brāhmaṇaṃ yantritā rājan upasthāsyāmi pūjayā /
MBh, 3, 288, 15.2 yathāśakti yathotsāhaṃ pūjā grāhyā dvijottama //
MBh, 4, 27, 22.2 devatātithipūjāsu sarvabhūtānurāgavān //
MBh, 5, 8, 7.1 kārayāmāsa pūjārthaṃ tasya duryodhanaḥ sabhāḥ /
MBh, 5, 33, 80.2 abhipretasya lābhaśca pūjā ca janasaṃsadi //
MBh, 5, 35, 62.1 dvijātipūjābhirato dātā jñātiṣu cārjavī /
MBh, 5, 40, 10.2 devabrāhmaṇapūjārtham atithīnāṃ ca bhārata //
MBh, 5, 81, 38.1 devatātithipūjāsu guruśuśrūṣaṇe ratā /
MBh, 5, 81, 63.1 tebhyaḥ prayujya tāṃ pūjāṃ provāca madhusūdanaḥ /
MBh, 5, 82, 26.2 pūjāṃ cakrur yathānyāyam āśīrmaṅgalasaṃyutām //
MBh, 5, 83, 9.1 tasya pūjārtham adyaiva saṃvidhatsva paraṃtapa /
MBh, 5, 84, 5.1 tasmai pūjāṃ prayokṣyāmi dāśārhāya mahātmane /
MBh, 5, 89, 18.1 kṛtārthā bhuñjate dūtāḥ pūjāṃ gṛhṇanti caiva hi /
MBh, 5, 89, 21.2 pūjāṃ kṛtāṃ prīyamāṇair nāmaṃsthāḥ puruṣottama //
MBh, 5, 92, 43.2 pūjā prayujyatām āśu munīnāṃ bhāvitātmanām //
MBh, 5, 96, 7.1 tatra devarṣisadṛśīṃ pūjāṃ prāpa sa nāradaḥ /
MBh, 5, 136, 16.2 tau ca tvāṃ guruvat premṇā pūjayā pratyudīyatām //
MBh, 5, 137, 7.2 na satsu labhate pūjāṃ yajñe mūrkha ivāgataḥ //
MBh, 5, 174, 15.2 pūjābhiḥ svāgatādyābhir āsanenodakena ca //
MBh, 5, 178, 4.2 pratijagrāha tāṃ pūjāṃ vacanaṃ cedam abravīt //
MBh, 5, 193, 17.1 tāṃ pūjāṃ nābhyanandat sa vākyaṃ cedam uvāca ha /
MBh, 6, BhaGī 2, 4.3 iṣubhiḥ pratiyotsyāmi pūjārhāvarisūdana //
MBh, 6, BhaGī 17, 18.1 satkāramānapūjārthaṃ tapo dambhena caiva yat /
MBh, 7, 33, 3.1 satyadharmaparo dātā viprapūjādibhir guṇaiḥ /
MBh, 7, 102, 79.2 bhīmaḥ kariṣyate pūjām ityuvāca vṛkodaram //
MBh, 7, 102, 84.1 yena vai paramāṃ pūjāṃ kurvatā mānito hyasi /
MBh, 8, 24, 138.3 pūjopahārabalibhir homamantrapuraskṛtaiḥ //
MBh, 8, 25, 8.2 ātmanindātmapūjā ca paranindā parastavaḥ /
MBh, 9, 34, 23.2 pūjārthaṃ tatra kᄆptāni viprāṇāṃ sukham icchatām //
MBh, 9, 60, 53.2 duryodhanasya pūjāṃ ca dṛṣṭvā vrīḍām upāgaman //
MBh, 10, 12, 35.2 prayujya bhavate pūjāṃ yotsye kṛṣṇa tvayetyuta //
MBh, 12, 1, 7.1 pratigṛhya tataḥ pūjāṃ tatkālasadṛśīṃ tadā /
MBh, 12, 31, 12.2 tad gṛhāṇa mahārāja pūjārho nau mato bhavān //
MBh, 12, 45, 8.2 vidurāya ca dharmātmā pūjāṃ cakre yatavrataḥ //
MBh, 12, 45, 10.2 yuyutsor dhārtarāṣṭrasya pūjāṃ cakre mahāyaśāḥ //
MBh, 12, 66, 16.2 yathārhapūjāṃ ca sadā kurvan gārhasthyam āvaset //
MBh, 12, 89, 25.2 vaktavyāścānugṛhṇīdhvaṃ pūjāḥ saha mayeti ha //
MBh, 12, 97, 17.2 pūjārhāḥ pūjitā yasya sa vai lokajid ucyate //
MBh, 12, 107, 19.2 abhipūjyābhisatkṛtya pūjārham anumānya ca //
MBh, 12, 107, 26.2 pādyārghyamadhuparkaistaṃ pūjārhaṃ pratyapūjayat //
MBh, 12, 109, 3.2 mātāpitror gurūṇāṃ ca pūjā bahumatā mama /
MBh, 12, 112, 17.2 kṛtvātmasadṛśāṃ pūjāṃ sācivye 'vardhayat svayam //
MBh, 12, 112, 70.2 avārayat sa dharmiṣṭhaṃ pūjayā pratipūjayan //
MBh, 12, 125, 21.2 sametya ṛṣayastasmin pūjāṃ cakrur yathāvidhi //
MBh, 12, 132, 15.3 loke ca labhate pūjāṃ paratra ca mahat phalam //
MBh, 12, 142, 15.2 śītārtaśca kṣudhārtaśca pūjām asmai prayojaya //
MBh, 12, 142, 19.3 pūjām asmai prayuṅkṣva tvaṃ prīyetāsya mano yathā //
MBh, 12, 154, 17.1 gurupūjā ca kauravya dayā bhūteṣvapaiśunam /
MBh, 12, 160, 85.2 aseśca pūjā kartavyā sadā yuddhaviśāradaiḥ //
MBh, 12, 165, 27.2 pūjāṃ cāpyakarod dhīmān bhojanaṃ cāpyakalpayat //
MBh, 12, 193, 27.1 kṛtapūjāvimau tulyaṃ tvayā tulyaphalāvimau /
MBh, 12, 202, 5.1 tataste madhuparkeṇa pūjāṃ cakrur atho mayi /
MBh, 12, 202, 5.2 pratigṛhya ca tāṃ pūjāṃ pratyanandam ṛṣīn aham //
MBh, 12, 213, 10.2 gurupūjānasūyā ca dayā bhūteṣvapaiśunam //
MBh, 12, 221, 17.1 cakre cānupamāṃ pūjāṃ tasyāścāpi sa sarvavit /
MBh, 12, 236, 9.2 kurvantyatithipūjārthaṃ yajñatantrārthasiddhaye //
MBh, 12, 255, 8.2 pūjā syād devatānāṃ hi yathā śāstranidarśanam //
MBh, 12, 263, 41.1 samāgamya sa tenātha pūjāṃ cakre yathāvidhi /
MBh, 12, 276, 2.2 gurupūjā ca satataṃ vṛddhānāṃ paryupāsanam /
MBh, 12, 276, 27.1 abruvan kasyacinnindām ātmapūjām avarṇayan /
MBh, 12, 276, 42.2 ātmapūjābhikāmā vai ko vaset tatra paṇḍitaḥ //
MBh, 12, 312, 38.1 pādyādīni pratigrāhya pūjayā parayārcya ca /
MBh, 12, 313, 5.3 sa ca tāṃ mantravat pūjāṃ pratyagṛhṇād yathāvidhi //
MBh, 12, 313, 6.1 pratigṛhya ca tāṃ pūjāṃ janakād dvijasattamaḥ /
MBh, 12, 322, 3.2 pūjāṃ gurūṇāṃ satataṃ karomi parasya guhyaṃ na ca bhinnapūrvam //
MBh, 12, 324, 27.1 cakre ca satataṃ pūjāṃ viṣvaksenāya bhārata /
MBh, 12, 333, 23.2 labhante satataṃ pūjāṃ vṛṣākapivaco yathā //
MBh, 12, 336, 1.3 vidhiprayuktāṃ pūjāṃ ca gṛhṇāti bhagavān svayam //
MBh, 12, 345, 5.1 sā tasmai vidhivat pūjāṃ cakre dharmaparāyaṇā /
MBh, 13, 7, 12.2 dadyād atithipūjārthaṃ sa yajñaḥ pañcadakṣiṇaḥ //
MBh, 13, 27, 9.1 teṣāṃ mahātmanāṃ pūjām āgatānāṃ yudhiṣṭhiraḥ /
MBh, 13, 30, 13.2 brahmakṣatrāvirodhena pūjāṃ ca prāpnuyām aham /
MBh, 13, 32, 19.1 devatātithipūjāyāṃ prasaktā gṛhamedhinaḥ /
MBh, 13, 47, 42.2 teṣu rājā pravarteta pūjayā vidhipūrvakam //
MBh, 13, 59, 9.1 tebhyaḥ pūjāṃ prayuñjīthā brāhmaṇebhyaḥ paraṃtapa /
MBh, 13, 61, 21.2 gurudaivatapūjā ca nātivartanti bhūmidam //
MBh, 13, 67, 8.3 tam ānaya yathoddiṣṭaṃ pūjā kāryā hi tasya me //
MBh, 13, 67, 10.1 tasmai yamaḥ samutthāya pūjāṃ kṛtvā ca vīryavān /
MBh, 13, 105, 59.2 śivaṃ sadaiveha surendra tubhyaṃ dhyāyāmi pūjāṃ ca sadā prayuñje /
MBh, 13, 106, 42.3 pūjayāmāsa pūjārhaṃ vidhidṛṣṭena karmaṇā //
MBh, 13, 107, 70.1 akṛtvā devatāpūjāṃ nānyaṃ gacchet kadācana /
MBh, 13, 110, 135.3 devadvijātipūjāyāṃ rato bharatasattama //
MBh, 13, 112, 7.2 pūjām anupamāṃ cakre sarve te ca sabhāsadaḥ //
MBh, 13, 119, 6.1 jīvan hi kurute pūjāṃ viprāgryaḥ śaśisūryayoḥ /
MBh, 13, 128, 33.1 gurudaivatapūjārthaṃ svādhyāyābhyasanātmakaḥ /
MBh, 13, 137, 1.2 kāṃ tu brāhmaṇapūjāyāṃ vyuṣṭiṃ dṛṣṭvā janādhipa /
MBh, 13, 143, 2.1 kāṃ vā brāhmaṇapūjāyāṃ vyuṣṭiṃ dṛṣṭvā mahāvrata /
MBh, 13, 143, 3.3 vyuṣṭiṃ brāhmaṇapūjāyāṃ dṛṣṭavyuṣṭir mahāvrataḥ //
MBh, 13, 144, 1.2 brūhi brāhmaṇapūjāyāṃ vyuṣṭiṃ tvaṃ madhusūdana /
MBh, 13, 144, 3.2 kiṃ phalaṃ brāhmaṇeṣvasti pūjāyāṃ madhusūdana /
MBh, 13, 144, 6.1 vyuṣṭiṃ brāhmaṇapūjāyāṃ raukmiṇeya nibodha me /
MBh, 14, 10, 20.2 cakre pūjāṃ devarājāya cāgryāṃ yathāśāstraṃ vidhivat prīyamāṇaḥ //
MBh, 14, 18, 16.2 gurupūjā ghṛṇā śaucaṃ nityam indriyasaṃyamaḥ //
MBh, 14, 57, 50.2 saṃbhrāntamanasaḥ sarve pūjāṃ cakrur yathāvidhi //
MBh, 14, 64, 8.1 kṛtvā tu pūjāṃ rudrasya gaṇānāṃ caiva sarvaśaḥ /
MBh, 14, 69, 15.1 devatāyatanānāṃ ca pūjā bahuvidhāstathā /
MBh, 14, 70, 9.2 pūjārhaṃ pūjayāmāsuḥ kṛṣṇaṃ devakinandanam //
MBh, 14, 70, 11.1 tasya sarve yathānyāyaṃ pūjāṃ cakruḥ kurūdvahāḥ /
MBh, 14, 84, 3.2 yuddhapūrveṇa mānena pūjayā ca mahābalaḥ //
MBh, 14, 84, 5.1 tatra pūjāṃ yathānyāyaṃ pratigṛhya sa pāṇḍavaḥ /
MBh, 14, 84, 16.2 parayā bharataśreṣṭhaṃ pūjayā samavasthitau /
MBh, 14, 88, 2.2 eteṣāṃ kriyatāṃ pūjā pūjārhā hi nareśvarāḥ //
MBh, 14, 88, 2.2 eteṣāṃ kriyatāṃ pūjā pūjārhā hi nareśvarāḥ //
MBh, 14, 88, 6.1 teṣām api parāṃ pūjāṃ cakre bhīmo mahābhujaḥ /
MBh, 14, 88, 15.2 teṣām ekaikaśaḥ pūjā kāryetyetat kṣamaṃ hi naḥ //
MBh, 14, 92, 12.1 pūjārhāḥ pūjitāścātra vidhivacchāstracakṣuṣā /
MBh, 15, 26, 3.1 teṣāṃ kuntī mahārāja pūjāṃ cakre yathāvidhi /
MBh, 15, 26, 21.2 vidvān vākyaṃ nāradasya praśasya cakre pūjāṃ cātulāṃ nāradāya //
MBh, 15, 36, 10.1 teṣām api yathānyāyaṃ pūjāṃ cakre mahāmanāḥ /
MBh, 15, 36, 11.1 niṣeduste tataḥ sarve pūjāṃ prāpya yudhiṣṭhirāt /