Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 1, 2.1 agniḥ pūrvebhir ṛṣibhir īḍyo nūtanair uta /
ṚV, 1, 19, 9.1 abhi tvā pūrvapītaye sṛjāmi somyam madhu /
ṚV, 1, 31, 4.2 śvātreṇa yat pitror mucyase pary ā tvā pūrvam anayann āparam punaḥ //
ṚV, 1, 44, 10.1 agne pūrvā anūṣaso vibhāvaso dīdetha viśvadarśataḥ /
ṚV, 1, 48, 14.1 ye ciddhi tvām ṛṣayaḥ pūrva ūtaye juhūre 'vase mahi /
ṚV, 1, 60, 2.2 divaś cit pūrvo ny asādi hotāpṛcchyo viśpatir vikṣu vedhāḥ //
ṚV, 1, 62, 2.2 yenā naḥ pūrve pitaraḥ padajñā arcanto aṅgiraso gā avindan //
ṚV, 1, 74, 8.1 tvoto vājy ahrayo 'bhi pūrvasmād aparaḥ /
ṚV, 1, 84, 12.2 vratāny asya saścire purūṇi pūrvacittaye vasvīr anu svarājyam //
ṚV, 1, 89, 3.1 tān pūrvayā nividā hūmahe vayam bhagam mitram aditiṃ dakṣam asridham /
ṚV, 1, 92, 1.1 etā u tyā uṣasaḥ ketum akrata pūrve ardhe rajaso bhānum añjate /
ṚV, 1, 94, 8.1 pūrvo devā bhavatu sunvato ratho 'smākaṃ śaṃso abhy astu dūḍhyaḥ /
ṚV, 1, 95, 3.2 pūrvām anu pra diśam pārthivānām ṛtūn praśāsad vi dadhāv anuṣṭhu //
ṚV, 1, 96, 2.1 sa pūrvayā nividā kavyatāyor imāḥ prajā ajanayan manūnām /
ṚV, 1, 104, 4.1 yuyopa nābhir uparasyāyoḥ pra pūrvābhis tirate rāṣṭi śūraḥ /
ṚV, 1, 112, 1.1 īᄆe dyāvāpṛthivī pūrvacittaye 'gniṃ gharmaṃ surucaṃ yāmann iṣṭaye /
ṚV, 1, 113, 10.2 anu pūrvāḥ kṛpate vāvaśānā pradīdhyānā joṣam anyābhir eti //
ṚV, 1, 122, 2.1 patnīva pūrvahūtiṃ vāvṛdhadhyā uṣāsānaktā purudhā vidāne /
ṚV, 1, 123, 2.1 pūrvā viśvasmād bhuvanād abodhi jayantī vājam bṛhatī sanutrī /
ṚV, 1, 123, 2.2 uccā vy akhyad yuvatiḥ punarbhūr oṣā agan prathamā pūrvahūtau //
ṚV, 1, 124, 5.1 pūrve ardhe rajaso aptyasya gavāṃ janitry akṛta pra ketum /
ṚV, 1, 124, 9.1 āsām pūrvāsām ahasu svasṝṇām aparā pūrvām abhy eti paścāt /
ṚV, 1, 124, 9.1 āsām pūrvāsām ahasu svasṝṇām aparā pūrvām abhy eti paścāt /
ṚV, 1, 126, 5.1 pūrvām anu prayatim ā dade vas trīn yuktāṁ aṣṭāv aridhāyaso gāḥ /
ṚV, 1, 134, 1.1 ā tvā juvo rārahāṇā abhi prayo vāyo vahantv iha pūrvapītaye somasya pūrvapītaye /
ṚV, 1, 134, 1.1 ā tvā juvo rārahāṇā abhi prayo vāyo vahantv iha pūrvapītaye somasya pūrvapītaye /
ṚV, 1, 135, 1.2 tubhyaṃ hi pūrvapītaye devā devāya yemire /
ṚV, 1, 139, 9.1 dadhyaṅ ha me januṣam pūrvo aṅgirāḥ priyamedhaḥ kaṇvo atrir manur vidus te me pūrve manur viduḥ /
ṚV, 1, 139, 9.1 dadhyaṅ ha me januṣam pūrvo aṅgirāḥ priyamedhaḥ kaṇvo atrir manur vidus te me pūrve manur viduḥ /
ṚV, 1, 141, 5.2 anu yat pūrvā aruhat sanājuvo ni navyasīṣv avarāsu dhāvate //
ṚV, 1, 164, 50.2 te ha nākam mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ //
ṚV, 1, 166, 1.1 tan nu vocāma rabhasāya janmane pūrvam mahitvaṃ vṛṣabhasya ketave /
ṚV, 1, 175, 6.1 yathā pūrvebhyo jaritṛbhya indra maya ivāpo na tṛṣyate babhūtha /
ṚV, 1, 176, 6.1 yathā pūrvebhyo jaritṛbhya indra maya ivāpo na tṛṣyate babhūtha /
ṚV, 1, 179, 2.1 ye ciddhi pūrva ṛtasāpa āsan sākaṃ devebhir avadann ṛtāni /
ṚV, 1, 185, 1.1 katarā pūrvā katarāparāyoḥ kathā jāte kavayaḥ ko vi veda /
ṚV, 2, 3, 3.1 īḍito agne manasā no arhan devān yakṣi mānuṣāt pūrvo adya /
ṚV, 2, 4, 8.1 nū te pūrvasyāvaso adhītau tṛtīye vidathe manma śaṃsi /
ṚV, 2, 27, 10.2 śataṃ no rāsva śarado vicakṣe 'śyāmāyūṃṣi sudhitāni pūrvā //
ṚV, 2, 35, 5.2 kṛtā ivopa hi prasarsre apsu sa pīyūṣaṃ dhayati pūrvasūnām //
ṚV, 3, 17, 5.1 yas tvaddhotā pūrvo agne yajīyān dvitā ca sattā svadhayā ca śambhuḥ /
ṚV, 3, 34, 2.2 indra kṣitīnām asi mānuṣīṇāṃ viśāṃ daivīnām uta pūrvayāvā //
ṚV, 3, 38, 5.1 asūta pūrvo vṛṣabho jyāyān imā asya śurudhaḥ santi pūrvīḥ /
ṚV, 3, 55, 1.1 uṣasaḥ pūrvā adha yad vyūṣur mahad vi jajñe akṣaram pade goḥ /
ṚV, 3, 55, 2.1 mo ṣū ṇo atra juhuranta devā mā pūrve agne pitaraḥ padajñāḥ /
ṚV, 3, 55, 5.1 ākṣit pūrvāsv aparā anūrut sadyo jātāsu taruṇīṣv antaḥ /
ṚV, 4, 19, 10.1 pra te pūrvāṇi karaṇāni viprāvidvāṃ āha viduṣe karāṃsi /
ṚV, 4, 38, 1.1 uto hi vāṃ dātrā santi pūrvā yā pūrubhyas trasadasyur nitośe /
ṚV, 4, 46, 1.2 tvaṃ hi pūrvapā asi //
ṚV, 4, 50, 8.2 tasmai viśaḥ svayam evā namante yasmin brahmā rājani pūrva eti //
ṚV, 5, 3, 5.1 na tvaddhotā pūrvo agne yajīyān na kāvyaiḥ paro asti svadhāvaḥ /
ṚV, 5, 3, 8.1 tvām asyā vyuṣi deva pūrve dūtaṃ kṛṇvānā ayajanta havyaiḥ /
ṚV, 5, 25, 2.1 sa hi satyo yam pūrve cid devāsaś cid yam īdhire /
ṚV, 5, 31, 6.1 pra te pūrvāṇi karaṇāni vocam pra nūtanā maghavan yā cakartha /
ṚV, 5, 31, 11.1 sūraś cid ratham paritakmyāyām pūrvaṃ karad uparaṃ jūjuvāṃsam /
ṚV, 5, 42, 6.2 na te pūrve maghavan nāparāso na vīryaṃ nūtanaḥ kaś canāpa //
ṚV, 5, 47, 3.1 ukṣā samudro aruṣaḥ suparṇaḥ pūrvasya yonim pitur ā viveśa /
ṚV, 5, 48, 2.2 apo apācīr aparā apejate pra pūrvābhis tirate devayur janaḥ //
ṚV, 5, 53, 16.2 yataḥ pūrvāṁ iva sakhīṃr anu hvaya girā gṛṇīhi kāminaḥ //
ṚV, 5, 65, 3.1 tā vām iyāno 'vase pūrvā upa bruve sacā /
ṚV, 5, 77, 2.2 utānyo asmad yajate vi cāvaḥ pūrvaḥ pūrvo yajamāno vanīyān //
ṚV, 5, 77, 2.2 utānyo asmad yajate vi cāvaḥ pūrvaḥ pūrvo yajamāno vanīyān //
ṚV, 6, 19, 4.2 yathā cit pūrve jaritāra āsur anedyā anavadyā ariṣṭāḥ //
ṚV, 6, 22, 2.1 tam u naḥ pūrve pitaro navagvāḥ sapta viprāso abhi vājayantaḥ /
ṚV, 6, 27, 5.2 vṛcīvato yaddhariyūpīyāyāṃ han pūrve ardhe bhiyasāparo dart //
ṚV, 6, 47, 15.2 pādāv iva praharann anyam anyaṃ kṛṇoti pūrvam aparaṃ śacībhiḥ //
ṚV, 6, 47, 17.1 parā pūrveṣāṃ sakhyā vṛṇakti vitarturāṇo aparebhir eti /
ṚV, 6, 59, 6.1 indrāgnī apād iyam pūrvāgāt padvatībhyaḥ /
ṚV, 6, 64, 5.2 tvaṃ divo duhitar yā ha devī pūrvahūtau maṃhanā darśatā bhūḥ //
ṚV, 7, 6, 3.2 pra pra tān dasyūṃr agnir vivāya pūrvaś cakārāparāṁ ayajyūn //
ṚV, 7, 18, 20.1 na ta indra sumatayo na rāyaḥ saṃcakṣe pūrvā uṣaso na nūtnāḥ /
ṚV, 7, 20, 7.1 yad indra pūrvo aparāya śikṣann ayaj jyāyān kanīyaso deṣṇam /
ṚV, 7, 21, 7.1 devāś cit te asuryāya pūrve 'nu kṣatrāya mamire sahāṃsi /
ṚV, 7, 22, 9.1 ye ca pūrva ṛṣayo ye ca nūtnā indra brahmāṇi janayanta viprāḥ /
ṚV, 7, 29, 4.1 uto ghā te puruṣyā id āsan yeṣām pūrveṣām aśṛṇor ṛṣīṇām /
ṚV, 7, 35, 5.1 śaṃ no dyāvāpṛthivī pūrvahūtau śam antarikṣaṃ dṛśaye no astu /
ṚV, 7, 39, 2.2 viśām aktor uṣasaḥ pūrvahūtau vāyuḥ pūṣā svastaye niyutvān //
ṚV, 7, 53, 1.2 te ciddhi pūrve kavayo gṛṇantaḥ puro mahī dadhire devaputre //
ṚV, 7, 53, 2.1 pra pūrvaje pitarā navyasībhir gīrbhiḥ kṛṇudhvaṃ sadane ṛtasya /
ṚV, 7, 70, 4.2 purūṇi ratnā dadhatau ny asme anu pūrvāṇi cakhyathur yugāni //
ṚV, 8, 1, 26.1 pibā tv asya girvaṇaḥ sutasya pūrvapā iva /
ṚV, 8, 3, 7.1 abhi tvā pūrvapītaya indra stomebhir āyavaḥ /
ṚV, 8, 6, 41.1 ṛṣir hi pūrvajā asy eka īśāna ojasā /
ṚV, 8, 20, 15.1 subhagaḥ sa va ūtiṣv āsa pūrvāsu maruto vyuṣṭiṣu /
ṚV, 8, 22, 2.1 pūrvāyuṣaṃ suhavam puruspṛham bhujyuṃ vājeṣu pūrvyam /
ṚV, 8, 25, 12.2 śrudhi svayāvan sindho pūrvacittaye //
ṚV, 8, 25, 17.1 anu pūrvāṇy okyā sāmrājyasya saścima /
ṚV, 8, 27, 10.2 pra ṇaḥ pūrvasmai suvitāya vocata makṣū sumnāya navyase //
ṚV, 8, 34, 5.1 dadhāmi te sutānāṃ vṛṣṇe na pūrvapāyyam /
ṚV, 8, 69, 18.2 pūrvām anu prayatiṃ vṛktabarhiṣo hitaprayasa āśata //
ṚV, 9, 68, 2.1 sa roruvad abhi pūrvā acikradad upāruhaḥ śrathayan svādate hariḥ /
ṚV, 9, 71, 7.2 sahasraṇītir yatiḥ parāyatī rebho na pūrvīr uṣaso vi rājati //
ṚV, 9, 77, 3.1 te naḥ pūrvāsa uparāsa indavo mahe vājāya dhanvantu gomate /
ṚV, 9, 82, 5.1 yathā pūrvebhyaḥ śatasā amṛdhraḥ sahasrasāḥ paryayā vājam indo /
ṚV, 9, 96, 11.1 tvayā hi naḥ pitaraḥ soma pūrve karmāṇi cakruḥ pavamāna dhīrāḥ /
ṚV, 9, 97, 5.2 nṛbhi stavāno anu dhāma pūrvam agann indram mahate saubhagāya //
ṚV, 9, 97, 39.2 yenā naḥ pūrve pitaraḥ padajñāḥ svarvido abhi gā adrim uṣṇan //
ṚV, 9, 100, 1.2 vatsaṃ na pūrva āyuni jātaṃ rihanti mātaraḥ //
ṚV, 9, 111, 3.1 pūrvām anu pradiśaṃ yāti cekitat saṃ raśmibhir yatate darśato ratho daivyo darśato rathaḥ /
ṚV, 10, 5, 7.2 agnir ha naḥ prathamajā ṛtasya pūrva āyuni vṛṣabhaś ca dhenuḥ //
ṚV, 10, 14, 2.2 yatrā naḥ pūrve pitaraḥ pareyur enā jajñānāḥ pathyā anu svāḥ //
ṚV, 10, 14, 7.1 prehi prehi pathibhiḥ pūrvyebhir yatrā naḥ pūrve pitaraḥ pareyuḥ /
ṚV, 10, 14, 15.2 idaṃ nama ṛṣibhyaḥ pūrvajebhyaḥ pūrvebhyaḥ pathikṛdbhyaḥ //
ṚV, 10, 15, 2.1 idam pitṛbhyo namo astv adya ye pūrvāso ya uparāsa īyuḥ /
ṚV, 10, 15, 8.1 ye naḥ pūrve pitaraḥ somyāso 'nūhire somapīthaṃ vasiṣṭhāḥ /
ṚV, 10, 15, 10.2 āgne yāhi sahasraṃ devavandaiḥ paraiḥ pūrvaiḥ pitṛbhir gharmasadbhiḥ //
ṚV, 10, 17, 11.1 drapsaś caskanda prathamāṁ anu dyūn imaṃ ca yonim anu yaś ca pūrvaḥ /
ṚV, 10, 18, 5.2 yathā na pūrvam aparo jahāty evā dhātar āyūṃṣi kalpayaiṣām //
ṚV, 10, 20, 7.1 yajñāsāhaṃ duva iṣe 'gnim pūrvasya śevasya /
ṚV, 10, 27, 7.1 abhūr v aukṣīr vy u āyur ānaḍ darṣan nu pūrvo aparo nu darṣat /
ṚV, 10, 31, 10.2 putro yat pūrvaḥ pitror janiṣṭa śamyāṃ gaur jagāra yaddha pṛcchān //
ṚV, 10, 51, 6.1 agneḥ pūrve bhrātaro artham etaṃ rathīvādhvānam anv āvarīvuḥ /
ṚV, 10, 53, 1.2 sa no yakṣad devatātā yajīyān ni hi ṣatsad antaraḥ pūrvo asmat //
ṚV, 10, 54, 3.1 ka u nu te mahimanaḥ samasyāsmat pūrva ṛṣayo 'ntam āpuḥ /
ṚV, 10, 56, 5.1 sahobhir viśvam pari cakramū rajaḥ pūrvā dhāmāny amitā mimānāḥ /
ṚV, 10, 69, 10.2 juṣāṇo asya samidhaṃ yaviṣṭhota pūrvāṃ avanor vrādhataś cit //
ṚV, 10, 77, 2.1 śriye maryāso añjīṃr akṛṇvata sumārutaṃ na pūrvīr ati kṣapaḥ /
ṚV, 10, 82, 1.2 yaded antā adadṛhanta pūrva ād id dyāvāpṛthivī aprathetām //
ṚV, 10, 82, 4.1 ta āyajanta draviṇaṃ sam asmā ṛṣayaḥ pūrve jaritāro na bhūnā /
ṚV, 10, 85, 18.1 pūrvāparaṃ carato māyayaitau śiśū krīḍantau pari yāto adhvaram /
ṚV, 10, 87, 7.2 agne pūrvo ni jahi śośucāna āmādaḥ kṣviṅkās tam adantv enīḥ //
ṚV, 10, 90, 16.2 te ha nākam mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ //
ṚV, 10, 92, 15.1 rebhad atra januṣā pūrvo aṅgirā grāvāṇa ūrdhvā abhi cakṣur adhvaram /
ṚV, 10, 94, 2.2 viṣṭvī grāvāṇaḥ sukṛtaḥ sukṛtyayā hotuś cit pūrve haviradyam āśata //
ṚV, 10, 96, 13.1 apāḥ pūrveṣāṃ harivaḥ sutānām atho idaṃ savanaṃ kevalaṃ te /
ṚV, 10, 97, 1.1 yā oṣadhīḥ pūrvā jātā devebhyas triyugam purā /
ṚV, 10, 98, 9.1 tvām pūrva ṛṣayo gīrbhir āyan tvām adhvareṣu puruhūta viśve /
ṚV, 10, 109, 4.1 devā etasyām avadanta pūrve saptaṛṣayas tapase ye niṣeduḥ /
ṚV, 10, 112, 1.1 indra piba pratikāmaṃ sutasya prātaḥsāvas tava hi pūrvapītiḥ /
ṚV, 10, 113, 7.2 dhvāntaṃ tamo 'va dadhvase hata indro mahnā pūrvahūtāv apatyata //
ṚV, 10, 123, 3.1 samānam pūrvīr abhi vāvaśānās tiṣṭhan vatsasya mātaraḥ sanīḍāḥ /
ṚV, 10, 128, 3.2 daivyā hotāro vanuṣanta pūrve 'riṣṭāḥ syāma tanvā suvīrāḥ //
ṚV, 10, 130, 6.2 paśyan manye manasā cakṣasā tān ya imaṃ yajñam ayajanta pūrve //
ṚV, 10, 130, 7.2 pūrveṣām panthām anudṛśya dhīrā anvālebhire rathyo na raśmīn //
ṚV, 10, 134, 6.2 pūrveṇa maghavan padājo vayāṃ yathā yamo devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 136, 5.2 ubhau samudrāv ā kṣeti yaś ca pūrva utāparaḥ //
ṚV, 10, 139, 2.2 sa viśvācīr abhi caṣṭe ghṛtācīr antarā pūrvam aparaṃ ca ketum //
ṚV, 10, 149, 3.2 suparṇo aṅga savitur garutmān pūrvo jātaḥ sa u asyānu dharma //
ṚV, 10, 154, 4.1 ye cit pūrva ṛtasāpa ṛtāvāna ṛtāvṛdhaḥ /
ṚV, 10, 191, 2.2 devā bhāgaṃ yathā pūrve saṃjānānā upāsate //