Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Viṣṇupurāṇa
Rājanighaṇṭu

Mahābhārata
MBh, 3, 149, 2.2 evam uktas tu bhīmena smitaṃ kṛtvā plavaṃgamaḥ /
MBh, 3, 266, 30.1 hanūmatpramukhāś cāpi viśrāntās te plavaṃgamāḥ /
MBh, 3, 271, 3.1 bahudhā yudhyamānās te yuddhamārgaiḥ plavaṃgamāḥ /
MBh, 13, 9, 12.1 tatkṛte pāpikāṃ yonim āpanno 'smi plavaṃgama /
Manusmṛti
ManuS, 7, 72.2 trīṇy uttarāṇi kramaśaḥ plavaṃgamanarāmarāḥ //
Rāmāyaṇa
Rām, Ār, 68, 22.2 plavaṃgamānāṃ pravaras tava priyāṃ nihatya rakṣāṃsi punaḥ pradāsyati //
Rām, Ki, 2, 16.1 aho śākhāmṛgatvaṃ te vyaktam eva plavaṃgama /
Rām, Ki, 2, 23.1 tau tvayā prākṛtenaiva gatvā jñeyau plavaṃgama /
Rām, Ki, 2, 26.1 śuddhātmānau yadi tv etau jānīhi tvaṃ plavaṃgama /
Rām, Ki, 18, 15.1 sūkṣmaḥ paramadurjñeyaḥ satāṃ dharmaḥ plavaṃgama /
Rām, Ki, 19, 14.2 padasthaṃ vālinaḥ putraṃ bhajiṣyanti plavaṃgamāḥ //
Rām, Ki, 22, 25.1 hate tu vīre plavagādhipe tadā plavaṃgamās tatra na śarma lebhire /
Rām, Ki, 24, 42.1 saṃskṛtya vālinaṃ te tu vidhipūrvaṃ plavaṃgamāḥ /
Rām, Ki, 25, 36.1 aṅgade cābhiṣikte tu sānukrośāḥ plavaṃgamāḥ /
Rām, Ki, 30, 20.1 taṃ te bhayaparītāṅgāḥ kruddhaṃ dṛṣṭvā plavaṃgamāḥ /
Rām, Ki, 33, 11.2 dṛṣṭvā kṛtaghnaṃ kruddhena taṃ nibodha plavaṃgama //
Rām, Ki, 36, 5.2 añjane parvate caiva ye vasanti plavaṃgamāḥ //
Rām, Ki, 36, 7.2 pibanto madhumaireyaṃ bhīmavegāḥ plavaṃgamāḥ //
Rām, Ki, 37, 30.1 śataiḥ śatasahasraiś ca koṭibhiś ca plavaṃgamāḥ /
Rām, Ki, 38, 10.2 kṛtsnā saṃchāditā bhūmir asaṃkhyeyaiḥ plavaṃgamaiḥ //
Rām, Ki, 38, 33.2 āplavantaḥ plavantaś ca garjantaś ca plavaṃgamāḥ /
Rām, Ki, 41, 18.2 nādeyaṃ ca phalaṃ tasmād deśāt kiṃcit plavaṃgamaiḥ //
Rām, Ki, 41, 52.1 tataḥ suṣeṇapramukhāḥ plavaṃgamāḥ sugrīvavākyaṃ nipuṇaṃ niśamya /
Rām, Ki, 42, 62.2 cariṣyathorvīṃ pratiśāntaśatravaḥ sahapriyā bhūtadharāḥ plavaṃgamāḥ //
Rām, Ki, 44, 9.1 nadantaś connadantaś ca garjantaś ca plavaṃgamāḥ /
Rām, Ki, 49, 18.1 te kṛśā dīnavadanāḥ pariśrāntāḥ plavaṃgamāḥ /
Rām, Ki, 51, 12.3 sādhv atra praviśāmeti mayā tūktāḥ plavaṃgamāḥ //
Rām, Ki, 52, 31.1 plavaṃgamānāṃ tu bhayārditānāṃ śrutvā vacas tāra idaṃ babhāṣe /
Rām, Ki, 54, 20.1 sa saṃviśadbhir bahubhir mahīdharo mahādrikūṭapramitaiḥ plavaṃgamaiḥ /
Rām, Ki, 55, 5.2 uvācaivaṃ vacaḥ pakṣī tān nirīkṣya plavaṃgamān //
Rām, Ki, 56, 2.1 te prāyam upaviṣṭās tu dṛṣṭvā gṛdhraṃ plavaṃgamāḥ /
Rām, Ki, 57, 12.1 nirdagdhapakṣo gṛdhro 'haṃ gatavīryaḥ plavaṃgamāḥ /
Rām, Ki, 57, 24.1 tatraiva tvaritāḥ kṣipraṃ vikramadhvaṃ plavaṃgamāḥ /
Rām, Ki, 58, 2.1 jāmbavān vai hariśreṣṭhaḥ saha sarvaiḥ plavaṃgamaiḥ /
Rām, Ki, 61, 11.1 eṣyantyanveṣakāstasyā rāmadūtāḥ plavaṃgamāḥ /
Rām, Ki, 63, 1.1 ākhyātā gṛdhrarājena samutpatya plavaṃgamāḥ /
Rām, Ki, 63, 17.1 ko vīro yojanaśataṃ laṅghayeta plavaṃgamāḥ /
Rām, Ki, 64, 4.2 triṃśataṃ tu gamiṣyāmi yojanānāṃ plavaṃgamāḥ //
Rām, Ki, 66, 15.1 parvatān kampayiṣyāmi plavamānaḥ plavaṃgamāḥ /
Rām, Ki, 66, 18.1 mahāmerupratīkāśaṃ māṃ drakṣyadhvaṃ plavaṃgamāḥ /
Rām, Ki, 66, 23.2 ahaṃ drakṣyāmi vaidehīṃ pramodadhvaṃ plavaṃgamāḥ //
Rām, Su, 4, 24.2 babhūva duḥkhābhihataścirasya plavaṃgamo manda ivācirasya //
Rām, Su, 13, 43.2 uttarīyaṃ nagāsaktaṃ tadā dṛṣṭaṃ plavaṃgamaiḥ //
Rām, Su, 33, 62.3 tvaddarśanakṛtotsāhā hṛṣṭāstuṣṭāḥ plavaṃgamāḥ //
Rām, Su, 35, 8.1 vartate daśamo māso dvau tu śeṣau plavaṃgama /
Rām, Su, 58, 15.2 surāṇām amṛtaṃ vīrau pītavantau plavaṃgamau //
Rām, Su, 58, 17.1 ayuktaṃ tu vinā devīṃ dṛṣṭavadbhiḥ plavaṃgamāḥ /
Rām, Su, 60, 19.2 samabhyadhāvad vegena te ca sarve plavaṃgamāḥ //
Rām, Su, 62, 24.1 te 'mbaraṃ sahasotpatya vegavantaḥ plavaṃgamāḥ /
Rām, Yu, 4, 23.2 āplavantaḥ plavantaśca garjantaśca plavaṃgamāḥ /
Rām, Yu, 4, 33.2 sarvataśca yayur vīrāstvarayantaḥ plavaṃgamān //
Rām, Yu, 4, 57.2 karavīrāṃśca timiśān bhañjanti sma plavaṃgamāḥ //
Rām, Yu, 13, 10.1 taṃ prasādaṃ tu rāmasya dṛṣṭvā sadyaḥ plavaṃgamāḥ /
Rām, Yu, 15, 24.1 āplavantaḥ plavantaśca garjantaśca plavaṃgamāḥ /
Rām, Yu, 15, 29.1 anye madhyena gacchanti pārśvato 'nye plavaṃgamāḥ /
Rām, Yu, 16, 4.2 parimāṇaṃ ca vīryaṃ ca ye ca mukhyāḥ plavaṃgamāḥ //
Rām, Yu, 16, 5.2 ye pūrvam abhivartante ye ca śūrāḥ plavaṃgamāḥ //
Rām, Yu, 17, 5.3 dadarśa pṛthivīdeśaṃ susampūrṇaṃ plavaṃgamaiḥ //
Rām, Yu, 17, 8.2 sāraṇācakṣva me sarvaṃ ke pradhānāḥ plavaṃgamāḥ //
Rām, Yu, 17, 37.1 ṣaṣṭiḥ śatasahasrāṇi balam asya plavaṃgamāḥ /
Rām, Yu, 21, 16.2 cāritā bhavatā senā ke 'tra śūrāḥ plavaṃgamāḥ //
Rām, Yu, 21, 27.2 varuṇasya ca putro 'tha hemakūṭaḥ plavaṃgamaḥ //
Rām, Yu, 31, 42.1 āvṛtaḥ sa giriḥ sarvaistaiḥ samantāt plavaṃgamaiḥ /
Rām, Yu, 31, 80.1 rāmastu bahubhir hṛṣṭair ninadadbhiḥ plavaṃgamaiḥ /
Rām, Yu, 32, 8.1 te drumaiḥ parvatāgraiśca muṣṭibhiśca plavaṃgamāḥ /
Rām, Yu, 32, 11.1 kāñcanāni pramṛdnantastoraṇāni plavaṃgamāḥ /
Rām, Yu, 32, 12.1 āplavantaḥ plavantaśca garjantaśca plavaṃgamāḥ /
Rām, Yu, 32, 14.1 ityevaṃ ghoṣayantaśca garjantaśca plavaṃgamāḥ /
Rām, Yu, 32, 31.2 rākṣasān pātayāmāsuḥ samāplutya plavaṃgamāḥ //
Rām, Yu, 34, 6.2 paripetur mahāvegā bhakṣayantaḥ plavaṃgamān //
Rām, Yu, 40, 63.2 laṅkādvārāṇyupājagmur yoddhukāmāḥ plavaṃgamāḥ //
Rām, Yu, 42, 36.2 trastāḥ praviviśur laṅkāṃ vadhyamānāḥ plavaṃgamaiḥ //
Rām, Yu, 44, 38.2 tathaiva sugrīvamukhāḥ plavaṃgamā vibhīṣaṇaścaiva mahābalastadā //
Rām, Yu, 46, 5.2 śilāśca vipulā dīrghā yoddhukāmāḥ plavaṃgamāḥ //
Rām, Yu, 46, 30.2 dadarśa tarasā nīlo vinighnantaṃ plavaṃgamān //
Rām, Yu, 46, 42.2 abhidudrāva balinaṃ balī nīlaṃ plavaṃgamam //
Rām, Yu, 47, 1.1 tasmin hate rākṣasasainyapāle plavaṃgamānām ṛṣabheṇa yuddhe /
Rām, Yu, 47, 79.1 tataste cukruśur hṛṣṭā labdhalakṣyāḥ plavaṃgamāḥ /
Rām, Yu, 54, 6.2 vikramād vidhamiṣyāmo nivartadhvaṃ plavaṃgamāḥ //
Rām, Yu, 54, 16.2 avatiṣṭhata yudhyāmo nivartadhvaṃ plavaṃgamāḥ //
Rām, Yu, 55, 14.2 plavaṃgamāstu vyathitā bhayārtāḥ pradudruvuḥ saṃyati kumbhakarṇāt //
Rām, Yu, 55, 37.1 tam āpatantaṃ samprekṣya kumbhakarṇaḥ plavaṃgamam /
Rām, Yu, 55, 44.2 tato viṣeduḥ sahasā plavaṃgamā rakṣogaṇāścāpi mudā vineduḥ //
Rām, Yu, 55, 87.2 prapatan rākṣaso bhūmau nānyān hanyāt plavaṃgamān //
Rām, Yu, 55, 88.2 te samāruruhur hṛṣṭāḥ kumbhakarṇaṃ plavaṃgamāḥ //
Rām, Yu, 55, 89.1 kumbhakarṇastu saṃkruddhaḥ samārūḍhaḥ plavaṃgamaiḥ /
Rām, Yu, 56, 11.1 dhruvam adyaiva saṃhṛṣṭā labdhalakṣyāḥ plavaṃgamāḥ /
Rām, Yu, 57, 42.1 tad dṛṣṭvā balam āyāntaṃ labdhalakṣyāḥ plavaṃgamāḥ /
Rām, Yu, 57, 45.1 kecid ākāśam āviśya kecid urvyāṃ plavaṃgamāḥ /
Rām, Yu, 57, 47.2 śilābhiścūrṇayāmāsur yātudhānān plavaṃgamāḥ //
Rām, Yu, 57, 49.1 nijaghnuḥ sahasāplutya yātudhānān plavaṃgamāḥ /
Rām, Yu, 59, 37.2 abhipetur mahātmāno ye pradhānāḥ plavaṃgamāḥ //
Rām, Yu, 59, 41.1 te 'rditā bāṇavarṣeṇa bhinnagātrāḥ plavaṃgamāḥ /
Rām, Yu, 62, 3.1 ye ye mahābalāḥ santi laghavaśca plavaṃgamāḥ /
Rām, Yu, 63, 53.1 tasmin hate bhīmaparākrameṇa plavaṃgamānām ṛṣabheṇa yuddhe /
Rām, Yu, 68, 27.1 na hantavyāḥ striyaśceti yad bravīṣi plavaṃgama /
Rām, Yu, 69, 3.1 kasmād viṣaṇṇavadanā vidravadhvaṃ plavaṃgamāḥ /
Rām, Yu, 78, 51.1 kṣveḍantaśca nadantaśca garjantaśca plavaṃgamāḥ /
Rām, Yu, 81, 11.1 keśān karṇalalāṭāṃśca nāsikāśca plavaṃgamāḥ /
Rām, Yu, 100, 19.2 abravīd rāghavo vākyaṃ hanūmantaṃ plavaṃgamam //
Rām, Yu, 101, 16.1 na hi paśyāmi sadṛśaṃ cintayantī plavaṃgama /
Rām, Yu, 101, 19.1 evam uktastu vaidehyā pratyuvāca plavaṃgamaḥ /
Rām, Yu, 101, 34.2 ṛkṣeṇa gītaḥ śloko me taṃ nibodha plavaṃgama //
Rām, Yu, 101, 36.1 pāpānāṃ vā śubhānāṃ vā vadhārhāṇāṃ plavaṃgama /
Rām, Yu, 102, 1.1 sa uvāca mahāprajñam abhigamya plavaṃgamaḥ /
Rām, Yu, 102, 31.1 tato lakṣmaṇasugrīvau hanūmāṃśca plavaṃgamaḥ /
Rām, Yu, 111, 31.2 purīm ayodhyāṃ dadṛśuḥ plavaṃgamāḥ purīṃ mahendrasya yathāmarāvatīm //
Rām, Yu, 113, 2.2 uvāca dhīmāṃstejasvī hanūmantaṃ plavaṃgamam //
Rām, Yu, 115, 22.2 manye sālavanaṃ ramyaṃ lolayanti plavaṃgamāḥ //
Rām, Utt, 34, 5.2 nānyaḥ pramukhataḥ sthātuṃ tava śaktaḥ plavaṃgamaḥ //
Rām, Utt, 34, 37.1 trayāṇām eva bhūtānāṃ gatir eṣā plavaṃgama /
Rām, Utt, 35, 41.1 utsṛjyārkam imaṃ rāma ādhāvantaṃ plavaṃgamam /
Rām, Utt, 36, 33.1 bādhase yat samāśritya balam asmān plavaṃgama /
Viṣṇupurāṇa
ViPur, 5, 36, 18.1 āpatanmusalaṃ cāsau samullaṅghya plavaṃgamaḥ /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 52.2 plavaṃgamo vanaukāśca plavaṃgaḥ plavagaḥ plavaḥ //
RājNigh, Siṃhādivarga, 95.3 samīḍanyaśca muṇḍī ca plavaṃgaśca plavaṃgamaḥ //