Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3210
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
evam uktvā muniśreṣṭham arudaṃ duḥkhito bhṛśam / (1.1) Par.?
atha dhyātvā muhūrtaṃ tu bhagavān idam abravīt // (1.2) Par.?
pakṣau ca te prapakṣau ca punar anyau bhaviṣyataḥ / (2.1) Par.?
cakṣuṣī caiva prāṇāśca vikramaśca balaṃ ca te // (2.2) Par.?
purāṇe sumahat kāryaṃ bhaviṣyaṃ hi mayā śrutam / (3.1) Par.?
dṛṣṭaṃ me tapasā caiva śrutvā ca viditaṃ mama // (3.2) Par.?
rājā daśaratho nāma kaścid ikṣvākunandanaḥ / (4.1) Par.?
tasya putro mahātejā rāmo nāma bhaviṣyati // (4.2) Par.?
araṇyaṃ ca saha bhrātrā lakṣmaṇena gamiṣyati / (5.1) Par.?
tasminn arthe niyuktaḥ san pitrā satyaparākramaḥ // (5.2) Par.?
nairṛto rāvaṇo nāma tasyā bhāryāṃ hariṣyati / (6.1) Par.?
rākṣasendro janasthānād avadhyaḥ suradānavaiḥ // (6.2) Par.?
sā ca kāmaiḥ pralobhyantī bhakṣyair bhojyaiśca maithilī / (7.1) Par.?
na bhokṣyati mahābhāgā duḥkhamagnā yaśasvinī // (7.2) Par.?
paramānnaṃ tu vaidehyā jñātvā dāsyati vāsavaḥ / (8.1) Par.?
yad annam amṛtaprakhyaṃ surāṇām api durlabham // (8.2) Par.?
tad annaṃ maithilī prāpya vijñāyendrād idaṃ tviti / (9.1) Par.?
agram uddhṛtya rāmāya bhūtale nirvapiṣyati // (9.2) Par.?
yadi jīvati me bhartā lakṣmaṇena saha prabhuḥ / (10.1) Par.?
devatvaṃ gatayor vāpi tayor annam idaṃ tviti // (10.2) Par.?
eṣyantyanveṣakāstasyā rāmadūtāḥ plavaṃgamāḥ / (11.1) Par.?
ākhyeyā rāmamahiṣī tvayā tebhyo vihaṃgama // (11.2) Par.?
sarvathā tu na gantavyam īdṛśaḥ kva gamiṣyasi / (12.1) Par.?
deśakālau pratīkṣasva pakṣau tvaṃ pratipatsyase // (12.2) Par.?
utsaheyam ahaṃ kartum adyaiva tvāṃ sapakṣakam / (13.1) Par.?
ihasthastvaṃ tu lokānāṃ hitaṃ kāryaṃ kariṣyasi // (13.2) Par.?
tvayāpi khalu tat kāryaṃ tayośca nṛpaputrayoḥ / (14.1) Par.?
brāhmaṇānāṃ surāṇāṃ ca munīnāṃ vāsavasya ca // (14.2) Par.?
icchāmyaham api draṣṭuṃ bhrātārau rāmalakṣmaṇau / (15.1) Par.?
necche ciraṃ dhārayituṃ prāṇāṃstyakṣye kalevaram // (15.2) Par.?
Duration=0.059154033660889 secs.