Occurrences

Aṣṭasāhasrikā

Aṣṭasāhasrikā
ASāh, 1, 3.2 atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat yatkiṃcidāyuṣman śāriputra bhagavataḥ śrāvakā bhāṣante deśayanti upadiśanti udīrayanti prakāśayanti saṃprakāśayanti sa sarvastathāgatasya puruṣakāro veditavyaḥ /
ASāh, 1, 4.1 atha khalvāyuṣmān subhūtirbuddhānubhāvena bhagavantametadavocat yadbhagavānevamāha pratibhātu te subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāmārabhya yathā bodhisattvā mahāsattvāḥ prajñāpāramitāṃ niryāyuriti /
ASāh, 1, 4.2 bodhisattvo bodhisattva iti yadidaṃ bhagavannucyate katamasyaitadbhagavan dharmasyādhivacanaṃ yaduta bodhisattva iti nāhaṃ bhagavaṃstaṃ dharmaṃ samanupaśyāmi yaduta bodhisattva iti /
ASāh, 1, 6.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat kiṃ punarāyuṣman śāriputra yā acittatā tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha na hyetadāyuṣman subhūte /
ASāh, 1, 6.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat kiṃ punarāyuṣman śāriputra yā acittatā tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha na hyetadāyuṣman subhūte /
ASāh, 1, 6.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat kiṃ punarāyuṣman śāriputra yā acittatā tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha na hyetadāyuṣman subhūte /
ASāh, 1, 6.2 subhūtirāha sacedāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā api nu te yukta eṣa paryanuyogo bhavati yadāyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kā punareṣā āyuṣman subhūte acittatā subhūtirāha avikārā āyuṣman śāriputra avikalpā acittatā //
ASāh, 1, 6.2 subhūtirāha sacedāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā api nu te yukta eṣa paryanuyogo bhavati yadāyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kā punareṣā āyuṣman subhūte acittatā subhūtirāha avikārā āyuṣman śāriputra avikalpā acittatā //
ASāh, 1, 8.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo 'haṃ bhagavan etadeva bodhisattvanāmadheyaṃ na vedmi nopalabhe na samanupaśyāmi prajñāpāramitām api na vedmi nopalabhe na samanupaśyāmi /
ASāh, 1, 10.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ kāraṇamāyuṣman subhūte avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ yadā rūpameva virahitaṃ rūpasvabhāvena evaṃ yadā vedanaiva saṃjñaiva saṃskārā eva yadā vijñānameva virahitaṃ vijñānasvabhāvena yadā prajñāpāramitaiva virahitā prajñāpāramitāsvabhāvena yadā sarvajñataiva virahitā sarvajñatāsvabhāvena //
ASāh, 1, 11.1 evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat etametadāyuṣman śāriputra evam etat /
ASāh, 1, 11.1 evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat etametadāyuṣman śāriputra evam etat /
ASāh, 1, 12.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte yo bodhisattvo mahāsattvo 'tra śikṣiṣyate sa niryāsyati sarvajñatāyām āyuṣmān subhūtirāha evametadāyuṣman śāriputra evam etat /
ASāh, 1, 12.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte yo bodhisattvo mahāsattvo 'tra śikṣiṣyate sa niryāsyati sarvajñatāyām āyuṣmān subhūtirāha evametadāyuṣman śāriputra evam etat /
ASāh, 1, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kathaṃ punarāyuṣman subhūte caran bodhisattvo mahāsattvaścarati prajñāpāramitāyām evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat sacedāyuṣman śāriputra bodhisattvo mahāsattvo na rūpe carati na rūpanimitte carati na rūpaṃ nimittamiti carati na rūpasyotpāde carati na rūpasya nirodhe carati na rūpasya vināśe carati na rūpaṃ śūnyamiti carati nāhaṃ carāmīti carati nāhaṃ bodhisattva iti carati /
ASāh, 1, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kathaṃ punarāyuṣman subhūte caran bodhisattvo mahāsattvaścarati prajñāpāramitāyām evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat sacedāyuṣman śāriputra bodhisattvo mahāsattvo na rūpe carati na rūpanimitte carati na rūpaṃ nimittamiti carati na rūpasyotpāde carati na rūpasya nirodhe carati na rūpasya vināśe carati na rūpaṃ śūnyamiti carati nāhaṃ carāmīti carati nāhaṃ bodhisattva iti carati /
ASāh, 1, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kathaṃ punarāyuṣman subhūte caran bodhisattvo mahāsattvaścarati prajñāpāramitāyām evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat sacedāyuṣman śāriputra bodhisattvo mahāsattvo na rūpe carati na rūpanimitte carati na rūpaṃ nimittamiti carati na rūpasyotpāde carati na rūpasya nirodhe carati na rūpasya vināśe carati na rūpaṃ śūnyamiti carati nāhaṃ carāmīti carati nāhaṃ bodhisattva iti carati /
ASāh, 1, 14.8 ayamucyate sarvadharmānupādāno nāma samādhirbodhisattvasya mahāsattvasya vipulaḥ puraskṛto 'pramāṇaniyato 'sādhāraṇaḥ sarvaśrāvakapratyekabuddhaiḥ /
ASāh, 1, 16.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat katamenāyuṣman subhūte samādhinā viharan bodhisattvo mahāsattvastathāgatairarhadbhiḥ samyaksaṃbuddhairvyākriyate 'nuttarāyāṃ samyaksaṃbodhau śakyaḥ sa samādhirdarśayitum subhūtirāha no hīdamāyuṣman śāriputra /
ASāh, 1, 16.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat katamenāyuṣman subhūte samādhinā viharan bodhisattvo mahāsattvastathāgatairarhadbhiḥ samyaksaṃbuddhairvyākriyate 'nuttarāyāṃ samyaksaṃbodhau śakyaḥ sa samādhirdarśayitum subhūtirāha no hīdamāyuṣman śāriputra /
ASāh, 1, 17.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate //
ASāh, 1, 17.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate //
ASāh, 1, 17.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate //
ASāh, 1, 18.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ katamasmin dharme śikṣate evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvo na kasmiṃściddharme śikṣate /
ASāh, 1, 18.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ katamasmin dharme śikṣate evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvo na kasmiṃściddharme śikṣate /
ASāh, 1, 18.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ katamasmin dharme śikṣate evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvo na kasmiṃściddharme śikṣate /
ASāh, 1, 18.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ katamasmin dharme śikṣate evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvo na kasmiṃściddharme śikṣate /
ASāh, 1, 18.4 tenocyante avidyeti /
ASāh, 1, 19.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate bhagavānāha evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ sarvajñatāyām api na śikṣate /
ASāh, 1, 19.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate bhagavānāha evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ sarvajñatāyām api na śikṣate /
ASāh, 1, 20.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo bhagavan evaṃ paripṛcchet kimayaṃ māyāpuruṣāḥ sarvajñatāyāṃ śikṣiṣyate sarvajñatāyā āsannībhaviṣyati sarvajñatāyāṃ niryāsyatīti tasya bhagavan evaṃ paripṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tena hi subhūte tvāmevātra pratiprakṣyāmi /
ASāh, 1, 20.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo bhagavan evaṃ paripṛcchet kimayaṃ māyāpuruṣāḥ sarvajñatāyāṃ śikṣiṣyate sarvajñatāyā āsannībhaviṣyati sarvajñatāyāṃ niryāsyatīti tasya bhagavan evaṃ paripṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tena hi subhūte tvāmevātra pratiprakṣyāmi /
ASāh, 1, 20.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo bhagavan evaṃ paripṛcchet kimayaṃ māyāpuruṣāḥ sarvajñatāyāṃ śikṣiṣyate sarvajñatāyā āsannībhaviṣyati sarvajñatāyāṃ niryāsyatīti tasya bhagavan evaṃ paripṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tena hi subhūte tvāmevātra pratiprakṣyāmi /
ASāh, 1, 20.4 bhagavānetadavocat tatkiṃ manyase subhūte anyā sā māyā anyattadrūpam anyā sā māyā anyā sā vedanā /
ASāh, 1, 21.1 bhagavānāha tatkiṃ manyase subhūte atraiṣāṃ saṃjñā samajñā prajñaptirvyavahāraḥ pañcasūpādānaskandheṣu yaduta bodhisattva iti evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 1, 21.1 bhagavānāha tatkiṃ manyase subhūte atraiṣāṃ saṃjñā samajñā prajñaptirvyavahāraḥ pañcasūpādānaskandheṣu yaduta bodhisattva iti evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 1, 21.4 tatkasya hetoḥ tathā hi bhagavan māyopamaṃ rūpamuktaṃ bhagavatā /
ASāh, 1, 21.6 tathā hi bhagavan māyopamā vedanāsaṃjñāsaṃskārā uktāḥ /
ASāh, 1, 21.7 tathā hi bhagavan māyopamaṃ vijñānamuktaṃ bhagavatā /
ASāh, 1, 22.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kāni punarbhagavan bodhisattvasya mahāsattvasya kalyāṇamitrāṇi veditavyāni bhagavānāha ya enaṃ pāramitāsu avavadanti anuśāsati /
ASāh, 1, 22.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kāni punarbhagavan bodhisattvasya mahāsattvasya kalyāṇamitrāṇi veditavyāni bhagavānāha ya enaṃ pāramitāsu avavadanti anuśāsati /
ASāh, 1, 22.7 evamukte āyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha imāni subhūte bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya mahāyānasamprasthitasya mahāyānasamārūḍhasya kalyāṇamitrāṇi veditavyānīti /
ASāh, 1, 22.7 evamukte āyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha imāni subhūte bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya mahāyānasamprasthitasya mahāyānasamārūḍhasya kalyāṇamitrāṇi veditavyānīti /
ASāh, 1, 22.8 yacca bodhisattvo mahāsattva iti bhagavannucyate tatra bodhisattva iti bhagavan kaḥ padārtha evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat apadārthaḥ subhūte bodhisattvapadārthaḥ /
ASāh, 1, 22.8 yacca bodhisattvo mahāsattva iti bhagavannucyate tatra bodhisattva iti bhagavan kaḥ padārtha evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat apadārthaḥ subhūte bodhisattvapadārthaḥ /
ASāh, 1, 22.8 yacca bodhisattvo mahāsattva iti bhagavannucyate tatra bodhisattva iti bhagavan kaḥ padārtha evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat apadārthaḥ subhūte bodhisattvapadārthaḥ /
ASāh, 1, 22.11 bodhyarthena tu subhūte bodhisattvo mahāsattva ityucyate /
ASāh, 1, 22.12 subhūtirāha yatpunarbhagavānevamāha bodhisattvo mahāsattva iti kena kāraṇena bhagavan bodhisattvo mahāsattva ityucyate bhagavānāha mahataḥ sattvarāśermahataḥ sattvanikāyasya agratāṃ kārayiṣyati tenārthena bodhisattvo mahāsattva ityucyate //
ASāh, 1, 22.12 subhūtirāha yatpunarbhagavānevamāha bodhisattvo mahāsattva iti kena kāraṇena bhagavan bodhisattvo mahāsattva ityucyate bhagavānāha mahataḥ sattvarāśermahataḥ sattvanikāyasya agratāṃ kārayiṣyati tenārthena bodhisattvo mahāsattva ityucyate //
ASāh, 1, 23.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat mamāpi bhagavan pratibhāti yenārthena bodhisattvo mahāsattva ityucyate /
ASāh, 1, 23.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat mamāpi bhagavan pratibhāti yenārthena bodhisattvo mahāsattva ityucyate /
ASāh, 1, 23.3 āyuṣmān śāriputra āha mahatyā ātmadṛṣṭyāḥ sattvadṛṣṭyāḥ jīvadṛṣṭyāḥ pudgaladṛṣṭyāḥ bhavadṛṣṭyāḥ vibhavadṛṣṭyāḥ ucchedadṛṣṭyāḥ śāśvatadṛṣṭyāḥ svakāyadṛṣṭyāḥ etāsāmevamādyānāṃ dṛṣṭīnāṃ prahāṇāya dharmaṃ deśayiṣyatīti tenārthena bodhisattvo mahāsattva ityucyate /
ASāh, 1, 23.4 atha khalvāyuṣmān subhūtirbhagavantametadavocat mamāpi bhagavan pratibhāti yenārthena bodhisattvo mahāsattva ityucyate /
ASāh, 1, 23.4 atha khalvāyuṣmān subhūtirbhagavantametadavocat mamāpi bhagavan pratibhāti yenārthena bodhisattvo mahāsattva ityucyate /
ASāh, 1, 23.6 subhūtirāha bodhisattvo mahāsattva iti bhagavannucyate /
ASāh, 1, 24.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kena kāraṇena āyuṣman subhūte tatrāpi citte asakto 'paryāpannaḥ subhūtirāha acittatvādāyuṣman śāriputra tatrāpi citte asakto 'paryāpannaḥ //
ASāh, 1, 26.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavantametadavocat mahāsattvo mahāsattva iti yadidaṃ bhagavannucyate mahāsaṃnāhasaṃnaddhaḥ sa sattvaḥ /
ASāh, 1, 26.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavantametadavocat mahāsattvo mahāsattva iti yadidaṃ bhagavannucyate mahāsaṃnāhasaṃnaddhaḥ sa sattvaḥ /
ASāh, 1, 27.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat mahāsaṃnāhasaṃnaddho mahāyānasaṃnaddha iti yadidaṃ bhagavannucyate kiyatā bhagavan bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddho bhavati bhagavānāha iha subhūte bodhisattvasya mahāsattvasyaivaṃ bhavati aprameyā mayā sattvāḥ parinirvāpayitavyā iti /
ASāh, 1, 27.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat mahāsaṃnāhasaṃnaddho mahāyānasaṃnaddha iti yadidaṃ bhagavannucyate kiyatā bhagavan bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddho bhavati bhagavānāha iha subhūte bodhisattvasya mahāsattvasyaivaṃ bhavati aprameyā mayā sattvāḥ parinirvāpayitavyā iti /
ASāh, 1, 28.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yathāhaṃ bhagavan bhagavato bhāṣitasyārthamājānāmi tathā asaṃnāhasaṃnaddho batāyaṃ bhagavan bodhisattvo mahāsattvo veditavyaḥ /
ASāh, 1, 29.1 evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 1, 29.1 evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 1, 30.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputra āyuṣmantaṃ subhūtimetadavocat rūpamāyuṣman subhūte abaddhamamuktamiti vadasi /
ASāh, 1, 30.7 atha katamattadāyuṣman subhūte rūpaṃ yadrūpamabaddhamamuktamiti vadasi evaṃ katamā sā vedanā katamā sā saṃjñā katame te saṃskārāḥ katamattadāyuṣman subhūte vijñānaṃ yadvijñānamabaddhamamuktamiti vadasi katamā sā āyuṣman subhūte rūpatathatā yā rūpatathatāpyabaddhā amukteti vadasi evaṃ katamā sā vedanātathatā saṃjñātathatā saṃskāratathatā katamā sā āyuṣman subhūte vijñānatathatā yā vijñānatathatāpyabaddhā amukteti vadasi evamukte āyuṣmān subhūtirāyuṣmantaṃ pūrṇaṃ maitrāyaṇīputrametadavocat yadāyuṣman pūrṇa māyāpuruṣasya rūpaṃ tadabaddhamamuktam /
ASāh, 1, 30.7 atha katamattadāyuṣman subhūte rūpaṃ yadrūpamabaddhamamuktamiti vadasi evaṃ katamā sā vedanā katamā sā saṃjñā katame te saṃskārāḥ katamattadāyuṣman subhūte vijñānaṃ yadvijñānamabaddhamamuktamiti vadasi katamā sā āyuṣman subhūte rūpatathatā yā rūpatathatāpyabaddhā amukteti vadasi evaṃ katamā sā vedanātathatā saṃjñātathatā saṃskāratathatā katamā sā āyuṣman subhūte vijñānatathatā yā vijñānatathatāpyabaddhā amukteti vadasi evamukte āyuṣmān subhūtirāyuṣmantaṃ pūrṇaṃ maitrāyaṇīputrametadavocat yadāyuṣman pūrṇa māyāpuruṣasya rūpaṃ tadabaddhamamuktam /
ASāh, 1, 30.15 evamukte āyuṣmān pūrṇo maitrāyaṇīputrastūṣṇīmabhūt //
ASāh, 1, 31.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat evaṃ bhagavan bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddhaḥ san mahāyānasamprasthito mahāyānasamārūḍho bhavati /
ASāh, 1, 31.2 katamacca tanmahāyānam kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat mahāyānamiti subhūte aprameyatāyā etadadhivacanam /
ASāh, 1, 31.2 katamacca tanmahāyānam kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat mahāyānamiti subhūte aprameyatāyā etadadhivacanam /
ASāh, 1, 32.1 evamukte āyuṣmān subhūtirbhagavantametadavocat mahāyānaṃ mahāyānamiti bhagavannucyate /
ASāh, 1, 32.1 evamukte āyuṣmān subhūtirbhagavantametadavocat mahāyānaṃ mahāyānamiti bhagavannucyate /
ASāh, 1, 32.1 evamukte āyuṣmān subhūtirbhagavantametadavocat mahāyānaṃ mahāyānamiti bhagavannucyate /
ASāh, 1, 32.8 tasmānmahāyānaṃ mahāyānamityucyate /
ASāh, 1, 33.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavantametadavocat ayaṃ bhagavan subhūtiḥ sthaviraḥ prajñāpāramitāyāḥ kṛtaśo 'dhīṣṭo mahāyānamupadeṣṭavyaṃ manyate /
ASāh, 1, 33.2 atha khalvāyuṣmān subhūtirbhagavantametadavocat nāhaṃ bhagavan prajñāpāramitāṃ vyatikramya mahāyānamavocam /
ASāh, 1, 33.2 atha khalvāyuṣmān subhūtirbhagavantametadavocat nāhaṃ bhagavan prajñāpāramitāṃ vyatikramya mahāyānamavocam /
ASāh, 1, 33.5 evamukte āyuṣmān subhūtirbhagavantametadavocat buddhānubhāvādbhagavan /
ASāh, 1, 33.5 evamukte āyuṣmān subhūtirbhagavantametadavocat buddhānubhāvādbhagavan /
ASāh, 1, 33.20 yathā ātmā ātmeti ca bhagavannucyate atyantatayā ca bhagavannanabhinirvṛtta ātmā /
ASāh, 1, 33.35 yatpunaretaducyate rūpamiti advayasyaiṣā gaṇanā kṛtā /
ASāh, 1, 33.40 yatpunaretaducyate vijñānamiti advayasyaiṣā gaṇanā kṛtā /
ASāh, 1, 33.48 yatpunaretaducyate rūpamiti advayasyaiṣā gaṇanā kṛtā /
ASāh, 1, 33.53 yatpunaretaducyate vijñānamiti advayasyaiṣā gaṇanā kṛtā //
ASāh, 1, 34.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat tena hi yathāhamāyuṣmataḥ subhūterbhāṣitasyārthamājānāmi tathā bodhisattvo 'pyanutpādaḥ /
ASāh, 1, 34.2 yadi ca āyuṣman subhūte bodhisattvo 'pyanutpādaḥ kiṃ bodhisattvo duṣkaracārikāṃ carati yāni vā tāni sattvānāṃ kṛtaśo duḥkhānyutsahate pratyanubhavitum evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat nāhamāyuṣman śāriputra icchāmi bodhisattvaṃ mahāsattvaṃ duṣkaracārikāṃ carantam nāpi sa bodhisattvo mahāsattvo yo duṣkarasaṃjñayā carati /
ASāh, 1, 34.2 yadi ca āyuṣman subhūte bodhisattvo 'pyanutpādaḥ kiṃ bodhisattvo duṣkaracārikāṃ carati yāni vā tāni sattvānāṃ kṛtaśo duḥkhānyutsahate pratyanubhavitum evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat nāhamāyuṣman śāriputra icchāmi bodhisattvaṃ mahāsattvaṃ duṣkaracārikāṃ carantam nāpi sa bodhisattvo mahāsattvo yo duṣkarasaṃjñayā carati /
ASāh, 1, 35.5 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat yadyāyuṣman subhūte bodhisattvo 'pyanutpādaḥ bodhisattvadharmā apyanutpādaḥ sarvajñatāpyanutpādaḥ sarvajñatādharmā apyanutpādaḥ pṛthagjano 'pyanutpādaḥ pṛthagjanadharmā apyanutpādaḥ nanvāyuṣman subhūte anuprāptaiva ayatnena bodhisattvena mahāsattvena sarvajñatā bhavati /
ASāh, 1, 35.5 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat yadyāyuṣman subhūte bodhisattvo 'pyanutpādaḥ bodhisattvadharmā apyanutpādaḥ sarvajñatāpyanutpādaḥ sarvajñatādharmā apyanutpādaḥ pṛthagjano 'pyanutpādaḥ pṛthagjanadharmā apyanutpādaḥ nanvāyuṣman subhūte anuprāptaiva ayatnena bodhisattvena mahāsattvena sarvajñatā bhavati /
ASāh, 1, 35.6 evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat nāhamāyuṣman śāriputra anutpannasya dharmasya prāptimicchāmi nāpyabhisamayam /
ASāh, 1, 35.6 evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat nāhamāyuṣman śāriputra anutpannasya dharmasya prāptimicchāmi nāpyabhisamayam /
ASāh, 1, 36.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat dhārmakathikānāmāyuṣmān subhūtiragratāyāṃ sthāpitavyaḥ /
ASāh, 1, 36.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat dhārmakathikānāmāyuṣmān subhūtiragratāyāṃ sthāpitavyaḥ /
ASāh, 1, 36.3 evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat dharmataiṣā āyuṣman śāriputra bhagavataḥ śrāvakāṇām aniśritadharmāṇām /
ASāh, 1, 36.3 evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat dharmataiṣā āyuṣman śāriputra bhagavataḥ śrāvakāṇām aniśritadharmāṇām /
ASāh, 1, 36.6 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat sādhu sādhu āyuṣman subhūte /
ASāh, 1, 36.6 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat sādhu sādhu āyuṣman subhūte /
ASāh, 1, 37.1 atha khalvāyuṣmān śāriputra āyuṣmataṃ subhūtimetadavocat kathamāyuṣman subhūte avirahito bodhisattvo mahāsattvo 'virahito manasikāreṇa bhavati yaḥ prajñāpāramitāvihāreṇa viharati yadi hyāyuṣman subhūte bodhisattvo mahāsattvo 'virahito manasikāreṇa bhavati evaṃ sa virahitaḥ prajñāpāramitāvihāreṇa bhavati /
ASāh, 1, 38.1 evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat sādhu sādhu āyuṣman śāriputra /
ASāh, 1, 38.1 evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat sādhu sādhu āyuṣman śāriputra /
ASāh, 2, 2.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat imānyārya subhūte saṃbahulāni devaputrasahasrāṇi asyāṃ parṣadi saṃnipatitāni saṃniṣaṇṇāni āryasya subhūterantikātprajñāpāramitāṃ śrotukāmāni bodhisattvānāṃ mahāsattvānām upadeśam avavādānuśāsanīṃ ca /
ASāh, 2, 3.2 evamukte āyuṣmān subhūtirbhagavantametadavocat kṛtajñairasmābhirbhagavan bhagavato bhavitavyaṃ nākṛtajñaiḥ /
ASāh, 2, 3.2 evamukte āyuṣmān subhūtirbhagavantametadavocat kṛtajñairasmābhirbhagavan bhagavato bhavitavyaṃ nākṛtajñaiḥ /
ASāh, 2, 5.1 atha khalvāyuṣmataḥ śāriputrasyaitadabhavat yadi buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmimaprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam tatkathaṃ punaranena sthātavyaṃ kathaṃ śikṣitavyamiti atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat tatkiṃ manyase āyuṣman śāriputra kva tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ āyuṣmān śāriputra āha na kvacidāyuṣman subhūte tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ /
ASāh, 2, 6.1 atha khalvāyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat evameva āyuṣman śāriputra bodhisattvena mahāsattvena sthātavyam evaṃ śikṣitavyam yathā tathāgato 'rhan samyaksaṃbuddho na kvacitsthito nāsthito na viṣṭhito nāviṣṭhitaḥ tathā sthāsyāmītyevamanena śikṣitavyam /
ASāh, 2, 10.1 atha khalu te devaputrā āyuṣmantaṃ subhūtimetadavocan kiṃ punarārya subhūte māyopamāste sattvā na te māyā evamukte āyuṣmān subhūtistān devaputrānetadavocat māyopamāste devaputrāḥ sattvāḥ /
ASāh, 2, 10.1 atha khalu te devaputrā āyuṣmantaṃ subhūtimetadavocan kiṃ punarārya subhūte māyopamāste sattvā na te māyā evamukte āyuṣmān subhūtistān devaputrānetadavocat māyopamāste devaputrāḥ sattvāḥ /
ASāh, 2, 10.1 atha khalu te devaputrā āyuṣmantaṃ subhūtimetadavocan kiṃ punarārya subhūte māyopamāste sattvā na te māyā evamukte āyuṣmān subhūtistān devaputrānetadavocat māyopamāste devaputrāḥ sattvāḥ /
ASāh, 2, 10.12 atha khalu devaputrā āyuṣmantaṃ subhūtimetadavocan samyaksaṃbuddho 'pyārya subhūte māyopamaḥ svapnopama iti vadasi samyaksaṃbuddhatvam api māyopamaṃ svapnopamamiti vadasi subhūtirāha nirvāṇam api devaputrā māyopamaṃ svapnopamamiti vadāmi kiṃ punaranyaṃ dharmam /
ASāh, 2, 11.1 atha khalvāyuṣmān śāriputraḥ āyuṣmāṃś ca pūrṇo maitrāyaṇīputraḥ āyuṣmāṃś ca mahākoṣṭhilaḥ āyuṣmāṃś ca mahākātyāyanaḥ āyuṣmāṃś ca mahākāśyapaḥ anye ca mahāśrāvakā anekairbodhisattvasahasraiḥ sārdhamāyuṣmantaṃ subhūtiṃ sthaviramāmantrayante sma ke 'syā āyuṣman subhūte prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti atha khalvāyuṣmānānandastān sthavirānetadavocat te khalvāyuṣmanto veditavyā avinivartanīyā bodhisattvā mahāsattvāḥ dṛṣṭisampannā vā pudgalāḥ arhanto vā kṣīṇāsravāḥ ye 'syāḥ prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti //
ASāh, 2, 12.1 atha khalvāyuṣmān subhūtiḥ sthavirastān sthavirānetadavocat nāsyā āyuṣmantaḥ prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ kecitpratyeṣakā bhaviṣyanti /
ASāh, 2, 13.6 atha khalu śakro devānāmindra āyuṣmataḥ subhūteścetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ subhūtimetadavocat anirjātānyetānyārya subhūte puṣpāṇi /
ASāh, 2, 13.8 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat yattvaṃ kauśika evaṃ vadasi anirjātānyetāni puṣpāṇi naitāni manonirjātāni nāpi vṛkṣagulmalatānirjātānīti /
ASāh, 2, 13.12 atha khalu śakro devānāmindra āyuṣmataṃ subhūtimetadavocat evametadārya subhūte evam etat /
ASāh, 2, 13.14 evamukte āyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 2, 13.14 evamukte āyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 2, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat ya āyuṣman subhūte bodhisattvo mahāsattvo na kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate sa na sarvajñatāyā api parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 16.1 atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat prajñāpāramitā ārya śāriputra bodhisattvena mahāsattvena kuto gaveṣitavyāḥ śāriputra āha prajñāpāramitā kauśika bodhisattvena mahāsattvena āyuṣmataḥ subhūteḥ parivartād gaveṣitavyā /
ASāh, 2, 16.2 evamukte śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kasyaiṣa ārya śāriputra anubhāvo veditavyaḥ kasyaitadadhiṣṭhānaṃ veditavyaṃ yadāryasubhūtiḥ prajñāpāramitāṃ bhāṣate āyuṣmān śāriputra āha tathāgatasyaiṣa kauśika anubhāvo veditavyaḥ /
ASāh, 2, 16.2 evamukte śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kasyaiṣa ārya śāriputra anubhāvo veditavyaḥ kasyaitadadhiṣṭhānaṃ veditavyaṃ yadāryasubhūtiḥ prajñāpāramitāṃ bhāṣate āyuṣmān śāriputra āha tathāgatasyaiṣa kauśika anubhāvo veditavyaḥ /
ASāh, 2, 16.4 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat yatkauśika evaṃ vadasi kasyaiṣo 'nubhāvo veditavyaḥ kasyaitadanuṣṭhānaṃ veditavyaṃ yadāryasubhūtiḥ prajñāpāramitāṃ bhāṣate iti tathāgatasyaiṣa kauśika anubhāvo veditavyaḥ /
ASāh, 2, 17.1 evamukte śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat mahāpāramiteyamārya subhūte yaduta prajñāpāramitā /
ASāh, 2, 17.1 evamukte śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat mahāpāramiteyamārya subhūte yaduta prajñāpāramitā /
ASāh, 2, 19.4 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat kathamāyuṣman subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha na hi kauśika gaṇanāyogena vā gaṇanābahutvena vā sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā //
ASāh, 2, 22.3 atha khalu te devaputrā bhagavantametadavocan āścaryaṃ bhagavan paramāścaryaṃ sugata /
ASāh, 3, 3.1 atha khalu catvāro mahārājāno bhagavantametadavocan āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā yānatraye sattvān vinayati na ca sattvasaṃjñāmutpādayati /
ASāh, 3, 4.1 atha khalu śakro devānāmindro bhagavantametadavocat aham api bhagavaṃstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati //
ASāh, 3, 5.1 brahmāpi sahāpatiḥ sārdhaṃ brahmakāyikair devaputrair bhagavantametadavocat aham api bhagavaṃstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati //
ASāh, 3, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā imān yato dṛṣṭadhārmikān guṇān pratilabhate parigṛhṇāti kiṃ punarbhagavan prajñāpāramitāyām udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā imān yato dṛṣṭadhārmikān guṇān pratilabhate parigṛhṇāti kiṃ punarbhagavan prajñāpāramitāyām udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā imān yato dṛṣṭadhārmikān guṇān pratilabhate parigṛhṇāti kiṃ punarbhagavan prajñāpāramitāyām udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 6.6 bhagavānetadavocat tatra kauśika ye mama dharmaṃ vigrahītavyaṃ maṃsyante vivaditavyaṃ maṃsyante virodhayitavyaṃ maṃsyante teṣāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānām utpannotpannā vigrahā vivādā virodhāḥ punarevāntardhāsyanti na sthāsyanti /
ASāh, 3, 7.9 evamukte śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yatheyaṃ prajñāpāramitā paridamanāya pratyupasthitā anunāmāya bodhisattvānāṃ mahāsattvānām //
ASāh, 3, 7.9 evamukte śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yatheyaṃ prajñāpāramitā paridamanāya pratyupasthitā anunāmāya bodhisattvānāṃ mahāsattvānām //
ASāh, 3, 8.15 tasmātsarvajñajñānamityucyate /
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.3 tatkiṃ manyase kauśika yo 'yaṃ tathāgatasyārhataḥ samyaksaṃbuddhasya sarvajñatātmabhāvo 'bhinirvartitaḥ sa katamasyāṃ pratipadi śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā evamukte śakro devānāmindro bhagavantametadavocat ihaiva bhagavan bhagavatā prajñāpāramitāyāṃ śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā /
ASāh, 3, 11.3 tatkiṃ manyase kauśika yo 'yaṃ tathāgatasyārhataḥ samyaksaṃbuddhasya sarvajñatātmabhāvo 'bhinirvartitaḥ sa katamasyāṃ pratipadi śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā evamukte śakro devānāmindro bhagavantametadavocat ihaiva bhagavan bhagavatā prajñāpāramitāyāṃ śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.2 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 12.2 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 13.1 evam ukte śakro devānāmindro bhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 3, 13.1 evam ukte śakro devānāmindro bhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 3, 14.1 atha khalu bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 15.1 atha khalu yāni tāni catvāriṃśaddevaputrasahasrāṇi śakreṇa devānāmindreṇa sārdhaṃ saṃnipatitāni tasyāmeva parṣadi saṃnipatitānyabhūvan tāni śakraṃ devānāmindrametadavocan udgṛhṇīṣva mārṣa prajñāpāramitām /
ASāh, 3, 16.1 evamukte śakro devānāmindro bhagavantametadavocat mahāvidyeyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 3, 16.1 evamukte śakro devānāmindro bhagavantametadavocat mahāvidyeyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 3, 16.8 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 16.8 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 17.2 evamukte śakro devānāmindro bhagavantametadavocat katamaiḥ punarbhagavan dṛṣṭadhārmikairguṇaiḥ samanvāgatāste kulaputrāḥ kuladuhitaraś ca bhaviṣyanti bhagavānāha na te kauśika kulaputrā vā kuladuhitaro vā viṣamāparihāreṇa kālaṃ kariṣyanti na viṣeṇa kālaṃ kariṣyanti na śastreṇa kālaṃ kariṣyanti nāgninā kālaṃ kariṣyati nodakena kālaṃ kariṣyanti na daṇḍena kālaṃ kariṣyanti na paripakrameṇa kālaṃ kariṣyanti /
ASāh, 3, 17.2 evamukte śakro devānāmindro bhagavantametadavocat katamaiḥ punarbhagavan dṛṣṭadhārmikairguṇaiḥ samanvāgatāste kulaputrāḥ kuladuhitaraś ca bhaviṣyanti bhagavānāha na te kauśika kulaputrā vā kuladuhitaro vā viṣamāparihāreṇa kālaṃ kariṣyanti na viṣeṇa kālaṃ kariṣyanti na śastreṇa kālaṃ kariṣyanti nāgninā kālaṃ kariṣyati nodakena kālaṃ kariṣyanti na daṇḍena kālaṃ kariṣyanti na paripakrameṇa kālaṃ kariṣyanti /
ASāh, 3, 18.7 atha khalvāyuṣmataḥ śāriputrasyaitadabhūt kimatra kāraṇaṃ yena ime 'nyatīrthyāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ atha khalu bhagavānāyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat śakreṇa śāriputra devānāmindreṇa teṣāmanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ cittāni vyavalokya iyaṃ prajñāpāramitā smṛtyā samanvāhṛtā svādhyāyitā pravartitā teṣāmanyatīrthyānāṃ parivrājakānāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ nivartanārtham yathā asyāḥ prajñāpāramitāyā bhāṣyamāṇāyā ete 'nyatīrthyāḥ parivrājakā nopasaṃkrāmeyuriti māntarāyaṃ kārṣuḥ prajñāpāramitāyā bhāṣyamāṇāyā iti /
ASāh, 3, 20.3 evaṃ cāvocan ye kecidbhagavan sattvāḥ prajñāpāramitāṃ bhāṣiṣyante bhāvayiṣyanti prajñāpāramitāyāṃ cariṣyanti na teṣāṃ māro vā mārakāyikā vā devatā avatāraṃ lapsyante /
ASāh, 3, 20.9 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 20.9 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 21.1 atha khalvāyuṣmānānando bhagavantametadavocat na bhagavan dānapāramitāyā varṇaṃ bhāṣate na nāmadheyaṃ parikīrtayati /
ASāh, 3, 22.1 atha khalu śakro devānāmindro bhagavantametadavocat na tāvadime bhagavaṃstathāgatenārhatā samyaksaṃbuddhena prajñāpāramitāyāḥ sarve guṇāḥ parikīrtitāḥ yān guṇān sa kulaputro vā kuladuhitā vā parigṛhṇīte prajñāpāramitāmudgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvā upadiśya uddiśya svādhyāyya /
ASāh, 3, 23.1 evamukte śakro devānāmindro bhagavantametadavocat aham api bhagavaṃstasyāpi kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā dhārayiṣyati sthāpayiṣyati saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 23.1 evamukte śakro devānāmindro bhagavantametadavocat aham api bhagavaṃstasyāpi kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā dhārayiṣyati sthāpayiṣyati saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 4, 1.4 tatkasya hetoḥ uktaṃ hyetadbhagavatā dharmakāyā buddhā bhagavantaḥ /
ASāh, 4, 2.1 atha khalvāyuṣmānānandaḥ śakraṃ devānāmindrametadavocat kiṃ punaḥ kauśika devaloka eva tāni maṇiratnāni santi uta jāmbūdvīpakānām api manuṣyāṇāṃ tāni maṇiratnāni santi śakra āha deveṣvāryānanda tāni maṇiratnāni santi /
ASāh, 4, 4.1 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 4, 4.1 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 4, 5.1 evamukte śakro devānāmindro bhagavantametadavocat mahāpāramiteyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 4, 5.1 evamukte śakro devānāmindro bhagavantametadavocat mahāpāramiteyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 4, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat kiṃ bhagavan prajñāpāramitāyāmeva bodhisattvo mahāsattvaścarati nānyāsu pāramitāsu bhagavānāha sarvāsu kauśika ṣaṭsu pāramitāsu bodhisattvo mahāsattvaścarati /
ASāh, 4, 6.5 evamukte śakro devānāmindro bhagavantametadavocat mahāguṇasamanvāgateyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 4, 6.5 evamukte śakro devānāmindro bhagavantametadavocat mahāguṇasamanvāgateyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 5, 1.1 atha khalu śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 5, 1.5 katarastayorbhagavan kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet yo vā parityāgabuddhiryo vā na parityāgabuddhiḥ evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 5, 1.5 katarastayorbhagavan kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet yo vā parityāgabuddhiryo vā na parityāgabuddhiḥ evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 5, 3.2 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet yaḥ imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpyakilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 4.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśaḥ likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 6.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 7.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 8.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 9.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 11.1 atha khalu śakro devānāmindro bhagavantametadavocat iyam api bhagavan prajñāpāramitā upadeṣṭavyāḥ evamukte bhagavān śakraṃ devānāmindrametadavocat iyam api kauśika prajñāpāramitā upadeṣṭavyā abudhyamānasya kulaputrasya vā kuladuhiturvā /
ASāh, 5, 11.1 atha khalu śakro devānāmindro bhagavantametadavocat iyam api bhagavan prajñāpāramitā upadeṣṭavyāḥ evamukte bhagavān śakraṃ devānāmindrametadavocat iyam api kauśika prajñāpāramitā upadeṣṭavyā abudhyamānasya kulaputrasya vā kuladuhiturvā /
ASāh, 5, 11.1 atha khalu śakro devānāmindro bhagavantametadavocat iyam api bhagavan prajñāpāramitā upadeṣṭavyāḥ evamukte bhagavān śakraṃ devānāmindrametadavocat iyam api kauśika prajñāpāramitā upadeṣṭavyā abudhyamānasya kulaputrasya vā kuladuhiturvā /
ASāh, 5, 12.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan anāgate 'dhvani prajñāpāramitāprativarṇikā veditavyā iyaṃ sā prajñāpāramitāprativarṇikopadiśyata iti evamukte bhagavān śakraṃ devānāmindrametadavocat bhaviṣyanti kauśika anāgate 'dhvani eke bhikṣavaḥ abhāvitakāyā abhāvitaśīlā abhāvitacittā abhāvitaprajñā eḍamūkajātīyāḥ prajñāparihīṇāḥ /
ASāh, 5, 12.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan anāgate 'dhvani prajñāpāramitāprativarṇikā veditavyā iyaṃ sā prajñāpāramitāprativarṇikopadiśyata iti evamukte bhagavān śakraṃ devānāmindrametadavocat bhaviṣyanti kauśika anāgate 'dhvani eke bhikṣavaḥ abhāvitakāyā abhāvitaśīlā abhāvitacittā abhāvitaprajñā eḍamūkajātīyāḥ prajñāparihīṇāḥ /
ASāh, 5, 12.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan anāgate 'dhvani prajñāpāramitāprativarṇikā veditavyā iyaṃ sā prajñāpāramitāprativarṇikopadiśyata iti evamukte bhagavān śakraṃ devānāmindrametadavocat bhaviṣyanti kauśika anāgate 'dhvani eke bhikṣavaḥ abhāvitakāyā abhāvitaśīlā abhāvitacittā abhāvitaprajñā eḍamūkajātīyāḥ prajñāparihīṇāḥ /
ASāh, 5, 13.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 19.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 20.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.3 tatra bodhisattvayānikaḥ pudgalo yairvastubhiranumodeta yairārambaṇairyairākāraistaccittamutpādayet api nu tāni vastūni tāni vā ārambaṇāni te vā ākārāstathopalabhyeran yathā nimittīkaroti evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat na tāni bhadanta subhūte vastūni tāni vā ārambaṇāni te vā ākārāstathopalabhyante yathā nimittīkaroti /
ASāh, 6, 2.3 tatra bodhisattvayānikaḥ pudgalo yairvastubhiranumodeta yairārambaṇairyairākāraistaccittamutpādayet api nu tāni vastūni tāni vā ārambaṇāni te vā ākārāstathopalabhyeran yathā nimittīkaroti evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat na tāni bhadanta subhūte vastūni tāni vā ārambaṇāni te vā ākārāstathopalabhyante yathā nimittīkaroti /
ASāh, 6, 2.4 evamukte āyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yadi so 'saṃvidyamānaṃ vastu asaṃvidyamānam ārambaṇam ārambaṇīkuryāt nimittīkuryāt tatkathamasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso na bhavet tatkasya hetoḥ tathā hi rāgo 'pyasaṃvidyamānaṃ vastu anitye nityamiti duḥkhe sukhamiti anātmanyātmeti aśubhe śubhamiti vikalpya saṃkalpya utpadyate saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāsaḥ /
ASāh, 6, 2.4 evamukte āyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yadi so 'saṃvidyamānaṃ vastu asaṃvidyamānam ārambaṇam ārambaṇīkuryāt nimittīkuryāt tatkathamasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso na bhavet tatkasya hetoḥ tathā hi rāgo 'pyasaṃvidyamānaṃ vastu anitye nityamiti duḥkhe sukhamiti anātmanyātmeti aśubhe śubhamiti vikalpya saṃkalpya utpadyate saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāsaḥ /
ASāh, 6, 2.6 yadi ca yathā vastu yathā ārambaṇaṃ yathā ākārastathā bodhistathā cittam tatkatamairvastubhiḥkatamairārambaṇaiḥ katamairākāraiḥ katamaṃ cittamanuttarāyāṃ samyaksaṃbodhau pariṇāmayati katamadvā anumodanāsahagataṃ puṇyakriyāvastu kva anuttarāyāṃ samyaksaṃbodhau pariṇāmayati atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat nedamārya subhūte navayānasamprasthitasya bodhisattvasya mahāsattvasya purato bhāṣitavyaṃ nopadeṣṭavyam /
ASāh, 6, 3.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yena maitreya cittenānumodya yatpariṇāmayati taccittaṃ kṣīṇaṃ niruddhaṃ vigataṃ vipariṇatam /
ASāh, 6, 4.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat mā khalvārya subhūte navayānasamprasthitā bodhisattvā mahāsattvā imaṃ nirdeśaṃ śrutvā uttrasiṣuḥ saṃtrasiṣuḥ saṃtrāsamāpatsyante kathaṃ cārya subhūte bodhisattvena mahāsattvena tadanumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayitavyam kathaṃ ca anumodanāsahagataṃ puṇyakriyāvastu parigṛhṇatā anumodanāsahagataṃ cittaṃ pariṇāmayatā tadanumodanāsahagataṃ cittaṃ suparigṛhītaṃ supariṇāmitaṃ bhavati //
ASāh, 6, 7.1 evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat sacedārya subhūte bodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 7.1 evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat sacedārya subhūte bodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 10.24 tatra ya evaṃ vadet śakyam anāgamya prajñāpāramitāṃ tatpuṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayitumiti sa maivaṃ vocaditi syādvacanīyaḥ /
ASāh, 6, 10.24 tatra ya evaṃ vadet śakyam anāgamya prajñāpāramitāṃ tatpuṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayitumiti sa maivaṃ vocaditi syādvacanīyaḥ /
ASāh, 6, 13.1 evamukte bhagavānāyuṣmataṃ subhūtiṃ sthavirametadavocat evametatsubhūte evam etat /
ASāh, 6, 13.1 evamukte bhagavānāyuṣmataṃ subhūtiṃ sthavirametadavocat evametatsubhūte evam etat /
ASāh, 6, 14.1 atha khalu cāturmahārājakāyikānāṃ devaputrāṇāṃ viṃśatisahasrāṇi prāñjalīni namasyanti bhagavantametadavocan mahāpariṇāmo 'yaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yaduta prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ sarvajñatāyai yatra hi nāma teṣām aupalambhikānāṃ bodhisattvānāṃ tāvantaṃ dānamayaṃ puṇyābhisaṃskāramabhibhavati /
ASāh, 6, 14.7 yāmāstuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā brahmapurohitā brahmapārṣadyā mahābrahmāṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvā abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāś ca devāḥ te 'pyevamevāñjaliṃ kṛtvā bhagavantaṃ namasyanta etadavocan āścaryaṃ bhagavan yāvadayaṃ bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ yasteṣāmupalambhasaṃjñināṃ bodhisattvānāṃ tāvaccirarātrasaṃcitamam api tathā mahāvistarasamudānītam api puṇyaskandhamabhibhavati //
ASāh, 6, 16.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ bodhisattvapratyekabuddhaśrāvakasaṃghānāṃ sarvasattvānāṃ ca atītānāgatapratyutpannaṃ yannāma kuśalamūlaṃ tatsarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 16.3 tatra kiyatā bhagavan agrānumodanā bhavati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat yadi subhūte bodhisattvayānikaḥ pudgalo 'tītānāgatapratyutpannān gṛhṇīte na manyate nopalabhate na kalpayati na vikalpayati na paśyati na samanupaśyati evaṃ cainān dharmānupaparīkṣate kalpanāviṭhapitāḥ sarvadharmāḥ ajātā anirjātā anāgatikā agatikāḥ /
ASāh, 6, 16.3 tatra kiyatā bhagavan agrānumodanā bhavati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat yadi subhūte bodhisattvayānikaḥ pudgalo 'tītānāgatapratyutpannān gṛhṇīte na manyate nopalabhate na kalpayati na vikalpayati na paśyati na samanupaśyati evaṃ cainān dharmānupaparīkṣate kalpanāviṭhapitāḥ sarvadharmāḥ ajātā anirjātā anāgatikā agatikāḥ /
ASāh, 7, 1.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat sarvajñajñānapariniṣpattirbhagavan prajñāpāramitā sarvajñatvaṃ bhagavan prajñāpāramitā /
ASāh, 7, 1.32 kathaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam kathaṃ manasi kartavyā bhagavan prajñāpāramitā kathaṃ bhagavan namaskartavyā prajñāpāramitā evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat yathā śāriputra śāstari tathā prajñāpāramitāyāṃ sthātavyam /
ASāh, 7, 1.32 kathaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam kathaṃ manasi kartavyā bhagavan prajñāpāramitā kathaṃ bhagavan namaskartavyā prajñāpāramitā evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat yathā śāriputra śāstari tathā prajñāpāramitāyāṃ sthātavyam /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 3.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat kathaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat rūpasya śāriputra abhinirhāro draṣṭavyaḥ /
ASāh, 7, 3.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat kathaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat rūpasya śāriputra abhinirhāro draṣṭavyaḥ /
ASāh, 7, 3.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat kathaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat rūpasya śāriputra abhinirhāro draṣṭavyaḥ /
ASāh, 7, 3.4 yaḥ śāriputra pañcānāṃ skandhānāmabhinirhāraḥ ayaṃ śāriputra prajñāpāramitāyā abhinirhāra ityucyate /
ASāh, 7, 3.5 evamabhinirhāreṇa pañcānāṃ skandhānāmabhinirhāraḥ prajñāpāramitāyā abhinirhāro 'bhinirhāra ityucyate //
ASāh, 7, 4.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evamabhinirhāreṇa abhinirhṛtā bhagavan prajñāpāramitā katamaṃ dharmamarpayati bhagavānāha evamabhinirhṛtā śāriputra prajñāpāramitā na kaṃciddharmamarpayati /
ASāh, 7, 4.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evamabhinirhāreṇa abhinirhṛtā bhagavan prajñāpāramitā katamaṃ dharmamarpayati bhagavānāha evamabhinirhṛtā śāriputra prajñāpāramitā na kaṃciddharmamarpayati /
ASāh, 7, 5.1 atha khalu śakro devānāmindro bhagavantametadavocat kimiyaṃ bhagavan prajñāpāramitā sarvajñatām api nārpayati bhagavānāha yatkauśika evaṃ vadasi kimiyaṃ prajñāpāramitā sarvajñatām api nārpayatīti na yathopalambhastathā arpayati na yathā nāma tathārpayati na yathābhisaṃskārastathārpayati /
ASāh, 7, 6.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat sacedevam api bhagavan bodhisattvo mahāsattvaḥ saṃjñāsyate dūrīkariṣyati imāṃ prajñāpāramitām riktīkariṣyati imāṃ prajñāpāramitām tucchīkariṣyati imāṃ prajñāpāramitām na kariṣyati imāṃ prajñāpāramitām /
ASāh, 7, 6.2 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 7, 6.2 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 7, 8.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yo bhagavan iha gambhīrāyāṃ prajñāpāramitāyāṃ bodhisattvo mahāsattvo 'dhimokṣayiṣyati na kāṅkṣiṣyati na vicikitsiṣyati na dhandhāyiṣyati kutaḥ sa bhagavaṃścyuta ihopapanno veditavyaḥ kiyacciracaritāvī ca sa bhagavan bodhisattvo mahāsattvo veditavyaḥ ya imāṃ prajñāpāramitāmarthataś ca dharmataś ca arthanayataś ca dharmanayataś ca anugamiṣyati anubhotsyate 'nubodhayiṣyati ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat sa śāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno veditavyaḥ /
ASāh, 7, 8.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yo bhagavan iha gambhīrāyāṃ prajñāpāramitāyāṃ bodhisattvo mahāsattvo 'dhimokṣayiṣyati na kāṅkṣiṣyati na vicikitsiṣyati na dhandhāyiṣyati kutaḥ sa bhagavaṃścyuta ihopapanno veditavyaḥ kiyacciracaritāvī ca sa bhagavan bodhisattvo mahāsattvo veditavyaḥ ya imāṃ prajñāpāramitāmarthataś ca dharmataś ca arthanayataś ca dharmanayataś ca anugamiṣyati anubhotsyate 'nubodhayiṣyati ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat sa śāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno veditavyaḥ /
ASāh, 7, 8.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yo bhagavan iha gambhīrāyāṃ prajñāpāramitāyāṃ bodhisattvo mahāsattvo 'dhimokṣayiṣyati na kāṅkṣiṣyati na vicikitsiṣyati na dhandhāyiṣyati kutaḥ sa bhagavaṃścyuta ihopapanno veditavyaḥ kiyacciracaritāvī ca sa bhagavan bodhisattvo mahāsattvo veditavyaḥ ya imāṃ prajñāpāramitāmarthataś ca dharmataś ca arthanayataś ca dharmanayataś ca anugamiṣyati anubhotsyate 'nubodhayiṣyati ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat sa śāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno veditavyaḥ /
ASāh, 7, 9.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat śakyā punarbhagavan prajñāpāramitā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā iyaṃ sā prajñāpāramitā iha vā sā prajñāpāramitā amutra vā sā prajñāpāramitā anena vā ākāreṇa liṅgena nimitteneti śakyā nirdeṣṭuṃ vā śrotuṃ vā bhagavānāha no hīdaṃ subhūte /
ASāh, 7, 9.8 yo 'nupalambhaḥ sarvadharmāṇām sā prajñāpāramitetyucyate /
ASāh, 7, 9.9 yadā na bhavati saṃjñā samajñā prajñaptirvyavahāraḥ tadā prajñāpāramitetyucyate //
ASāh, 7, 10.16 te svasaṃtānānupahatya dagdhāḥ pareṣām apyalpabuddhikānām alpaprajñānām alpapuṇyānām alpakuśalamūlānāṃ pudgalānāṃ śraddhāmātrakasamanvāgatānāṃ premamātrakasamanvāgatānāṃ prasādamātrakasamanvāgatānāṃ chandamātrakasamanvāgatānām ādikarmikāṇām abhavyarūpāṇāṃ tad api śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ chandamātrakaṃ vicchandayiṣyanti vivecayiṣyanti vivartayiṣyanti nātra śikṣitavyamiti vakṣyanti naitadbuddhavacanamiti vācaṃ bhāṣiṣyante /
ASāh, 7, 11.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat pañca bhagavan ānantaryāṇi karmāṇi kṛtānyupacitāni asya manoduścaritasya vāgduścaritasya ca na prativarṇikāny api na anurūpāṇy api na pratirūpāṇy api bhavanti /
ASāh, 7, 11.4 ye kecidimāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānām upadiśyamānāmuddiśyamānāṃ pratibādhitavyāṃ maṃsyante pratikṣepsyanti pratikrokṣyanti nātra śikṣitavyamiti vakṣyanti neyaṃ tathāgatabhāṣiteti vācaṃ bhāṣiṣyante tato 'nyān api sattvān vivecayiṣyanti /
ASāh, 7, 12.2 dvitīyakam api tṛtīyakamapyāyuṣmān śāriputro bhagavantametadavocat ākhyātu me bhagavāṃstasya pudgalasyātmabhāvasya pramāṇam /
ASāh, 7, 13.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat susaṃvṛtakāyakarmavākkarmamanaskarmaṇā bhagavan kulaputreṇa vā kuladuhitrā vā bhavitavyam /
ASāh, 7, 14.1 evamukte āyuṣmān subhūtirbhagavantametadavocat ko 'tra bhagavan hetuḥ kaḥ pratyayo yatsa kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pratibādhitavyāṃ maṃsyate bhagavānāha mārādhiṣṭhito vā subhūte sa kulaputro vā kuladuhitā vā bhaviṣyati /
ASāh, 7, 14.1 evamukte āyuṣmān subhūtirbhagavantametadavocat ko 'tra bhagavan hetuḥ kaḥ pratyayo yatsa kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pratibādhitavyāṃ maṃsyate bhagavānāha mārādhiṣṭhito vā subhūte sa kulaputro vā kuladuhitā vā bhaviṣyati /
ASāh, 8, 1.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat duradhimocā bhagavan prajñāpāramitā anabhiyuktena kuśalamūlavirahitena pāpamitrahastagatena /
ASāh, 8, 4.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat gambhīrā bhagavan prajñāpāramitā /
ASāh, 8, 4.26 atha khalvāyuṣmān subhūtirbhagavantametadavocat ātmaviśuddhito bhagavan rūpaviśuddhiḥ bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 5.5 evamukte āyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvadiyaṃ prajñāpāramitā svākhyātā sunirdiṣṭā supariniṣṭhitā yatra hi nāma bhagavatā ime 'pi saṅgā ākhyātāḥ /
ASāh, 8, 5.5 evamukte āyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvadiyaṃ prajñāpāramitā svākhyātā sunirdiṣṭā supariniṣṭhitā yatra hi nāma bhagavatā ime 'pi saṅgā ākhyātāḥ /
ASāh, 8, 5.6 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat katame te āyuṣman subhūte saṅgāḥ subhūtirāha rūpamāyuṣman śāriputra śūnyamiti saṅgaḥ /
ASāh, 8, 6.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat katamena ārya subhūte paryāyeṇa saṅgaḥ subhūtirāha sacetkauśika tadbodhicittaṃ saṃjānīte idaṃ tatprathamaṃ bodhicittamiti anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmīti pariṇāmayati /
ASāh, 8, 8.1 bhagavānetadavocat iha subhūte śrāddhaḥ kulaputro vā kuladuhitā vā tathāgatamarhantaṃ samyaksaṃbuddhaṃ nimittato manasi karoti /
ASāh, 8, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvadyadevaṃ bodhisattvānāṃ mahāsattvānāṃ sasaṅgatā ca asaṅgatā ca khyātāḥ /
ASāh, 8, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvadyadevaṃ bodhisattvānāṃ mahāsattvānāṃ sasaṅgatā ca asaṅgatā ca khyātāḥ /
ASāh, 8, 14.5 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat sādhu sādhu subhūte /
ASāh, 8, 14.5 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat sādhu sādhu subhūte /
ASāh, 8, 16.1 atha khalvanyatamo bhikṣuryena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat namaskaromi bhagavan prajñāpāramitāyai /
ASāh, 8, 17.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat ya ārya subhūte atra prajñāpāramitāyāmeva yogamāpatsyate kva sa yogamāpatsyate subhūtirāha ākāśe sa kauśika yogamāpatsyate yaḥ prajñāpāramitāyāṃ yogamāpatsyate /
ASāh, 8, 18.1 atha khalu śakro devānāmindro bhagavantametadavocat ājñāpayatu bhagavān /
ASāh, 8, 18.3 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat samanupaśyasi tvaṃ kauśika taṃ dharmaṃ yasya dharmasya rakṣāvaraṇaguptiṃ kariṣyasi śakra āha no hīdamārya subhūte /
ASāh, 9, 1.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat prajñāpāramiteti bhagavan nāmadheyamātram etat /
ASāh, 9, 1.3 vāgvastveva nāmetyucyate /
ASāh, 9, 1.8 kiṃ kāraṇaṃ bhagavan maitreyo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhiḥ ebhireva padaiḥ ebhirevākṣaraiḥ asmin eva pṛthivīpradeśe prajñāpāramitāṃ bhāṣiṣyate evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tathā hi subhūte maitreyo bodhisattvo mahāsattvo na rūpaṃ nityaṃ nānityaṃ na rūpaṃ baddhaṃ na muktam atyantaviśuddhamityabhisaṃbhotsyate /
ASāh, 9, 1.8 kiṃ kāraṇaṃ bhagavan maitreyo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhiḥ ebhireva padaiḥ ebhirevākṣaraiḥ asmin eva pṛthivīpradeśe prajñāpāramitāṃ bhāṣiṣyate evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tathā hi subhūte maitreyo bodhisattvo mahāsattvo na rūpaṃ nityaṃ nānityaṃ na rūpaṃ baddhaṃ na muktam atyantaviśuddhamityabhisaṃbhotsyate /
ASāh, 9, 2.1 evamukte āyuṣmān subhūtirbhagavantametadavocat pariśuddhā bateyaṃ bhagavan prajñāpāramitā bhagavānāha rūpaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.1 evamukte āyuṣmān subhūtirbhagavantametadavocat pariśuddhā bateyaṃ bhagavan prajñāpāramitā bhagavānāha rūpaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.11 ākāśapratiśrutkāvacanīyapravyāhāranirupalepatayā subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 3.1 evamukte āyuṣmān subhūtirbhagavantametadavocat sulabdhā bata lābhāsteṣāṃ bhagavan kulaputrāṇāṃ kuladuhitṝṇāṃ ca yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati prāgeva ya udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 9, 3.1 evamukte āyuṣmān subhūtirbhagavantametadavocat sulabdhā bata lābhāsteṣāṃ bhagavan kulaputrāṇāṃ kuladuhitṝṇāṃ ca yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati prāgeva ya udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 9, 3.6 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 9, 3.6 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 9, 4.1 atha khalu saṃbahulāni devaputrasahasrāṇi antarīkṣe kilakilāprakṣveḍitena cailavikṣepānakārṣuḥ dvitīyaṃ batedaṃ dharmacakrapravartanaṃ jambūdvīpe paśyāma iti cāvocan /
ASāh, 9, 4.2 atha khalu bhagavānāyuṣmantaṃ subhūtiṃ sthavirametadavocat nedaṃ subhūte dvitīyaṃ dharmacakrapravartanaṃ nāpi kasyaciddharmasya pravartanaṃ vā nivartanaṃ vā /
ASāh, 9, 5.1 evamukte āyuṣmān subhūtirbhagavantametadavocat mahāpāramiteyaṃ bhagavaṃstasya bodhisattvasya mahāsattvasya yasyāsaṅgatā sarvadharmeṣu yo 'sāvanuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmo na ca kaṃciddharmamabhisaṃbudhyate dharmacakraṃ ca pravartayiṣyati na ca kaṃciddharmaṃ saṃdarśayiṣyati /
ASāh, 9, 5.1 evamukte āyuṣmān subhūtirbhagavantametadavocat mahāpāramiteyaṃ bhagavaṃstasya bodhisattvasya mahāsattvasya yasyāsaṅgatā sarvadharmeṣu yo 'sāvanuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmo na ca kaṃciddharmamabhisaṃbudhyate dharmacakraṃ ca pravartayiṣyati na ca kaṃciddharmaṃ saṃdarśayiṣyati /
ASāh, 9, 6.1 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 9, 6.1 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 9, 7.1 evamukte āyuṣmān subhūtirbhagavantametadavocat asatpāramiteyaṃ bhagavan ākāśasattāmupādāya /
ASāh, 9, 7.1 evamukte āyuṣmān subhūtirbhagavantametadavocat asatpāramiteyaṃ bhagavan ākāśasattāmupādāya /
ASāh, 10, 2.1 atha khalvāyuṣmān śāriputraḥ śakrasya devānāmindrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya bhagavantametadavocat yo bhagavan ihaivaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ kulaputro vā kuladuhitā vā abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya enāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyaty upadekṣyaty uddekṣyati svādhyāsyati tathatvāya śikṣiṣyate tathatvāya pratipatsyate tathatvāya yogamāpatsyate yathāvinivartanīyo bodhisattvo mahāsattvastathā sa dhārayitavyaḥ /
ASāh, 10, 3.1 atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat gambhīrā ārya śāriputra prajñāpāramitā /
ASāh, 10, 3.2 kimatrāścaryaṃ syādyadasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ pūrvam acaritāvī bodhisattvo mahāsattvo nādhimucyeta atha khalu śakro devānāmindro bhagavantametadavocat namaskaromi bhagavan prajñāpāramitāyai /
ASāh, 10, 4.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan prajñāpāramitāyāṃ caran bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthito bhavati kathaṃ prajñāpāramitāyāṃ caran prajñāpāramitāyāṃ yogamāpadyate evamukte bhagavān śakraṃ devānāmindrametadavocat sādhu sādhu kauśika /
ASāh, 10, 4.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan prajñāpāramitāyāṃ caran bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthito bhavati kathaṃ prajñāpāramitāyāṃ caran prajñāpāramitāyāṃ yogamāpadyate evamukte bhagavān śakraṃ devānāmindrametadavocat sādhu sādhu kauśika /
ASāh, 10, 4.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan prajñāpāramitāyāṃ caran bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthito bhavati kathaṃ prajñāpāramitāyāṃ caran prajñāpāramitāyāṃ yogamāpadyate evamukte bhagavān śakraṃ devānāmindrametadavocat sādhu sādhu kauśika /
ASāh, 10, 5.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat gambhīrā bhagavan prajñāpāramitā /
ASāh, 10, 6.1 evamukte āyuṣmān śāriputro bhagavantametadavocat gambhīrā bhagavan prajñāpāramitā avinivartanīyasya vyākṛtasya bodhisattvasya mahāsattvasya purato bhāṣitavyā /
ASāh, 10, 6.1 evamukte āyuṣmān śāriputro bhagavantametadavocat gambhīrā bhagavan prajñāpāramitā avinivartanīyasya vyākṛtasya bodhisattvasya mahāsattvasya purato bhāṣitavyā /
ASāh, 10, 7.1 atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat sacetpunarārya śāriputra avyākṛtasya bodhisattvasya mahāsattvasya purata iyaṃ prajñāpāramitā bhāṣyeta ko doṣo bhavet evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat dūrataḥ sa kauśika bodhisattvo mahāsattva āgato veditavyaḥ /
ASāh, 10, 7.1 atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat sacetpunarārya śāriputra avyākṛtasya bodhisattvasya mahāsattvasya purata iyaṃ prajñāpāramitā bhāṣyeta ko doṣo bhavet evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat dūrataḥ sa kauśika bodhisattvo mahāsattva āgato veditavyaḥ /
ASāh, 10, 7.1 atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat sacetpunarārya śāriputra avyākṛtasya bodhisattvasya mahāsattvasya purata iyaṃ prajñāpāramitā bhāṣyeta ko doṣo bhavet evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat dūrataḥ sa kauśika bodhisattvo mahāsattva āgato veditavyaḥ /
ASāh, 10, 8.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat dūrataḥ sa bhagavan bodhisattvo mahāsattva āgato bhaviṣyati /
ASāh, 10, 9.1 atha khalu bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 10, 10.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat pratibhāti me bhagavan pratibhāti me sugata aupamyodāharaṇam /
ASāh, 10, 10.20 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 10, 10.20 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 10, 11.1 evamukte āyuṣmān śāriputro bhagavantametadavocat tadyathāpi nāma bhagavan iha kaścideva puruṣo mahāsamudraṃ draṣṭukāmo bhavet /
ASāh, 10, 11.1 evamukte āyuṣmān śāriputro bhagavantametadavocat tadyathāpi nāma bhagavan iha kaścideva puruṣo mahāsamudraṃ draṣṭukāmo bhavet /
ASāh, 10, 12.1 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat sādhu sādhu śāriputra /
ASāh, 10, 12.1 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat sādhu sādhu śāriputra /
ASāh, 10, 12.3 atha khalvāyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvatsuparigṛhītāśca suparīttāśca suparīnditāśca ime bodhisattvā mahāsattvāstathāgatenārhatā samyaksaṃbuddhena /
ASāh, 10, 15.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat ko'tra bhagavan adhimokṣayiṣyati evaṃ gambhīrāyāṃ prajñāpāramitāyām bhagavānāha yaḥ śāriputra caritāvī bodhisattvo mahāsattvo bhaviṣyati prajñāpāramitāyām so'tra prajñāpāramitāyāmadhimokṣayiṣyati /
ASāh, 10, 15.5 evaṃ sa caritāvītyucyate caritāvīti nāmadheyaṃ labhate //
ASāh, 10, 16.1 atha khalu āyuṣmān subhūtirbhagavantametadavocat gambhīrā bhagavan prajñāpāramitā /
ASāh, 10, 16.5 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evametat /
ASāh, 10, 16.5 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evametat /
ASāh, 10, 17.1 evamukte āyuṣmān subhūtirbhagavantametadavocat iha bhagavan prajñāpāramitāyām udgṛhyamāṇāyāṃ dhāryamāṇāyāṃ vācyamānāyāṃ paryavāpyamānāyāṃ pravartyamānāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ likhyamānāyāṃ ca māraḥ pāpīyān bahuprakāramautsukyamāpatsyate antarāyakarmaṇa udyogaṃ ca kariṣyati /
ASāh, 10, 17.1 evamukte āyuṣmān subhūtirbhagavantametadavocat iha bhagavan prajñāpāramitāyām udgṛhyamāṇāyāṃ dhāryamāṇāyāṃ vācyamānāyāṃ paryavāpyamānāyāṃ pravartyamānāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ likhyamānāyāṃ ca māraḥ pāpīyān bahuprakāramautsukyamāpatsyate antarāyakarmaṇa udyogaṃ ca kariṣyati /
ASāh, 10, 18.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yadā bhagavan imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate antarāyakaraṇāya tadā kathametarhi bhagavan kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca kasya cānubhāvena bhagavaṃste kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat buddhānāṃ śāriputra bhagavatāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanubhāvena te kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 18.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yadā bhagavan imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate antarāyakaraṇāya tadā kathametarhi bhagavan kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca kasya cānubhāvena bhagavaṃste kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat buddhānāṃ śāriputra bhagavatāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanubhāvena te kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 18.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yadā bhagavan imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate antarāyakaraṇāya tadā kathametarhi bhagavan kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca kasya cānubhāvena bhagavaṃste kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat buddhānāṃ śāriputra bhagavatāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanubhāvena te kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 19.1 evamukte āyuṣmān śāriputro bhagavantametadavocat ye'pi te bhagavan bodhisattvā mahāsattvā imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante sarve te bhagavan buddhānubhāvena buddhādhiṣṭhānena buddhaparigraheṇa ca imāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya ca śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante evaṃ ca saṃpādayiṣyanti //
ASāh, 10, 19.1 evamukte āyuṣmān śāriputro bhagavantametadavocat ye'pi te bhagavan bodhisattvā mahāsattvā imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante sarve te bhagavan buddhānubhāvena buddhādhiṣṭhānena buddhaparigraheṇa ca imāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya ca śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante evaṃ ca saṃpādayiṣyanti //
ASāh, 10, 20.1 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 10, 20.1 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 10, 23.1 evamukte āyuṣmān śāriputro bhagavantametadavocat āścaryaṃ bhagavan yāvadidaṃ tathāgatenārhatā samyaksaṃbuddhena atītānāgatapratyutpanneṣu dharmeṣu nāsti kiṃcidadṛṣṭaṃ vā aśrutaṃ vā aviditaṃ vā avijñātaṃ vā /
ASāh, 10, 23.1 evamukte āyuṣmān śāriputro bhagavantametadavocat āścaryaṃ bhagavan yāvadidaṃ tathāgatenārhatā samyaksaṃbuddhena atītānāgatapratyutpanneṣu dharmeṣu nāsti kiṃcidadṛṣṭaṃ vā aśrutaṃ vā aviditaṃ vā avijñātaṃ vā /
ASāh, 10, 23.4 kimatra bhagavan kāraṇam evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 10, 23.4 kimatra bhagavan kāraṇam evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 10, 24.1 evamukte āyuṣmān śāriputro bhagavantametadavocat ime eva kevalaṃ bhagavaṃsteṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca ṣaṭpāramitāpratisaṃyuktāḥ sūtrāntā upapatsyante upanaṃsyante nānye bhagavānāha ye cānye'pi śāriputra gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti te'pi teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca svayamevopapatsyante svayamevopanaṃsyante ca /
ASāh, 10, 24.1 evamukte āyuṣmān śāriputro bhagavantametadavocat ime eva kevalaṃ bhagavaṃsteṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca ṣaṭpāramitāpratisaṃyuktāḥ sūtrāntā upapatsyante upanaṃsyante nānye bhagavānāha ye cānye'pi śāriputra gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti te'pi teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca svayamevopapatsyante svayamevopanaṃsyante ca /
ASāh, 11, 1.1 atha khalu āyuṣmān subhūtirbhagavantametadavocat guṇā ime bhagavaṃsteṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca bhagavatā parikīrtitāḥ /
ASāh, 11, 1.2 kecitpunarbhagavaṃsteṣāmantarāyā utpatsyante evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat bahūni subhūte teṣāṃ mārakarmāṇyantarāyakarāṇy utpatsyante /
ASāh, 11, 1.2 kecitpunarbhagavaṃsteṣāmantarāyā utpatsyante evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat bahūni subhūte teṣāṃ mārakarmāṇyantarāyakarāṇy utpatsyante /
ASāh, 11, 1.61 idamucyate śrāvakapratyekabuddhabhūmipratisaṃyuktamiti /
ASāh, 11, 2.1 evamukte āyuṣmān subhūtirbhagavantametadavocat śakyā punarbhagavan prajñāpāramitā likhitum bhagavānāha no hīdaṃ subhūte /
ASāh, 11, 2.1 evamukte āyuṣmān subhūtirbhagavantametadavocat śakyā punarbhagavan prajñāpāramitā likhitum bhagavānāha no hīdaṃ subhūte /
ASāh, 11, 8.3 uktaṃ hīdaṃ bhagavatā acchaṭāsaṃghātamātrakam apyahaṃ bhikṣavo bhavābhinirvṛttiṃ na varṇayāmi /
ASāh, 11, 9.3 te 'pi dharmabhāṇakā evaṃ vakṣyanti ye māmanuvartsyanti tebhyo 'hamimāṃ prajñāpāramitāṃ dāsyāmi /
ASāh, 11, 10.3 sa tān dhārmaśravaṇikānevaṃ vakṣyati yatkhalu kulaputrā jānīdhvaṃ yasmin pradeśe jantubhayaṃ vyālabhayaṃ kravyādabhayaṃ sarīsṛpakāntāraṃ corakāntāraṃ pānīyakāntāraṃ durbhikṣakāntāraṃ tena vayaṃ samprasthitāḥ /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 17.1 evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 11, 17.1 evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 11, 18.1 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 11, 18.1 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 12, 2.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrīti kathaṃ bhagavan prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī katamaś ca bhagavan lokastathāgatairarhadbhiḥ samyaksaṃbuddhairākhyātaḥ evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat pañca subhūte skandhāḥ tathāgatena loka ityākhyātāḥ /
ASāh, 12, 2.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrīti kathaṃ bhagavan prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī katamaś ca bhagavan lokastathāgatairarhadbhiḥ samyaksaṃbuddhairākhyātaḥ evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat pañca subhūte skandhāḥ tathāgatena loka ityākhyātāḥ /
ASāh, 12, 2.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrīti kathaṃ bhagavan prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī katamaś ca bhagavan lokastathāgatairarhadbhiḥ samyaksaṃbuddhairākhyātaḥ evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat pañca subhūte skandhāḥ tathāgatena loka ityākhyātāḥ /
ASāh, 12, 3.1 subhūtirāha kathaṃ bhagavaṃstathāgatānāṃ prajñāpāramitayā pañca skandhā darśitāḥ kiṃ vā bhagavan prajñāpāramitayā darśitam evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat na lujyante na pralujyante iti subhūte pañca skandhā loka iti tathāgatānāṃ prajñāpāramitayā darśitāḥ /
ASāh, 12, 3.1 subhūtirāha kathaṃ bhagavaṃstathāgatānāṃ prajñāpāramitayā pañca skandhā darśitāḥ kiṃ vā bhagavan prajñāpāramitayā darśitam evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat na lujyante na pralujyante iti subhūte pañca skandhā loka iti tathāgatānāṃ prajñāpāramitayā darśitāḥ /