Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 240.1 anāśrityaitad ākhyānaṃ kathā bhuvi na vidyate /
MBh, 1, 13, 29.5 mahīṃ cacāra dārārthī na ca dārān avindata //
MBh, 1, 15, 13.2 manthadhvam udadhiṃ devā vetsyadhvam amṛtaṃ tataḥ //
MBh, 1, 19, 11.1 gāṃ vindatā bhagavatā govindenāmitaujasā /
MBh, 1, 25, 7.4 kaccicca mānuṣe loke tavānnaṃ vidyate bahu /
MBh, 1, 26, 4.2 dayārthaṃ vālakhilyānāṃ na ca sthānam avindata //
MBh, 1, 33, 4.1 sarveṣām eva śāpānāṃ pratighāto hi vidyate /
MBh, 1, 33, 4.2 na tu mātrābhiśaptānāṃ mokṣo vidyeta pannagāḥ /
MBh, 1, 49, 19.1 bhava svasthamanā nāga na hi te vidyate bhayam /
MBh, 1, 50, 11.1 neha tvad anyo vidyate jīvaloke samo nṛpaḥ pālayitā prajānām /
MBh, 1, 53, 25.2 yat kīrtayitvā sarpebhyo na bhayaṃ vidyate kvacit /
MBh, 1, 60, 69.2 sarvajñatāṃ ca labhate gatim agryāṃ ca vindati //
MBh, 1, 62, 10.3 svakarmaniratā viprā nānṛtaṃ teṣu vidyate //
MBh, 1, 71, 14.1 tvam ārādhayituṃ śakto nānyaḥ kaścana vidyate /
MBh, 1, 72, 14.2 sukham asmyuṣito bhadre na manyur vidyate mama //
MBh, 1, 73, 23.4 gaccha bhadre yathākāmaṃ na bhayaṃ vidyate tava /
MBh, 1, 75, 10.2 yat kiṃcid asurendrāṇāṃ vidyate vasu bhārgava /
MBh, 1, 78, 5.3 gotranāmābhijanato vettum icchāmi taṃ dvijam //
MBh, 1, 78, 7.2 yadyetad evaṃ śarmiṣṭhe na manyur vidyate mama /
MBh, 1, 82, 7.2 ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati //
MBh, 1, 84, 7.1 sukhaṃ hi jantur yadi vāpi duḥkhaṃ daivādhīnaṃ vindati nātmaśaktyā /
MBh, 1, 87, 17.5 yadā bhavet saṃśayo dharmakārye kāmārthe vā yatra vindanti samyak /
MBh, 1, 88, 18.2 adadād devayānāya yāvad vittam avindata /
MBh, 1, 96, 10.1 pramattām upayāntyanye svayam anye ca vindate /
MBh, 1, 96, 10.2 ārṣaṃ vidhiṃ puraskṛtya dārān vindanti cāpare /
MBh, 1, 96, 53.89 krośantyevaṃ na vindāmi rājanyaṃ śaraṇaṃ kvacit /
MBh, 1, 105, 2.12 bhūmipālasahasrāṇāṃ madhye pāṇḍum avindata //
MBh, 1, 110, 41.3 na śayyāsanabhogeṣu ratiṃ vindati karhicit /
MBh, 1, 111, 11.5 anapatyo 'pi vindeyaṃ svargam ugreṇa karmaṇā //
MBh, 1, 111, 19.2 akliṣṭaṃ phalam avyagro vindate buddhimān naraḥ //
MBh, 1, 111, 31.1 apatyaṃ dharmaphaladaṃ śreṣṭhaṃ vindanti sādhavaḥ /
MBh, 1, 120, 19.1 nihitau gautamastatra tapasā tāvavindata /
MBh, 1, 121, 11.5 śāradvatīṃ tato droṇaḥ kṛpīṃ bhāryām avindata //
MBh, 1, 122, 16.2 asya vīryaṃ nirīkṣadhvaṃ yad anyasya na vidyate //
MBh, 1, 122, 17.1 vetsyāmīṣīkayā vīṭāṃ tām iṣīkām athānyayā /
MBh, 1, 122, 19.1 abhivādayāmahe brahman naitad anyeṣu vidyate /
MBh, 1, 123, 6.19 astraṃ viśiṣṭam anyeṣu yan na vidyeta pāṇḍava /
MBh, 1, 133, 21.1 nācakṣur vetti panthānaṃ nācakṣur vindate diśaḥ /
MBh, 1, 133, 23.1 caran mārgān vijānāti nakṣatrair vindate diśaḥ /
MBh, 1, 134, 20.1 yadi vindeta cākāram asmākaṃ hi purocanaḥ /
MBh, 1, 143, 16.2 yena yenācared dharmaṃ tasmin garhā na vidyate /
MBh, 1, 144, 19.2 deśakālau viditvaiva vetsyadhvaṃ paramāṃ mudam //
MBh, 1, 146, 19.5 mṛte bhartari nārīṇāṃ sukhaleśaṃ na vidyate //
MBh, 1, 146, 27.4 ātmano vidyamānatvād bhuvanāni caturdaśa /
MBh, 1, 146, 33.1 utsṛjyāpi ca mām ārya vetsyasyanyām api striyam /
MBh, 1, 148, 12.1 rājānaṃ prathamaṃ vindet tato bhāryāṃ tato dhanam /
MBh, 1, 148, 15.1 na ca me vidyate vittaṃ saṃkretuṃ puruṣaṃ kvacit /
MBh, 1, 149, 7.1 brahmavadhyā paraṃ pāpaṃ niṣkṛtir nātra vidyate /
MBh, 1, 149, 8.2 paraiḥ kṛte vadhe pāpaṃ na kiṃcin mayi vidyate //
MBh, 1, 150, 27.1 yathā tvidaṃ na vindeyur narā nagaravāsinaḥ /
MBh, 1, 177, 22.1 ete vetsyanti vikrāntāstvadarthaṃ lakṣyam uttamam /
MBh, 1, 179, 11.1 na ca tad vidyate kiṃcit karma lokeṣu yad bhavet /
MBh, 1, 180, 6.1 na ca vipreṣvadhīkāro vidyate varaṇaṃ prati /
MBh, 1, 180, 9.2 putrapautraṃ ca yaccānyad asmākaṃ vidyate dhanam //
MBh, 1, 185, 19.2 yad arjuno vai pṛthudīrghabāhur dharmeṇa vindeta sutāṃ mameti /
MBh, 1, 188, 7.3 na hyekā vidyate patnī bahūnāṃ dvijasattama //
MBh, 1, 189, 13.2 tvaṃ vetsyase mām iha yāsmi śakra yadarthaṃ cāhaṃ rodimi mandabhāgyā /
MBh, 1, 192, 11.1 yadyasau brāhmaṇo na syād vindeta draupadīṃ na saḥ /
MBh, 1, 196, 16.2 sasahāyo 'sahāyaśca sarvaṃ sarvatra vindati //
MBh, 1, 212, 1.169 na śayyāsanabhogeṣu ratiṃ vindati kenacit /
MBh, 1, 215, 17.1 tathā kṛṣṇasya vīryeṇa nāyudhaṃ vidyate samam /
MBh, 1, 220, 12.2 tapasvī yajñakṛccāsi na tu te vidyate prajā //
MBh, 1, 222, 4.2 cara khe tvaṃ yathānyāyaṃ putrān vetsyasi śobhanān //
MBh, 1, 223, 21.2 īpsitaṃ te kariṣyāmi na ca te vidyate bhayam //
MBh, 1, 225, 11.1 aham eva ca taṃ kālaṃ vetsyāmi kurunandana /
MBh, 2, 5, 35.3 kaccinna vidyate rāṣṭre tava kīrtivināśakāḥ //
MBh, 2, 12, 8.2 na tasya vidyate dveṣṭā tato 'syājātaśatrutā /
MBh, 2, 12, 36.2 yaśca sarveśvaro rājā rājasūyaṃ sa vindati //
MBh, 2, 14, 1.3 saṃśayānāṃ hi nirmoktā tvannānyo vidyate bhuvi //
MBh, 2, 45, 41.3 tena saṃgamya vetsyāmi kāryasyāsya viniścayam //
MBh, 2, 46, 14.2 bhrātṛjyeṣṭhaḥ sthito rājye vindase kiṃ na śobhanam //
MBh, 2, 47, 2.1 na vinde dṛḍham ātmānaṃ dṛṣṭvāhaṃ tad arer dhanam /
MBh, 2, 56, 9.2 bahu vittaṃ pāṇḍavāṃścejjayestvaṃ kiṃ tena syād vasu vindeha pārthān //
MBh, 2, 57, 10.1 yo balād anuśāstīha so 'mitraṃ tena vindati /
MBh, 2, 57, 11.2 bhasmāpi na sa vindeta śiṣṭaṃ kvacana bhārata //
MBh, 2, 58, 24.1 balena tulyo yasya pumānna vidyate gadābhṛtām agrya ihārimardanaḥ /
MBh, 2, 63, 36.2 vetsyanti caiva bhadrāṇi rājan puṇyena karmaṇā //
MBh, 3, 2, 40.2 arthaśreyasi cāsakto na śreyo vindate naraḥ /
MBh, 3, 3, 32.2 labheta jātismaratāṃ sadā naraḥ smṛtiṃ ca medhāṃ ca sa vindate parām //
MBh, 3, 10, 4.3 dṛḍhaṃ vedmi paraṃ putraṃ paraṃ putrānna vidyate //
MBh, 3, 10, 5.2 anyaiḥ samṛddhair apy arthair na sutād vidyate param //
MBh, 3, 13, 82.2 tathaivābhipatiṣyāmi bhayaṃ vo neha vidyate //
MBh, 3, 28, 3.2 vidyate dhārtarāṣṭrasya nṛśaṃsasya durātmanaḥ //
MBh, 3, 29, 7.1 yo nityaṃ kṣamate tāta bahūn doṣān sa vindati /
MBh, 3, 29, 34.1 na hi kaścit kṣamākālo vidyate 'dya kurūn prati /
MBh, 3, 30, 5.2 nākāryam asti kruddhasya nāvācyaṃ vidyate tathā //
MBh, 3, 30, 29.1 evaṃ saṃkupite loke janma kṛṣṇe na vidyate /
MBh, 3, 30, 49.1 suyodhano nārhatīti kṣamām evaṃ na vindati /
MBh, 3, 30, 49.2 arhas tasyāham ity eva tasmān māṃ vindate kṣamā //
MBh, 3, 31, 12.2 nādeyaṃ brāhmaṇebhyas te gṛhe kiṃcana vidyate //
MBh, 3, 32, 20.2 sarvaśāstrātigo mūḍhaḥ śaṃ janmasu na vindati //
MBh, 3, 33, 38.2 ekāntaphalasiddhiṃ tu na vindatyalasaḥ kvacit //
MBh, 3, 34, 30.2 sa kāmaś cittasaṃkalpaḥ śarīraṃ nāsya vidyate //
MBh, 3, 34, 48.2 vettuṃ śakyaḥ sadā rājan kevalaṃ dharmabuddhinā //
MBh, 3, 40, 30.2 vidyate hi giriśreṣṭhe tridaśānāṃ samāgamaḥ //
MBh, 3, 41, 6.2 divi vā vidyate kṣatraṃ tvatpradhānam ariṃdama //
MBh, 3, 41, 14.2 varuṇo vātha vā vāyuḥ kuto vetsyanti mānavāḥ //
MBh, 3, 45, 7.1 vāditraṃ devavihitaṃ nṛloke yanna vidyate /
MBh, 3, 46, 13.1 na tu hantārjunasyāsti jetā vāsya na vidyate /
MBh, 3, 49, 27.2 anṛtaṃ notsahe vaktuṃ na hyetan mayi vidyate //
MBh, 3, 51, 3.2 na śayyāsanabhogeṣu ratiṃ vindati karhicit //
MBh, 3, 55, 6.1 devānāṃ mānuṣaṃ madhye yat sā patim avindata /
MBh, 3, 58, 17.2 prāṇayātrāṃ na vinde ca duḥkhitaḥ kṣudhayārditaḥ //
MBh, 3, 58, 27.1 na ca bhāryāsamaṃ kiṃcid vidyate bhiṣajāṃ matam /
MBh, 3, 59, 12.2 utsarge saṃśayaḥ syāt tu vindetāpi sukhaṃ kvacit //
MBh, 3, 60, 15.1 yasyābhiśāpād duḥkhārto duḥkhaṃ vindati naiṣadhaḥ /
MBh, 3, 62, 14.2 na hyadaivakṛtaṃ kiṃcin narāṇām iha vidyate //
MBh, 3, 62, 33.2 na vindāmyamaraprakhyaṃ priyaṃ prāṇadhaneśvaram //
MBh, 3, 66, 5.1 asyā rūpeṇa sadṛśī mānuṣī neha vidyate /
MBh, 3, 69, 7.2 yad atra tathyaṃ pathyaṃ ca gatvā vetsyāmi niścayam /
MBh, 3, 71, 20.2 akasmāt sahasā prāptaṃ strīmantraṃ na sma vindati //
MBh, 3, 78, 13.2 putrān pautrān paśūṃś caiva vetsyate nṛṣu cāgryatām /
MBh, 3, 80, 64.1 śākavṛttiḥ phalair vāpi kaumāraṃ vindate padam /
MBh, 3, 80, 80.2 prabhāsate yathā somo 'śvamedhaṃ ca vindati //
MBh, 3, 80, 132.1 tatra snātvā naravyāghra vinded bahu suvarṇakam /
MBh, 3, 81, 12.2 agniṣṭomam avāpnoti nāgalokaṃ ca vindati //
MBh, 3, 81, 21.3 kṛtakṛtyo bhaved rājann aśvamedhaṃ ca vindati //
MBh, 3, 81, 37.3 śrītīrthaṃ ca samāsādya vindate śriyam uttamām //
MBh, 3, 81, 38.3 kapilānāṃ sahasrasya phalaṃ vindati mānavaḥ //
MBh, 3, 81, 64.2 na durgatim avāpnoti vājapeyaṃ ca vindati //
MBh, 3, 81, 73.2 agniṣṭomātirātrābhyāṃ phalaṃ vindati bhārata //
MBh, 3, 81, 131.2 agniṣṭomātirātrābhyāṃ phalaṃ vindati mānavaḥ //
MBh, 3, 81, 135.3 phalāni gosahasrāṇāṃ caturṇāṃ vindate ca saḥ //
MBh, 3, 81, 171.3 rājasūyāśvamedhābhyāṃ phalaṃ vindati śāśvatam //
MBh, 3, 82, 8.1 kapilānāṃ sahasraṃ ca vājimedhaṃ ca vindati /
MBh, 3, 82, 19.2 aśvamedham avāpnoti gāṇapatyaṃ ca vindati //
MBh, 3, 82, 37.3 gosahasraphalaṃ vindet kulaṃ caiva samuddharet //
MBh, 3, 82, 68.3 gosahasraphalaṃ vindet tejasvī ca bhaven naraḥ //
MBh, 3, 82, 93.3 abhigamya śriyaṃ rājan vindate śriyam uttamām //
MBh, 3, 82, 102.2 na durgatim avāpnoti vājapeyaṃ ca vindati //
MBh, 3, 82, 125.2 na durgatim avāpnoti vinded bahu suvarṇakam //
MBh, 3, 83, 25.2 daśāśvamedham āpnoti gāṇapatyaṃ ca vindati /
MBh, 3, 83, 32.2 gosahasraphalaṃ vindet svargalokaṃ ca gacchati //
MBh, 3, 83, 35.2 agniṣṭomaśataṃ vinded gamanād eva bhārata //
MBh, 3, 83, 52.2 agniṣṭomam avāpnoti smṛtiṃ medhāṃ ca vindati //
MBh, 3, 83, 63.2 vidhūtapāpmā bhavati vājapeyaṃ ca vindati //
MBh, 3, 83, 100.2 na gatir vidyate 'nyasya tvām ṛte kurunandana //
MBh, 3, 89, 18.2 tapaso hi paraṃ nāsti tapasā vindate mahat //
MBh, 3, 92, 16.2 punar vetsyasi tāṃ lakṣmīm eṣa panthāḥ sanātanaḥ //
MBh, 3, 92, 21.1 kīrtiṃ puṇyām avindanta yathā devās tapobalāt /
MBh, 3, 92, 21.2 devarṣayaśca kārtsnyena tathā tvam api vetsyase //
MBh, 3, 95, 16.1 asaṃśayaṃ prajāhetor bhāryāṃ patir avindata /
MBh, 3, 95, 19.2 na vai dhanāni vidyante lopāmudre tathā mama /
MBh, 3, 95, 20.3 kṣaṇena jīvaloke yad vasu kiṃcana vidyate //
MBh, 3, 107, 18.1 teṣām evaṃ vinaṣṭānāṃ svarge vāso na vidyate /
MBh, 3, 120, 12.2 na vidyate jāmbavatīsutasya raṇe 'viṣahyaṃ hi raṇotkaṭasya //
MBh, 3, 120, 27.1 yadaiva kālaṃ puruṣapravīro vetsyatyayaṃ mādhava vikramasya /
MBh, 3, 127, 13.2 putrārthinā mayā voḍhaṃ na cāsāṃ vidyate prajā //
MBh, 3, 132, 2.2 vetsyāmi vāṇīm iti sampravṛttāṃ sarasvatīṃ śvetaketur babhāṣe //
MBh, 3, 133, 27.3 na te tulyo vidyate vākpralāpe tasmād dvāraṃ vitarāmyeṣa bandī //
MBh, 3, 136, 5.2 nāmartyo vidyate martyo nimittāyur bhaviṣyati //
MBh, 3, 138, 16.1 sukhino vai narā yeṣāṃ jātyā putro na vidyate /
MBh, 3, 147, 9.1 yadyāgamair na vindeyaṃ tam ahaṃ bhūtabhāvanam /
MBh, 3, 158, 12.2 karmaṇāṃ pārtha pāpānāṃ sa phalaṃ vindate dhruvam /
MBh, 3, 165, 5.2 pañcabhir vidhibhiḥ pārtha na tvayā vidyate samaḥ //
MBh, 3, 165, 7.2 pratijānīṣva taṃ kartum ato vetsyāmyahaṃ param //
MBh, 3, 177, 20.2 śūdre caitad bhavellakṣyaṃ dvije tacca na vidyate /
MBh, 3, 177, 31.1 kṛtakṛtyāḥ punar varṇā yadi vṛttaṃ na vidyate /
MBh, 3, 186, 2.2 na cāpīha samaḥ kaścid āyuṣā tava vidyate /
MBh, 3, 198, 55.2 sarvaṃ hi vidyate teṣu śiṣṭācāraḥ sudurlabhaḥ //
MBh, 3, 201, 12.2 bravīṣi sūnṛtaṃ dharmaṃ yasya vaktā na vidyate /
MBh, 3, 202, 25.2 teṣvadhyavasitādhyāyī vindate dhyānajaṃ phalam //
MBh, 3, 205, 15.1 eko narasahasreṣu dharmavid vidyate na vā /
MBh, 3, 226, 18.1 na putradhanalābhena na rājyenāpi vindati /
MBh, 3, 236, 14.1 naitasya kartā loke 'smin pumān vidyeta bhārata /
MBh, 3, 245, 16.1 tapaso hi paraṃ nāsti tapasā vindate mahat /
MBh, 3, 245, 18.2 kṛcchrāṃ yonim anuprāpya na sukhaṃ vindate janāḥ //
MBh, 3, 245, 22.1 dāntaḥ śamaparaḥ śaśvat parikleśaṃ na vindati /
MBh, 3, 245, 24.1 mānyān mānayitā janma kule mahati vindati /
MBh, 3, 292, 15.2 vetsyāmi tvāṃ videśe 'pi kavacenopasūcitam //
MBh, 3, 293, 2.2 rādhā nāma mahābhāgā na sā putram avindata /
MBh, 3, 294, 33.1 vidyamāneṣu śastreṣu yadyamoghām asaṃśaye /
MBh, 3, 297, 4.3 ekāgraṃ cintayiṣyāmi pītvā vetsyāmi vā jalam //
MBh, 3, 297, 29.2 kena svicchrotriyo bhavati kena svid vindate mahat /
MBh, 3, 297, 30.2 śrutena śrotriyo bhavati tapasā vindate mahat /
MBh, 4, 1, 22.16 na ca māṃ vetsyate kaścit toṣayiṣye ca taṃ nṛpam //
MBh, 4, 3, 7.9 na ca māṃ vetsyate kaścit toṣayiṣye ca taṃ nṛpam /
MBh, 4, 5, 13.1 na cāpi vidyate kaścinmanuṣya iha pārthiva /
MBh, 4, 18, 25.2 na vindāmi mahābāho sahadevasya duṣkṛtam /
MBh, 4, 38, 12.3 dhanūṃṣyetāni mā bhaistvaṃ śarīraṃ nātra vidyate //
MBh, 4, 63, 43.3 niyantā cenna vidyeta na kaścid dharmam ācaret //
MBh, 4, 64, 7.2 ciraṃ kṣāntam idaṃ rājanna manyur vidyate mama //
MBh, 4, 64, 14.1 manuṣyaloke sakale yasya tulyo na vidyate /
MBh, 5, 10, 4.3 tena saṃmantrya vetsyāmo vadhopāyaṃ durātmanaḥ //
MBh, 5, 12, 20.1 mogham annaṃ vindati cāpyacetāḥ svargāllokād bhraśyati naṣṭaceṣṭaḥ /
MBh, 5, 18, 20.2 nāpadaṃ prāpnuyāt kāṃcid dīrgham āyuśca vindati /
MBh, 5, 26, 15.2 kāvyāṃ vācaṃ viduro bhāṣamāṇo na vindate dhṛtarāṣṭrāt praśaṃsām //
MBh, 5, 27, 25.2 etān hatvā kīdṛśaṃ tat sukhaṃ syād yad vindethāstad anubrūhi pārtha //
MBh, 5, 28, 8.1 yat kiṃcid etad vittam asyāṃ pṛthivyāṃ yad devānāṃ tridaśānāṃ paratra /
MBh, 5, 29, 6.1 yā vai vidyāḥ sādhayantīha karma tāsāṃ phalaṃ vidyate netarāsām /
MBh, 5, 29, 26.1 śreyāṃstasmād yadi vidyeta kaścid abhijñātaḥ sarvadharmopapannaḥ /
MBh, 5, 29, 36.2 na te gatir vidyate yājñaseni prapadyedānīṃ dhārtarāṣṭrasya veśma /
MBh, 5, 32, 23.2 balir hi rājā pāram avindamāno nānyat kālāt kāraṇaṃ tatra mene //
MBh, 5, 34, 29.1 dharmeṇa rājyaṃ vindeta dharmeṇa paripālayet /
MBh, 5, 34, 49.1 prāyeṇa śrīmatāṃ loke bhoktuṃ śaktir na vidyate /
MBh, 5, 36, 5.2 ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati //
MBh, 5, 36, 50.1 buddhyā bhayaṃ praṇudati tapasā vindate mahat /
MBh, 5, 36, 50.2 guruśuśrūṣayā jñānaṃ śāntiṃ tyāgena vindati //
MBh, 5, 37, 46.2 dharmārthakāmasaṃyogaṃ so 'mutreha ca vindati //
MBh, 5, 39, 25.2 digdhahastaṃ mṛga iva sa enastasya vindati //
MBh, 5, 42, 23.2 jñātīnāṃ tu vasanmadhye naiva vidyeta kiṃcana //
MBh, 5, 47, 100.2 sthūṇākarṇaṃ pāśupataṃ ca ghoraṃ tathā brahmāstraṃ yacca śakro viveda //
MBh, 5, 54, 32.2 tasmānna bhīmānnānyebhyo bhayaṃ me vidyate kvacit //
MBh, 5, 59, 22.2 asya cet kalahasyāntaḥ śamād anyo na vidyate //
MBh, 5, 60, 28.2 astreṣu yat prajānanti sarvaṃ tanmayi vidyate //
MBh, 5, 73, 15.2 paśyasīvāpratīpāni kiṃ tvāṃ bhīr bhīma vindati //
MBh, 5, 74, 13.2 vigāḍhe yudhi saṃbādhe vetsyase māṃ janārdana //
MBh, 5, 93, 29.2 yad vindethāḥ sukhaṃ rājaṃstad brūhi bharatarṣabha //
MBh, 5, 130, 11.2 caturthaṃ tasya dharmasya rājā bhārata vindati //
MBh, 5, 133, 12.1 na śakrabhavane puṇye divi tad vidyate sukham /
MBh, 5, 144, 17.2 naivāyaṃ na paro loko vidyate pāpakarmaṇām //
MBh, 5, 178, 28.3 nādharmaṃ samavāpnoti naraḥ śreyaśca vindati //
MBh, 6, 6, 6.1 catvāro 'psu guṇā rājan gandhastatra na vidyate /
MBh, 6, 22, 10.2 dhanurdharo yasya samaḥ pṛthivyāṃ na vidyate no bhavitā vā kadācit //
MBh, 6, BhaGī 2, 16.1 nāsato vidyate bhāvo nābhāvo vidyate sataḥ /
MBh, 6, BhaGī 2, 16.1 nāsato vidyate bhāvo nābhāvo vidyate sataḥ /
MBh, 6, BhaGī 2, 31.2 dharmyāddhi yuddhācchreyo 'nyatkṣatriyasya na vidyate //
MBh, 6, BhaGī 2, 40.1 nehābhikramanāśo 'sti pratyavāyo na vidyate /
MBh, 6, BhaGī 3, 17.2 ātmanyeva ca saṃtuṣṭastasya kāryaṃ na vidyate //
MBh, 6, BhaGī 4, 38.1 na hi jñānena sadṛśaṃ pavitramiha vidyate /
MBh, 6, BhaGī 4, 38.2 tatsvayaṃ yogasaṃsiddhaḥ kālenātmani vindati //
MBh, 6, BhaGī 5, 4.2 ekamapyāsthitaḥ samyagubhayorvindate phalam //
MBh, 6, BhaGī 5, 21.1 bāhyasparśeṣvasaktātmā vindatyātmani yatsukham /
MBh, 6, BhaGī 6, 40.2 pārtha naiveha nāmutra vināśastasya vidyate /
MBh, 6, BhaGī 8, 16.2 māmupetya tu kaunteya punarjanma na vidyate //
MBh, 6, BhaGī 11, 24.2 dṛṣṭvā hi tvāṃ pravyathitāntarātmā dhṛtiṃ na vindāmi śamaṃ ca viṣṇo //
MBh, 6, BhaGī 16, 7.2 na śaucaṃ nāpi cācāro na satyaṃ teṣu vidyate //
MBh, 6, BhaGī 18, 45.2 svakarmanirataḥ siddhiṃ yathā vindati tacchṛṇu //
MBh, 6, BhaGī 18, 46.2 svakarmaṇā tamabhyarcya siddhiṃ vindati mānavaḥ //
MBh, 6, 45, 52.2 bībhatsoḥ syandanaṃ prāpya tataḥ śāntim avindata //
MBh, 6, 79, 26.2 viśeṣaṃ na sma vividur haiḍimbabhagadattayoḥ //
MBh, 6, 117, 32.2 dharmo hi yuddhāc chreyo 'nyat kṣatriyasya na vidyate //
MBh, 7, 2, 6.1 neha dhruvaṃ kiṃcana jātu vidyate asmiṃl loke karmaṇo 'nityayogāt /
MBh, 7, 11, 10.1 āho svid dharmaputrasya dveṣṭā tasya na vidyate /
MBh, 7, 83, 2.2 pramūḍhā naiva vividur mṛdhe kṛtyaṃ sma kiṃcana //
MBh, 7, 85, 88.2 prajahyāt samare prāṇāṃstasmād vindāmi kaśmalam //
MBh, 7, 102, 38.2 tasya lakṣma na paśyāmi tena vindāmi kaśmalam //
MBh, 7, 102, 39.3 tam apaśyanmahābāhum ahaṃ vindāmi kaśmalam //
MBh, 7, 124, 5.1 na teṣāṃ duṣkaraṃ kiṃcit triṣu lokeṣu vidyate /
MBh, 7, 125, 1.4 amanyatārjunasamo yodho bhuvi na vidyate //
MBh, 7, 125, 4.2 na hyasya vidyate trātā sākṣād api puraṃdaraḥ //
MBh, 7, 154, 12.1 avindamānās tv atha śarma saṃkhye yaudhiṣṭhiraṃ te balam anvapadyan /
MBh, 7, 158, 32.2 yena vindāmi vārṣṇeya kaśmalaṃ śokatāpitaḥ //
MBh, 7, 165, 60.2 ubhayenaiva te hīnā nāvindan dhṛtim ātmanaḥ //
MBh, 7, 169, 48.1 asmākaṃ puruṣavyāghra mitram anyanna vidyate /
MBh, 7, 169, 49.2 kṛṣṇasya ca tathāsmatto mitram anyanna vidyate //
MBh, 7, 170, 51.1 yadi nārāyaṇāstrasya pratiyoddhā na vidyate /
MBh, 8, 1, 49.2 na vyathā śṛṇvataḥ kācid vidyate mama saṃjaya /
MBh, 8, 49, 70.1 vadho hy ayaṃ pāṇḍava dharmarājñas tvatto yukto vetsyate caivam eṣaḥ /
MBh, 8, 64, 6.1 tatas tvadīyāś ca pare ca sāyakaiḥ kṛte 'ndhakāre vividur na kiṃcana /
MBh, 9, 3, 10.1 na yuddhadharmācchreyān vai panthā rājendra vidyate /
MBh, 9, 26, 22.1 adya tā api vetsyanti sarvā nāgapurastriyaḥ /
MBh, 10, 2, 17.1 akṛtvā karma yo loke phalaṃ vindati viṣṭitaḥ /
MBh, 11, 1, 31.1 arthānna śocan prāpnoti na śocan vindate sukham /
MBh, 11, 1, 31.2 na śocañ śriyam āpnoti na śocan vindate param //
MBh, 11, 3, 3.3 tatastataḥ śamaṃ labdhvā sugatiṃ vindate budhaḥ //
MBh, 11, 3, 4.2 kadalīsaṃnibho lokaḥ sāro hyasya na vidyate //
MBh, 11, 6, 4.3 sugatiṃ vindate yena paralokeṣu mānavaḥ //
MBh, 11, 12, 4.2 deśakālavibhāgaṃ ca paraṃ śreyaḥ sa vindati //
MBh, 12, 3, 32.1 gacchedānīṃ na te sthānam anṛtasyeha vidyate /
MBh, 12, 8, 12.1 aśvastanam ṛṣīṇāṃ hi vidyate veda tad bhavān /
MBh, 12, 12, 18.2 tyāginaḥ prasṛtasyeha nocchittir vidyate kvacit //
MBh, 12, 12, 34.2 brāhmaṇasya mahārāja nocchittir vidyate kvacit //
MBh, 12, 19, 6.2 na tvayā sadṛśaḥ kaścit triṣu lokeṣu vidyate //
MBh, 12, 19, 26.1 tapasā mahad āpnoti buddhyā vai vindate mahat /
MBh, 12, 57, 26.2 evaṃ kṛtvā narendro hi na khedam iha vindati //
MBh, 12, 57, 41.1 rājānaṃ prathamaṃ vindet tato bhāryāṃ tato dhanam /
MBh, 12, 60, 10.1 taṃ ced vittam upāgacched vartamānaṃ svakarmaṇi /
MBh, 12, 62, 9.2 vettum arhasi rājendra svādhyāyagaṇitaṃ mahat //
MBh, 12, 68, 19.2 mamatvaṃ ca na vindeyur yadi rājā na pālayet //
MBh, 12, 68, 50.2 na tu rājñābhipannasya śeṣaṃ kvacana vidyate //
MBh, 12, 70, 28.2 prajānāṃ kalmaṣe magno 'kīrtiṃ pāpaṃ ca vindati //
MBh, 12, 73, 20.2 caturthaṃ tasya dharmasya rājā bhāgaṃ sa vindati //
MBh, 12, 75, 7.2 rakṣāṃsyapāvadhīt tatra panthānaṃ cāpyavindata //
MBh, 12, 76, 6.2 caturthaṃ tasya dharmasya rājā bhārata vindati //
MBh, 12, 76, 8.2 caturthaṃ tasya pāpasya rājā bhārata vindati //
MBh, 12, 76, 15.3 dharmārthaṃ rocaye rājyaṃ dharmaścātra na vidyate //
MBh, 12, 76, 16.1 tad alaṃ mama rājyena yatra dharmo na vidyate /
MBh, 12, 76, 34.2 yasmin pratiṣṭhitāḥ samyak kṣemaṃ vindanti tatkṣaṇam /
MBh, 12, 91, 34.1 aśīte vidyate śītaṃ śīte śītaṃ na vidyate /
MBh, 12, 92, 17.1 vimānito hatotkruṣṭastrātāraṃ cenna vindati /
MBh, 12, 92, 27.1 yatra pāpā jñāyamānāścaranti satāṃ kalir vindati tatra rājñaḥ /
MBh, 12, 94, 31.2 sa vai vyasanam āsādya gādham ārto na vindati //
MBh, 12, 95, 9.2 krodhaṃ niyantuṃ yo veda tasya dveṣṭā na vidyate //
MBh, 12, 115, 3.1 aruṣyan kruśyamānasya sukṛtaṃ nāma vindati /
MBh, 12, 128, 14.2 dharmaṃ prāpya nyāyavṛttim abalīyānna vindati //
MBh, 12, 130, 8.1 yad eva prakṛtaṃ śāstram aviśeṣeṇa vindati /
MBh, 12, 130, 17.2 vyājena vindan vittaṃ hi dharmāt tu parihīyate //
MBh, 12, 131, 8.2 śālāvṛkā ivājasraṃ jighāṃsūn iva vindati /
MBh, 12, 132, 3.2 śriyaṃ balam amātyāṃśca balavān iha vindati //
MBh, 12, 136, 7.1 kathaṃ mitram ariṃ caiva vindeta bharatarṣabha /
MBh, 12, 136, 17.2 arthayuktiṃ samālokya sumahad vindate phalam //
MBh, 12, 136, 127.2 tvanmantrabalayukto hi vindeta jayam eva ha //
MBh, 12, 137, 68.2 ākhyātāraśca vidyante kule ced vidyate pumān //
MBh, 12, 139, 32.1 na ca kvacid avindat sa bhikṣamāṇo 'pi kauśikaḥ /
MBh, 12, 139, 49.1 aṭan bhaikṣaṃ na vindāmi yadā yuṣmākam ālaye /
MBh, 12, 141, 20.1 naiva nimnaṃ sthalaṃ vāpi so 'vindata vihaṃgahā /
MBh, 12, 146, 15.1 yān pūjayanto vindanti svargam āyur yaśaḥ sukham /
MBh, 12, 149, 25.1 sarvasya dayitāḥ prāṇāḥ sarvaḥ snehaṃ ca vindati /
MBh, 12, 149, 70.2 mṛtasyotsṛṣṭadehasya punar deho na vidyate //
MBh, 12, 150, 16.2 gharmārtāstvāṃ samāsādya sukhaṃ vindanti śalmale //
MBh, 12, 154, 9.2 vipāpmā tejasā yuktaḥ puruṣo vindate mahat //
MBh, 12, 154, 11.1 pretya cāpi manuṣyendra paramaṃ vindate sukham /
MBh, 12, 159, 5.2 adhikaṃ vāpi vidyeta sa somaṃ pātum arhati //
MBh, 12, 159, 16.2 na sāṃparāyikaṃ tasya durmater vidyate phalam //
MBh, 12, 161, 46.2 trivargahīno 'pi hi vindate 'rthaṃ tasmād idaṃ lokahitāya guhyam //
MBh, 12, 169, 11.2 gādhodake matsya iva sukhaṃ vindeta kastadā /
MBh, 12, 170, 17.1 athainaṃ rūpamānaśca dhanamānaśca vindati /
MBh, 12, 170, 22.1 nātyaktvā sukham āpnoti nātyaktvā vindate param /
MBh, 12, 174, 16.1 yathā dhenusahasreṣu vatso vindati mātaram /
MBh, 12, 187, 3.1 yajjñātvā puruṣo loke prītiṃ saukhyaṃ ca vindati /
MBh, 12, 188, 6.1 śabdaṃ na vindecchrotreṇa sparśaṃ tvacā na vedayet /
MBh, 12, 196, 8.1 paśyann api yathā lakṣma jagat some na vindati /
MBh, 12, 211, 47.2 itīdam ālakṣya kuto ratir bhaved vināśino hy asya na śarma vidyate //
MBh, 12, 212, 6.1 ucchedaniṣṭhā nehāsti bhāvaniṣṭhā na vidyate /
MBh, 12, 213, 4.2 vipāpmā nirbhayo dāntaḥ puruṣo vindate mahat //
MBh, 12, 215, 32.2 na vijñāne na vijñeye nājñāne śarma vidyate //
MBh, 12, 217, 28.2 samavekṣasva maghavan buddhiṃ vindasva naiṣṭhikīm //
MBh, 12, 219, 13.1 paryāyair hanyamānānām abhiyoktā na vidyate /
MBh, 12, 220, 4.2 ārogyācca śarīrasya sa punar vindate śriyam //
MBh, 12, 220, 33.1 paryāyair hanyamānānāṃ paritrātā na vidyate /
MBh, 12, 223, 10.1 kalyāṇaṃ kurute bāḍhaṃ pāpam asminna vidyate /
MBh, 12, 231, 5.3 nānyatra sarvasaṃtyāgāt siddhiṃ vindati kaścana //
MBh, 12, 241, 8.2 evaṃ yo vindate ''tmānaṃ kevalaṃ jñānam ātmanaḥ //
MBh, 12, 243, 21.2 brāhmaṇaṃ viṣayāśliṣṭaṃ jarāmṛtyū na vindataḥ //
MBh, 12, 253, 16.1 vātātapasaho grīṣme na ca dharmam avindata /
MBh, 12, 261, 8.2 prajanaṃ cāpyutānyatra na kathaṃcana vidyate //
MBh, 12, 261, 9.2 oṣadhibhyo bahir yasmāt prāṇī kaścinna vidyate /
MBh, 12, 261, 18.2 mahat prāpnoti puruṣo brahma brahmaṇi vindati //
MBh, 12, 263, 31.2 ayaṃ na sukṛtaṃ vetti ko nvanyo vetsyate kṛtam /
MBh, 12, 275, 16.1 nāsti buddhir ayuktasya nāyogād vidyate sukham /
MBh, 12, 279, 11.2 sukṛtī vindati sukhaṃ prāpya dehakṣayaṃ naraḥ //
MBh, 12, 288, 16.2 ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati //
MBh, 12, 290, 25.1 madhyastham ekam ātmānaṃ pāpaṃ yasminna vidyate /
MBh, 12, 290, 95.2 jñānenānena kaunteya tulyaṃ jñānaṃ na vidyate //
MBh, 12, 293, 26.2 yathā tattvābhigamanād arthaṃ tasya sa vindati //
MBh, 12, 296, 46.1 yena kṣarākṣare vitte na bhayaṃ tasya vidyate /
MBh, 12, 296, 46.2 vidyate tu bhayaṃ tasya yo naitad vetti pārthiva //
MBh, 12, 306, 50.1 tathā vedyam avedyaṃ ca vedavidyo na vindati /
MBh, 12, 306, 77.2 tadā sa sarvavid vidvānna punarjanma vindati //
MBh, 12, 310, 9.2 yogasya kalayā tāta na tulyaṃ vidyate phalam //
MBh, 12, 316, 17.2 yasya bhūtaiḥ saha mune sa śreyo vindate param //
MBh, 12, 328, 44.3 bṛhaspatir athāvindat tāṃ patnīṃ tasya bhārata //
MBh, 12, 330, 5.1 naṣṭāṃ ca dharaṇīṃ pūrvam avindaṃ vai guhāgatām /
MBh, 12, 331, 51.2 vidyate triṣu lokeṣu tato 'smyaikāntikaṃ gataḥ /
MBh, 12, 335, 89.1 naivāsya vindanti gatiṃ mahātmano na cāgatiṃ kaścid ihānupaśyati /
MBh, 12, 345, 9.1 etad viditam āryasya vivāsakaraṇaṃ mama /
MBh, 12, 349, 9.1 ahaṃ sa nāgo viprarṣe yathā māṃ vindate bhavān /
MBh, 13, 2, 70.1 prāṇā hi mama dārāśca yaccānyad vidyate vasu /
MBh, 13, 4, 10.2 śulkaṃ pradīyatāṃ mahyaṃ tato vetsyasi me sutām //
MBh, 13, 7, 10.2 āmiṣapratisaṃhāre paśūn putrāṃśca vindati //
MBh, 13, 7, 22.1 yathā dhenusahasreṣu vatso vindati mātaram /
MBh, 13, 12, 7.2 na diśo 'vindata nṛpaḥ kṣutpipāsārditastadā //
MBh, 13, 16, 16.2 na vidustvāṃ tu tattvena kuto vetsyāmahe vayam //
MBh, 13, 26, 49.2 śākabhakṣaścīravāsāḥ kumārīr vindate daśa //
MBh, 13, 30, 7.2 paryāye tāta kasmiṃścid brāhmaṇyam iha vindati //
MBh, 13, 44, 10.2 vaiśyaḥ svajātiṃ vindeta tāsvapatyaṃ samaṃ bhavet //
MBh, 13, 44, 13.1 triṃśadvarṣo daśavarṣāṃ bhāryāṃ vindeta nagnikām /
MBh, 13, 44, 54.2 parikramya yathānyāyaṃ bhāryāṃ vinded dvijottamaḥ //
MBh, 13, 47, 31.1 tisraḥ kṛtvā puro bhāryāḥ paścād vindeta brāhmaṇīm /
MBh, 13, 57, 17.1 rasānāṃ pratisaṃhārāt saubhāgyam iha vindati /
MBh, 13, 57, 22.2 prekṣaṇīyapradānena smṛtiṃ medhāṃ ca vindati //
MBh, 13, 60, 21.2 caturthaṃ tasya pāpasya rājā bhārata vindati //
MBh, 13, 61, 14.1 yaḥ sādhor bhūmim ādatte na bhūmiṃ vindate tu saḥ /
MBh, 13, 61, 14.2 bhūmiṃ tu dattvā sādhubhyo vindate bhūmim eva hi /
MBh, 13, 63, 21.1 dattvā yathoktaṃ viprebhyo vṛttim iṣṭāṃ sa vindati /
MBh, 13, 63, 23.2 jyeṣṭhāyām ṛddhim iṣṭāṃ vai gatim iṣṭāṃ ca vindati //
MBh, 13, 74, 7.2 vettum icchāmi dharmajña paraṃ kautūhalaṃ hi me //
MBh, 13, 75, 20.2 tathā gavāṃ vidhim āsādya yajvā lokān agryān vindate nāvidhijñaḥ //
MBh, 13, 76, 23.2 amṛtenāvasiktastvaṃ nocchiṣṭaṃ vidyate gavām //
MBh, 13, 82, 38.3 na dainyaṃ nāśubhaṃ kiṃcid vidyate tatra vāsava //
MBh, 13, 84, 27.2 śaśāpa sa tam āsādya na rasān vetsyasīti vai //
MBh, 13, 84, 32.2 parīyur jvalanasyārthe na cāvindan hutāśanam //
MBh, 13, 89, 13.1 pūrvaproṣṭhapadāḥ kurvan bahu vinded ajāvikam /
MBh, 13, 89, 13.2 uttarāsvatha kurvāṇo vindate gāḥ sahasraśaḥ //
MBh, 13, 89, 14.1 bahurūpyakṛtaṃ vittaṃ vindate revatīṃ śritaḥ /
MBh, 13, 94, 13.3 mayi yad vidyate vittaṃ tacchṛṇudhvaṃ tapodhanāḥ //
MBh, 13, 98, 4.2 kathaṃ calaṃ vetsyasi tvaṃ sadā yāntaṃ divākaram //
MBh, 13, 98, 7.2 asaṃśayaṃ māṃ viprarṣe vetsyase dhanvināṃ vara /
MBh, 13, 107, 7.1 durācāro hi puruṣo nehāyur vindate mahat /
MBh, 13, 107, 15.2 nityocchiṣṭaḥ saṃkusuko nehāyur vindate mahat //
MBh, 13, 107, 37.2 tilapiṣṭaṃ na cāśnīyāt tathāyur vindate mahat //
MBh, 13, 107, 67.2 ācāryam atha vāpyenaṃ tathāyur vindate mahat //
MBh, 13, 107, 99.2 saṃsargaṃ ca na gaccheta tathāyur vindate mahat //
MBh, 13, 107, 100.2 na cāsnātāṃ striyaṃ gacchet tathāyur vindate mahat //
MBh, 13, 107, 110.2 saṃbandhināṃ ca rājendra tathāyur vindate mahat //
MBh, 13, 107, 112.2 na bhuñjīta ca medhāvī tathāyur vindate mahat //
MBh, 13, 107, 121.2 udaṅmukho vā rājendra tathāyur vindate mahat //
MBh, 13, 109, 68.2 paṭheta yo vai śṛṇuyācca nityadā na vidyate tasya narasya kilbiṣam //
MBh, 13, 112, 33.2 duḥkhaṃ saṃsāracakraṃ ca naraḥ kleśaṃ ca vindati //
MBh, 13, 122, 9.1 yathā hi sukṛte kṣetre phalaṃ vindati mānavaḥ /
MBh, 13, 122, 10.1 brāhmaṇaścenna vidyeta śrutavṛttopasaṃhitaḥ /
MBh, 13, 127, 33.2 śaraṇaṃ cāpyavindadbhistat sadaḥ saṃkulaṃ babhau //
MBh, 13, 128, 23.2 śakyo dharmam avindadbhir dharmajña vada me prabho //
MBh, 13, 128, 37.2 vindetānantaraṃ bhāryām anurūpāṃ yathāvidhi //
MBh, 13, 133, 10.2 yācitā na prayacchanti vidyamāne 'pyabuddhayaḥ //
MBh, 13, 145, 7.2 na hi bhūtaṃ samaṃ tena triṣu lokeṣu vidyate //
MBh, 13, 149, 1.3 bhāgadheyānvitastvarthān kṛśo bālaśca vindati //
MBh, 14, 3, 20.1 vidyate draviṇaṃ pārtha girau himavati sthitam /
MBh, 14, 28, 24.2 samantāt parimuktasya na bhayaṃ vidyate kvacit //
MBh, 14, 29, 6.3 vidyate taṃ mamācakṣva yaḥ samāsīta māṃ mṛdhe //
MBh, 14, 34, 9.2 yataḥ paraṃ na vidyeta tato 'bhyāse bhaviṣyati //
MBh, 14, 35, 20.1 kenobhau karmapanthānau mahattvaṃ kena vindati /
MBh, 14, 43, 38.1 na satyaṃ veda vai kaścit kṣetrajñastveva vindati /
MBh, 14, 50, 33.2 ya enaṃ vindate ''tmānam agrāhyam amṛtāśinam /
MBh, 14, 93, 5.2 nāvidyata tadā viprāḥ saṃcayastānnibodhata /
MBh, 14, 93, 6.1 kāle kāle 'sya samprāpte naiva vidyeta bhojanam /
MBh, 14, 95, 25.1 uttarebhyaḥ kurubhyaśca yat kiṃcid vasu vidyate /
MBh, 14, 96, 9.3 na mamāpakṛtaṃ te 'dya na manyur vidyate mama //
MBh, 15, 6, 2.2 yatāhāraṃ kṣitiśayaṃ nāvindaṃ bhrātṛbhiḥ saha //
MBh, 15, 7, 17.2 kriyatāṃ tāvad āhārastato vetsyāmahe vayam //
MBh, 15, 15, 22.2 pālyamānā dhṛtimatā sukhaṃ vindāmahe nṛpa //
MBh, 15, 36, 33.3 iti me cintayānasya pitaḥ śarma na vidyate //
MBh, 15, 44, 29.2 tapaso hi paraṃ nāsti tapasā vindate mahat //