Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6209
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
yad idaṃ karma loke 'smiñśubhaṃ vā yadi vāśubham / (1.2) Par.?
puruṣaṃ yojayatyeva phalayogena bhārata // (1.3) Par.?
kartā svit tasya puruṣa utāho neti saṃśayaḥ / (2.1) Par.?
etad icchāmi tattvena tvattaḥ śrotuṃ pitāmaha // (2.2) Par.?
bhīṣma uvāca / (3.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (3.2) Par.?
prahrādasya ca saṃvādam indrasya ca yudhiṣṭhira // (3.3) Par.?
asaktaṃ dhūtapāpmānaṃ kule jātaṃ bahuśrutam / (4.1) Par.?
astambham anahaṃkāraṃ sattvasthaṃ samaye ratam // (4.2) Par.?
tulyanindāstutiṃ dāntaṃ śūnyāgāraniveśanam / (5.1) Par.?
carācarāṇāṃ bhūtānāṃ viditaprabhavāpyayam // (5.2) Par.?
akrudhyantam ahṛṣyantam apriyeṣu priyeṣu ca / (6.1) Par.?
kāñcane vātha loṣṭe vā ubhayoḥ samadarśanam // (6.2) Par.?
ātmaniḥśreyasajñāne dhīraṃ niścitaniścayam / (7.1) Par.?
parāvarajñaṃ bhūtānāṃ sarvajñaṃ samadarśanam // (7.2) Par.?
śakraḥ prahrādam āsīnam ekānte saṃyatendriyam / (8.1) Par.?
bubhutsamānas tatprajñām abhigamyedam abravīt // (8.2) Par.?
yaiḥ kaiścit saṃmato loke guṇaiḥ syāt puruṣo nṛṣu / (9.1) Par.?
bhavatyanapagān sarvāṃstān guṇāṃl lakṣayāmahe // (9.2) Par.?
atha te lakṣyate buddhiḥ samā bālajanair iha / (10.1) Par.?
ātmānaṃ manyamānaḥ sañ śreyaḥ kim iha manyase // (10.2) Par.?
baddhaḥ pāśaiścyutaḥ sthānād dviṣatāṃ vaśam āgataḥ / (11.1) Par.?
śriyā vihīnaḥ prahrāda śocitavye na śocasi // (11.2) Par.?
prajñālābhāt tu daiteya utāho dhṛtimattayā / (12.1) Par.?
prahrāda svastharūpo 'si paśyan vyasanam ātmanaḥ // (12.2) Par.?
iti saṃcoditastena dhīro niścitaniścayaḥ / (13.1) Par.?
uvāca ślakṣṇayā vācā svāṃ prajñām anuvarṇayan // (13.2) Par.?
pravṛttiṃ ca nivṛttiṃ ca bhūtānāṃ yo na budhyate / (14.1) Par.?
tasya stambho bhaved bālyānnāsti stambho 'nupaśyataḥ // (14.2) Par.?
svabhāvāt sampravartante nivartante tathaiva ca / (15.1) Par.?
sarve bhāvāstathābhāvāḥ puruṣārtho na vidyate // (15.2) Par.?
puruṣārthasya cābhāve nāsti kaścit svakārakaḥ / (16.1) Par.?
svayaṃ tu kurvatastasya jātu māno bhaved iha // (16.2) Par.?
yastu kartāram ātmānaṃ manyate sādhvasādhunoḥ / (17.1) Par.?
tasya doṣavatī prajñā svamūrtyajñeti me matiḥ // (17.2) Par.?
yadi syāt puruṣaḥ kartā śakrātmaśreyase dhruvam / (18.1) Par.?
ārambhāstasya sidhyeranna ca jātu parābhavet // (18.2) Par.?
aniṣṭasya hi nirvṛttir anivṛttiḥ priyasya ca / (19.1) Par.?
lakṣyate yatamānānāṃ puruṣārthastataḥ kutaḥ // (19.2) Par.?
aniṣṭasyābhinirvṛttim iṣṭasaṃvṛttim eva ca / (20.1) Par.?
aprayatnena paśyāmaḥ keṣāṃcit tat svabhāvataḥ // (20.2) Par.?
pratirūpadharāḥ kecid dṛśyante buddhisattamāḥ / (21.1) Par.?
virūpebhyo 'lpabuddhibhyo lipsamānā dhanāgamam // (21.2) Par.?
svabhāvapreritāḥ sarve niviśante guṇā yadā / (22.1) Par.?
śubhāśubhāstadā tatra tasya kiṃ mānakāraṇam // (22.2) Par.?
svabhāvād eva tat sarvam iti me niścitā matiḥ / (23.1) Par.?
ātmapratiṣṭhitā prajñā mama nāsti tato 'nyathā // (23.2) Par.?
karmajaṃ tviha manye 'haṃ phalayogaṃ śubhāśubham / (24.1) Par.?
karmaṇāṃ viṣayaṃ kṛtsnam ahaṃ vakṣyāmi tacchṛṇu // (24.2) Par.?
yathā vedayate kaścid odanaṃ vāyaso vadan / (25.1) Par.?
evaṃ sarvāṇi karmāṇi svabhāvasyaiva lakṣaṇam // (25.2) Par.?
vikārān eva yo veda na veda prakṛtiṃ parām / (26.1) Par.?
tasya stambho bhaved bālyānnāsti stambho 'nupaśyataḥ // (26.2) Par.?
svabhāvabhāvino bhāvān sarvān eveha niścaye / (27.1) Par.?
budhyamānasya darpo vā māno vā kiṃ kariṣyati // (27.2) Par.?
veda dharmavidhiṃ kṛtsnaṃ bhūtānāṃ cāpyanityatām / (28.1) Par.?
tasmācchakra na śocāmi sarvaṃ hyevedam antavat // (28.2) Par.?
nirmamo nirahaṃkāro nirīho muktabandhanaḥ / (29.1) Par.?
svastho 'vyapetaḥ paśyāmi bhūtānāṃ prabhavāpyayau // (29.2) Par.?
kṛtaprajñasya dāntasya vitṛṣṇasya nirāśiṣaḥ / (30.1) Par.?
nāyāso vidyate śakra paśyato lokavidyayā // (30.2) Par.?
prakṛtau ca vikāre ca na me prītir na ca dviṣe / (31.1) Par.?
dveṣṭāraṃ na ca paśyāmi yo mamādya mamāyate // (31.2) Par.?
nordhvaṃ nāvāṅ na tiryak ca na kvacicchakra kāmaye / (32.1) Par.?
na vijñāne na vijñeye nājñāne śarma vidyate // (32.2) Par.?
śakra uvāca / (33.1) Par.?
yenaiṣā labhyate prajñā yena śāntir avāpyate / (33.2) Par.?
prabrūhi tam upāyaṃ me samyak prahrāda pṛcchate // (33.3) Par.?
prahrāda uvāca / (34.1) Par.?
ārjavenāpramādena prasādenātmavattayā / (34.2) Par.?
vṛddhaśuśrūṣayā śakra puruṣo labhate mahat // (34.3) Par.?
svabhāvāl labhate prajñāṃ śāntim eti svabhāvataḥ / (35.1) Par.?
svabhāvād eva tat sarvaṃ yat kiṃcid anupaśyasi // (35.2) Par.?
bhīṣma uvāca / (36.1) Par.?
ityukto daityapatinā śakro vismayam āgamat / (36.2) Par.?
prītimāṃśca tadā rājaṃstad vākyaṃ pratyapūjayat // (36.3) Par.?
sa tadābhyarcya daityendraṃ trailokyapatir īśvaraḥ / (37.1) Par.?
asurendram upāmantrya jagāma svaṃ niveśanam // (37.2) Par.?
Duration=0.12199902534485 secs.