Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 2, 13, 6.11 punar nau vratapate vratinor vratāni yathāyathaṃ nau vratapate vratinor vratāni vi vratāni sṛjāvahai //
MS, 1, 5, 2, 1.2 saṃ mām āyuṣā varcasā sṛja /
MS, 1, 5, 8, 2.0 saṃ mām āyuṣā varcasā sṛjety ātmanā āśāste //
MS, 1, 5, 12, 13.0 rātrīṃ sṛjāmahā iti //
MS, 1, 5, 12, 15.0 te devā rātrim asṛjanta //
MS, 1, 5, 12, 19.0 sā vai rātriḥ sṛṣṭā paśūn abhisamamīlat //
MS, 1, 6, 3, 7.0 tato 'gnir asṛjyata //
MS, 1, 6, 3, 8.0 tam agniṃ sṛṣṭaṃ vīrudhāṃ tejo 'gacchat //
MS, 1, 6, 3, 18.0 agner vā iyaṃ sṛṣṭād abibhed ati mā dhakṣyatīti //
MS, 1, 6, 5, 50.0 agnir vai sṛṣṭa ulbam apalumpaṃ nāśaknot //
MS, 1, 6, 5, 55.0 agner vai sṛṣṭasya tejā udadīpyata //
MS, 1, 6, 5, 58.0 agnir vai sṛṣṭo bibibābhavann atiṣṭhad asamidhyamānaḥ //
MS, 1, 6, 6, 16.0 asṛṣṭo vā agnir āsīt //
MS, 1, 6, 6, 17.0 atha prajāpatiḥ prajā asṛjata //
MS, 1, 6, 6, 21.0 tato 'gnir asṛjyata //
MS, 1, 6, 6, 22.0 tam agniṃ sṛṣṭam adho vyadadhāt //
MS, 1, 6, 7, 27.0 agner vai sṛṣṭasya paśavo 'kṣyā avakśāya prāpatan //
MS, 1, 6, 7, 28.0 sa prajāpatir vāravantīyam asṛjata //
MS, 1, 6, 7, 30.0 etarhi khalu vā eṣa sṛjyate yarhy ādhīyate //
MS, 1, 6, 7, 31.0 tad yathaitasmāt sṛṣṭāt paśavaḥ prāpatann evam asmād āhitātpaśavaḥ prapatanti //
MS, 1, 6, 7, 34.0 vāravantīyaṃ vai sṛṣṭvā prajāpatir yaṃ kāmam akāmayata tam ārdhnot //
MS, 1, 6, 8, 1.0 agniṃ vai sṛṣṭaṃ prajāpatiḥ pavamānenāgrā upādhamat //
MS, 1, 6, 10, 12.0 agnir vai sṛṣṭaḥ prajāpater adhy udakrāmat //
MS, 1, 6, 10, 15.0 etarhi khalu vā eṣa sṛjyate yarhy ādhīyate //
MS, 1, 6, 11, 2.0 yathā vā etaṃ sṛjyamānaṃ paśavo 'nvasṛjyantaivam enam āhriyamāṇaṃ paśavo 'nvāyanti //
MS, 1, 6, 12, 75.0 prajāpatiḥ prajāḥ sṛṣṭvā riricāno 'manyata //
MS, 1, 8, 1, 1.0 prajāpatiḥ prajā asṛjata //
MS, 1, 8, 1, 2.0 sa vā agnim evāgre mūrdhato 'sṛjata //
MS, 1, 8, 1, 3.0 sa yato 'gnim asṛjata tat paryamārṭ //
MS, 1, 8, 1, 9.0 so 'smāt sṛṣṭaḥ parāṅ aid bhāgadheyam icchamānaḥ //
MS, 1, 8, 1, 29.0 so 'smāt sṛṣṭaḥ parāṅ aid bhāgadheyam icchamānaḥ //
MS, 1, 8, 1, 42.0 tasyā āhutyāḥ puruṣo 'sṛjyata //
MS, 1, 8, 1, 44.0 tato 'śvo 'sṛjyata //
MS, 1, 8, 1, 46.0 anantarhito hi puruṣād asṛjyata //
MS, 1, 8, 1, 48.0 tato gaur asṛjyata //
MS, 1, 8, 1, 50.0 tato 'vir asṛjyata //
MS, 1, 8, 1, 52.0 tato 'jāsṛjyata //
MS, 1, 8, 1, 54.0 tato yavo 'sṛjyata //
MS, 1, 8, 1, 56.0 tato vrīhir asṛjyata //
MS, 1, 8, 1, 57.0 ete sapta grāmyāḥ paśavo 'sṛjyanta //
MS, 1, 8, 2, 2.0 tato vasanto 'sṛjyata //
MS, 1, 8, 2, 4.0 tato grīṣmo 'sṛjyata //
MS, 1, 8, 2, 6.0 tato varṣā asṛjyanta //
MS, 1, 8, 2, 8.0 tataḥ śarad asṛjyata //
MS, 1, 8, 2, 10.0 tato hemanto 'sṛjyata //
MS, 1, 8, 2, 12.0 atha śiśiram asṛjyata //
MS, 1, 8, 2, 15.0 ahutād asṛjyata //
MS, 1, 8, 2, 16.0 tad āhur brahmavādina ṛtavaḥ pūrve 'sṛjyantā3 paśavā3 iti //
MS, 1, 8, 2, 18.0 ubhaye hy ete sahāsṛjyanta //
MS, 1, 8, 4, 1.0 prajāpatiḥ prajā asṛjata //
MS, 1, 8, 4, 2.0 tā vai tapasaivāsṛjata //
MS, 1, 8, 4, 6.0 ubhayata eva prajāḥ sṛjata itaś cāmutaś ca //
MS, 1, 8, 4, 44.0 aparasmād vai pūrvaṃ sṛṣṭaṃ tam etāvaty aramayan //
MS, 1, 9, 3, 2.0 so 'kāmayata yajño bhūtvā prajāḥ sṛjeyeti //
MS, 1, 9, 3, 7.0 taiḥ prajā asṛjata //
MS, 1, 9, 3, 9.0 tena devān asṛjata //
MS, 1, 9, 3, 13.0 tenāsurān asṛjata //
MS, 1, 9, 3, 16.0 divā devān asṛjata naktam asurān //
MS, 1, 9, 3, 18.0 satyena devān asṛjatānṛtenāsurān //
MS, 1, 9, 3, 20.0 dakṣiṇena hastena devān asṛjata savyenāsurān //
MS, 1, 9, 4, 17.0 tena paśūn asṛjanta //
MS, 1, 9, 5, 49.0 daśahotrā vai devā agnihotram asṛjanta //
MS, 1, 9, 5, 50.0 prajātam enat sṛṣṭam ālabdha //
MS, 1, 9, 5, 52.0 caturhotrā vai devā darśapūrṇamāsā asṛjanta //
MS, 1, 9, 5, 53.0 prajātā enau sṛṣṭā ālabdha //
MS, 1, 9, 5, 55.0 pañcahotrā vai devāś cāturmāsyāny asṛjanta //
MS, 1, 9, 5, 56.0 prajātāny enāni sṛṣṭāny ālabdha //
MS, 1, 9, 5, 58.0 saptahotrā vai devāḥ saumyam adhvaram asṛjanta //
MS, 1, 9, 5, 59.0 prajātam enaṃ sṛṣṭam ālabdha //
MS, 1, 9, 5, 69.0 pañcahotrā vai devāḥ paśūn asṛjanta //
MS, 1, 9, 5, 71.0 paśūn eva sṛjate //
MS, 1, 9, 6, 29.0 pañcahotrā vai devāḥ paśūn asṛjanta //
MS, 1, 9, 6, 30.0 paśūn eva sṛjate //
MS, 1, 10, 5, 2.0 sa prajāpatir akāmayata prāsurān nudeya prajāḥ sṛjeyeti //
MS, 1, 10, 5, 5.0 cāturmāsyaiḥ prajā asṛjata //
MS, 1, 10, 5, 8.0 agniṣṭomād vaiśvadevaṃ yajñakratuṃ nirmāya prajāpatiḥ prajā asṛjata //
MS, 1, 10, 5, 11.0 sṛṣṭā vā anyāḥ prajā āsann asṛṣṭā anyāḥ //
MS, 1, 10, 5, 11.0 sṛṣṭā vā anyāḥ prajā āsann asṛṣṭā anyāḥ //
MS, 1, 10, 5, 12.0 atha prajāpatir akāmayata prajāḥ sṛjeyeti //
MS, 1, 10, 5, 17.0 taiḥ prajā asṛjata //
MS, 1, 10, 5, 32.0 sarasvaty eva sṛṣṭāsu vācam adadhāt //
MS, 1, 10, 5, 37.0 madhyataḥ prajāpatināsṛjyanta //
MS, 1, 10, 5, 39.0 tan madhyata evaitat prajāpatinā sṛjyante //
MS, 1, 10, 6, 7.0 prajāpatiḥ prajā asṛjata //
MS, 1, 10, 6, 8.0 tā vaiśvadevenaivāsṛjata //
MS, 1, 10, 6, 16.0 tato 'ṃhogṛhītā asṛjyanta //
MS, 1, 10, 7, 1.0 tā vaiśvadevena sṛṣṭā viṣūcīr vyudāyan //
MS, 1, 10, 7, 3.0 yad dyāvāpṛthivīyaḥ prajānāṃ sṛṣṭānāṃ parigṛhītyai //
MS, 1, 10, 8, 15.0 virājo vai yoneḥ prajāpatiḥ prajā asṛjata //
MS, 1, 10, 9, 41.0 atho ūrdhvajñur hi prajāpatiḥ prajā asṛjata //
MS, 1, 10, 10, 1.0 tā vaiśvadevena sṛṣṭās tasmiṃs taruṇimani varuṇo 'gṛhṇāt //
MS, 1, 10, 10, 6.0 vaiśvadevena vai prajāpatiḥ prajā asṛjata //
MS, 1, 10, 10, 8.0 tato 'ṃhogṛhītā asṛjyanta //
MS, 1, 10, 14, 1.0 prajāḥ sṛṣṭvāṃho 'vayajya so 'kāmayata vṛtraṃ hanyām iti //
MS, 1, 10, 17, 1.0 prajāḥ sṛṣṭvāṃho 'vayajya vṛtraṃ hatvā te devā amṛtatvam evākāmayanta //
MS, 1, 11, 5, 31.0 sā vai vāk sṛṣṭā caturdhā vyabhavat //
MS, 2, 2, 4, 2.0 prajāpatiḥ paśūn asṛjata //
MS, 2, 2, 4, 3.0 te 'smāt sṛṣṭāḥ parāñca āyan //
MS, 2, 2, 4, 14.0 prajāpatiḥ paśūn asṛjata //
MS, 2, 2, 4, 15.0 te 'smāt sṛṣṭāḥ parāñca āyan //
MS, 2, 3, 8, 1.2 devīṃ devenāmṛtām amṛtena sṛjāmi saṃ somena //
MS, 2, 3, 8, 26.2 madhavyau stokā apa tau rarādha saṃ nas tābhyāṃ sṛjatu viśvakarmā //
MS, 2, 4, 2, 23.0 paścād vā eṣā sṛṣṭā pratīcīnaśīrṣṇī //
MS, 2, 4, 2, 33.0 tato brāhmaṇam asṛjata //
MS, 2, 4, 2, 36.0 tato rājanyam asṛjata //
MS, 2, 4, 7, 5.2 pra parjanyaḥ sṛjatāṃ rodasī anu dhanvanā yantu vṛṣṭayaḥ //
MS, 2, 4, 7, 7.1 sṛjā vṛṣṭiṃ divaḥ /
MS, 2, 4, 8, 38.0 sṛjā vṛṣṭiṃ diva ādbhiḥ samudraṃ pṛṇeti //
MS, 2, 5, 5, 48.0 prajāpatiḥ paśūn asṛjata //
MS, 2, 5, 5, 49.0 sa vā etam evāgre napuṃsakam asṛjata //
MS, 2, 5, 5, 51.0 atho āhur etam evāgre sṛṣṭaṃ tvaṣṭre ca patnībhyaś ca napuṃsakam ālabhata //
MS, 2, 5, 5, 52.0 tena prajā asṛjateti //
MS, 2, 5, 6, 1.0 prajāpatiḥ prajā asṛjata //
MS, 2, 5, 6, 2.0 tā enaṃ sṛṣṭā atyamanyanta //
MS, 2, 5, 11, 28.0 agnir vai sṛṣṭo na vyarocata //
MS, 2, 7, 3, 10.2 vi dhūmam agne aruṣaṃ medhya sṛja praśasta darśatam //
MS, 2, 8, 6, 5.0 brahmāsṛjyata //
MS, 2, 8, 6, 8.0 bhūtāny asṛjyanta //
MS, 2, 8, 6, 11.0 saptaṛṣayo 'sṛjyanta //
MS, 2, 8, 6, 14.0 pitaro 'sṛjyanta //
MS, 2, 8, 6, 17.0 ārtavā asṛjyanta //
MS, 2, 8, 6, 20.0 māsā asṛjyanta //
MS, 2, 8, 6, 23.0 kṣatram asṛjyata //
MS, 2, 8, 6, 26.0 grāmyāḥ paśavo 'sṛjyanta //
MS, 2, 8, 6, 29.0 śūdrāryā asṛjyetām //
MS, 2, 8, 6, 32.0 ekaśapham asṛjyata //
MS, 2, 8, 6, 35.0 kṣudrāḥ paśavo 'sṛjyanta //
MS, 2, 8, 6, 38.0 āraṇyāḥ paśavo 'sṛjyanta //
MS, 2, 8, 6, 41.0 vanaspatayo 'sṛjyanta //
MS, 2, 8, 6, 48.0 prajā asṛjyanta //
MS, 2, 10, 4, 1.2 sam enaṃ varcasā sṛja prajayā ca bahuṃ kṛdhi //
MS, 2, 12, 1, 5.1 saṃ mā sṛjāmi payasā pṛthivyāḥ saṃ mā sṛjāmy adbhir oṣadhībhiḥ /
MS, 2, 12, 1, 5.1 saṃ mā sṛjāmi payasā pṛthivyāḥ saṃ mā sṛjāmy adbhir oṣadhībhiḥ /
MS, 3, 2, 10, 35.0 etābhir vai prajāpatir yadyad akāmayata tattad asṛjata //
MS, 3, 2, 10, 36.0 yadyad evaitābhir yajamānaḥ kāmayate tattat sṛjate //
MS, 3, 9, 6, 2.0 prajāpatiḥ prajāḥ sṛṣṭvā riricāno 'manyata //
MS, 3, 10, 3, 35.0 pañcaviṃśena vai stomena manuḥ prajā asṛjata //