Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): vaiśvadeva

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12844
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tā vaiśvadevena sṛṣṭā viṣūcīr vyudāyan // (1) Par.?
tāḥ prajāpatir dyāvāpṛthivīyena paryagṛhṇāt // (2) Par.?
yad dyāvāpṛthivīyaḥ prajānāṃ sṛṣṭānāṃ parigṛhītyai // (3) Par.?
yad ekakapālas tena prājāpatyaḥ // (4) Par.?
prajāpatā eva devatāsu pratitiṣṭhati // (5) Par.?
yajamāno vā ekakapālaḥ // (6) Par.?
āhavanīyaḥ svargo lokaḥ // (7) Par.?
yat sarvahutaṃ karoti havirbhūtam evainaṃ svargaṃ lokaṃ gamayati // (8) Par.?
yajamānaṃ vai hūrchantaṃ prajā anuhūrchanti // (9) Par.?
yajamānaṃ pratitiṣṭhantaṃ prajā anupratitiṣṭhanti // (10) Par.?
ṛjur hotavyaḥ pratiṣṭhityai // (11) Par.?
sarvahutaṃ karoti pratiṣṭhityai // (12) Par.?
yajamāno vā ekakapālaḥ // (13) Par.?
paśavo ghṛtam // (14) Par.?
tad abhipūryaḥ // (15) Par.?
paśubhir evainaṃ samardhayati // (16) Par.?
yad abhipūrayed adharam enaṃ paśubhyaḥ kuryāt // (17) Par.?
abhuñjanta enaṃ paśavā upatiṣṭheyuḥ // (18) Par.?
āviḥpṛṣṭhaḥ kāryaḥ // (19) Par.?
paśubhya evainam uttaram akaḥ // (20) Par.?
bhuñjanta enaṃ paśavā upatiṣṭhante // (21) Par.?
tan na sūrkṣyam // (22) Par.?
abhipūrya eva // (23) Par.?
na hi paśavo na bhuñjanti // (24) Par.?
yat prāṅ padyeta yajamānaḥ pramīyeta // (25) Par.?
yad dakṣiṇā prajām asya nirdahet // (26) Par.?
yat pratyaṅ patnī pramīyeta // (27) Par.?
yad udaṅ paśūn asya nirdahet // (28) Par.?
yad uttānaḥ patet parjanyo 'varṣukaḥ syāt // (29) Par.?
punarādāyābhighārya hotavyaḥ // (30) Par.?
yajamānasya pratiṣṭhityai // (31) Par.?
I 10,7(2) Das Opfergeschenk
varo dakṣiṇā // (32) Par.?
varenaiva varaṃ spṛṇoti // (33) Par.?
ātmā hi varaḥ // (34) Par.?
I 10,7(3) Das Barhis und das Brennmaterial
tredhāsaṃnaddhaṃ barhir bhavati // (35) Par.?
tredhāsaṃnaddha idhmaḥ // (36) Par.?
tredhāvihitāni cāturmāsyāni // (37) Par.?
saṃvatsaraṃ vai cāturmāsyāni // (38) Par.?
saṃvatsareṇāgniṃ manthanti // (39) Par.?
agniṃ vai prajā anuprajāyante // (40) Par.?
prajanano vā eṣa mathyate // (41) Par.?
atho vṛṣāṇaṃ vā etad yajamānāya janayanti // (42) Par.?
I 10,7(4) Die Handlungen fr die Fortpflanzung: Die gefleckte Schmelzbutter
vasantā yaṣṭavyaṃ prajananāya // (43) Par.?
pravaṇe yaṣṭavyaṃ prajananāya // (44) Par.?
nottaravedim upavapanti prajananāya // (45) Par.?
prasvo bhavanti // (46) Par.?
pra mā janayānīti // (47) Par.?
paśavo vai pṛṣadājyam // (48) Par.?
nānārūpā vai paśavaḥ // (49) Par.?
tasmān nānārūpam āgneyaṃ ghṛtam aindraṃ dadhi // (50) Par.?
aindrāgnaṃ pṛṣadājyaṃ devatayā // (51) Par.?
prāṇāpānau vā indrāgnī // (52) Par.?
mithunaṃ prāṇāpānau // (53) Par.?
mithunayonayaḥ prajāḥ // (54) Par.?
mithunāt khalu vai prajāḥ paśavaḥ prajāyante // (55) Par.?
tan mithunam // (56) Par.?
tasmād eva mithunād yajamānaḥ prajayā ca paśubhiś ca prajāyate // (57) Par.?
yadi vasantā yajeta dvir upastṛṇīyāt // (58) Par.?
sakṛd abhighārayet // (59) Par.?
oṣadhayo vai paśavaḥ // (60) Par.?
oṣadhīṣv eva paśūn pratiṣṭhāpayati // (61) Par.?
yadi prāvṛṣi yajeta sakṛd upastṛṇīyāt // (62) Par.?
dvir abhighārayet // (63) Par.?
vṛṣṭyaiva paśūn abhijigharti // (64) Par.?
Duration=0.11361598968506 secs.