Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 23, 5.3 mattabhramarasaṃghuṣṭaṃ manojñākṛtidarśanam /
MBh, 1, 27, 16.8 aiśvaryamadamattena sadācārān nirasyatā /
MBh, 1, 47, 24.2 mattā iva ca mātaṅgā mahākāyā mahābalāḥ //
MBh, 1, 57, 38.8 kokilākulasaṃnādaṃ mattabhramaranāditam /
MBh, 1, 58, 34.2 abrahmaṇyā vīryamadā mattā madabalena ca //
MBh, 1, 63, 10.3 taṃ devarājapratimaṃ mattavāraṇadhūrgatam /
MBh, 1, 63, 25.1 tatra kecid gajā mattā balinaḥ śastravikṣatāḥ /
MBh, 1, 64, 12.4 sevitaṃ vanam atyarthaṃ mattavāraṇakiṃnaraiḥ //
MBh, 1, 64, 22.2 mattavāraṇaśārdūlabhujagendraniṣevitām /
MBh, 1, 64, 24.3 mattabarhiṇasaṃghuṣṭaṃ praviveśa mahad vanam //
MBh, 1, 92, 24.3 pīnaskandho mahābāhur mattavāraṇavikramaḥ /
MBh, 1, 94, 4.1 kambugrīvaḥ pṛthuvyaṃso mattavāraṇavikramaḥ /
MBh, 1, 112, 9.1 amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ /
MBh, 1, 116, 3.4 tadā kurabakaiścaiva mattabhramarakūjitaiḥ /
MBh, 1, 116, 3.10 mattabhramarasaṃgītakokilasvanamiśritam /
MBh, 1, 116, 4.5 mattabhramarasaṃgītaṃ kokilasvanamiśritam /
MBh, 1, 136, 8.1 sā pītvā madirāṃ mattā saputrā madavihvalā /
MBh, 1, 141, 23.2 mattāviva susaṃrabdhau vāraṇau ṣaṣṭihāyanau /
MBh, 1, 141, 23.6 balena balinau mattāvanyonyavadhakāṅkṣiṇau /
MBh, 1, 151, 18.30 mattāviva mahānāgāvanyonyaṃ vicakarṣatuḥ /
MBh, 1, 178, 2.2 samṛddhadarpā madavegabhinnā mattā yathā haimavatā gajendrāḥ //
MBh, 1, 178, 9.1 dṛṣṭvā hi tān mattagajendrarūpān pañcābhipadmān iva vāraṇendrān /
MBh, 1, 178, 17.23 kambugrīvaḥ pṛthuvyaṃso mattavāraṇavikramaḥ /
MBh, 1, 178, 17.24 mattavāraṇatāmrākṣo mattavāraṇavegavān /
MBh, 1, 178, 17.24 mattavāraṇatāmrākṣo mattavāraṇavegavān /
MBh, 1, 179, 9.3 siṃhakhelagatiḥ śrīmān mattanāgendravikramaḥ //
MBh, 1, 180, 18.1 ya eṣa mattarṣabhatulyagāmī mahad dhanuḥ karṣati tālamātram /
MBh, 1, 181, 22.2 balinau yugapan mattau spardhayā ca balena ca //
MBh, 1, 181, 23.1 anyonyam āhvayantau tau mattāviva mahāgajau /
MBh, 1, 184, 6.1 ardhaṃ ca bhīmāya dadāhi bhadre ya eṣa mattarṣabhatulyarūpaḥ /
MBh, 1, 185, 3.3 śyāmo yuvā vāraṇamattagāmī kṛtvā mahat karma suduṣkaraṃ tat /
MBh, 1, 192, 7.158 pañcabhir dviradair mattair niruddha iva kesarī /
MBh, 1, 199, 43.2 mattabarhiṇasaṃghuṣṭaṃ kokilaiśca sadāmadaiḥ //
MBh, 1, 199, 46.13 mattavāraṇasampūrṇaṃ gobhir uṣṭraiḥ kharair ajaiḥ /
MBh, 1, 202, 20.1 prabhinnakaraṭau mattau bhūtvā kuñjararūpiṇau /
MBh, 1, 204, 14.1 varapradānamattau tāvaurasena balena ca /
MBh, 1, 204, 15.1 sarvair etair madair mattāvanyonyaṃ bhrukuṭīkṛtau /
MBh, 1, 212, 1.108 kruddhamattapralāpaśca vṛṣṇīnām arjunaṃ prati /
MBh, 1, 213, 12.8 pramattān aśucīn mūḍhān surāmattān narādhamān /
MBh, 1, 213, 42.5 gajānāṃ nityamattānāṃ sādibhiḥ samadhiṣṭhitām /
MBh, 1, 213, 69.1 siṃhadarpaṃ maheṣvāsaṃ mattamātaṅgavikramam /
MBh, 2, 48, 19.2 śailābhānnityamattāṃśca abhitaḥ kāmyakaṃ saraḥ //
MBh, 2, 48, 25.2 kuñjarāṇāṃ sahasre dve mattānāṃ samupāhṛte //
MBh, 2, 54, 1.2 mattaḥ kaitavakenaiva yajjito 'smi durodaram /
MBh, 2, 54, 8.2 sahasrasaṃkhyā nāgā me mattāstiṣṭhanti saubala /
MBh, 2, 55, 5.1 so 'yaṃ matto 'kṣadevena madhuvanna parīkṣate /
MBh, 2, 58, 18.2 garte mattaḥ prapatati pramattaḥ sthāṇum ṛcchati /
MBh, 2, 60, 1.2 dhig astu kṣattāram iti bruvāṇo darpeṇa matto dhṛtarāṣṭrasya putraḥ /
MBh, 2, 60, 4.2 yudhiṣṭhire dyūtamadena matte duryodhano draupadi tvām ajaiṣīt /
MBh, 2, 60, 5.3 mūḍho rājā dyūtamadena matta āho nānyat kaitavam asya kiṃcit //
MBh, 2, 68, 6.1 balena mattā ye te sma dhārtarāṣṭrān prahāsiṣuḥ /
MBh, 3, 12, 48.2 yathaivotpalapadmāni mattayor dvipayos tathā //
MBh, 3, 18, 10.1 sa roṣamadamatto vai kāmagād avaruhya ca /
MBh, 3, 71, 12.1 yadi māṃ siṃhavikrānto mattavāraṇavāraṇaḥ /
MBh, 3, 79, 14.1 nīlāmbudasamaprakhyaṃ mattamātaṃgavikramam /
MBh, 3, 86, 6.2 amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ //
MBh, 3, 100, 6.2 niśāyāṃ paridhāvanti mattā bhujabalāśrayāt /
MBh, 3, 108, 11.2 svaphenapaṭasaṃvītā matteva pramadāvrajat /
MBh, 3, 112, 6.1 viceṣṭamānasya ca tasya tāni kūjanti haṃsāḥ sarasīva mattāḥ /
MBh, 3, 121, 7.2 amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ //
MBh, 3, 146, 21.2 gandham uddāmam uddāmo vane matta iva dvipaḥ //
MBh, 3, 146, 31.1 mattavāraṇavikrānto mattavāraṇavegavān /
MBh, 3, 146, 31.1 mattavāraṇavikrānto mattavāraṇavegavān /
MBh, 3, 146, 31.2 mattavāraṇatāmrākṣo mattavāraṇavāraṇaḥ //
MBh, 3, 146, 31.2 mattavāraṇatāmrākṣo mattavāraṇavāraṇaḥ //
MBh, 3, 146, 62.1 sa lāṅgūlaravas tasya mattavāraṇanisvanam /
MBh, 3, 150, 19.2 mattavāraṇayūthāni paṅkaklinnāni bhārata /
MBh, 3, 150, 23.1 kṛtapadmāñjalipuṭā mattaṣaṭpadasevitāḥ /
MBh, 3, 150, 26.1 mattakāraṇḍavayutāṃ cakravākopaśobhitām /
MBh, 3, 155, 74.1 cakorāḥ śatapattrāś ca mattakokilaśārikāḥ /
MBh, 3, 157, 27.1 lohitākṣaḥ pṛthuvyaṃso mattavāraṇavikramaḥ /
MBh, 3, 161, 15.1 bhrātur niyogāt tu yudhiṣṭhirasya vanād asau vāraṇamattagāmī /
MBh, 3, 177, 9.1 aiśvaryamadamatto 'ham avamanya tato dvijān /
MBh, 3, 178, 33.2 abhimānena mattaḥ san kaṃcin nānyam acintayam //
MBh, 3, 179, 4.1 virūḍhaśaṣpā pṛthivī mattadaṃśasarīsṛpā /
MBh, 3, 179, 8.2 mattāḥ paripatanti sma dardurāś caiva darpitāḥ //
MBh, 3, 185, 40.2 ghūrṇate capaleva strī mattā parapuraṃjaya //
MBh, 3, 229, 13.1 mattabhramarajuṣṭāni barhiṇābhirutāni ca /
MBh, 3, 252, 8.1 kṛṣṇoragau tīkṣṇaviṣau dvijihvau mattaḥ padākrāmasi pucchadeśe /
MBh, 3, 253, 21.3 rājāno vā yadi vā rājaputrā balena mattā vañcanāṃ prāpnuvanti //
MBh, 3, 256, 7.2 nāyaṃ pāpasamācāro matto jīvitum arhati /
MBh, 3, 261, 9.1 lohitākṣaṃ mahābāhuṃ mattamātaṃgagāminam /
MBh, 3, 276, 8.2 balinā vīryamattena hṛtām ebhir mahātmabhiḥ //
MBh, 4, 10, 2.1 bahūṃśca dīrghāṃśca vikīrya mūrdhajān mahābhujo vāraṇamattavikramaḥ /
MBh, 4, 12, 20.2 mattāviva mahākāyau vāraṇau ṣaṣṭihāyanau //
MBh, 4, 12, 28.2 yodhyate sma virāṭena siṃhair mattair mahābalaiḥ //
MBh, 4, 23, 14.2 dadarśa rājan pāñcālī yathā mattaṃ mahādvipam //
MBh, 4, 30, 26.1 bhīmāśca mattamātaṅgāḥ prabhinnakaraṭāmukhāḥ /
MBh, 4, 31, 3.1 bhīmāśca mattamātaṅgāstomarāṅkuśacoditāḥ /
MBh, 4, 32, 17.2 taṃ mattam iva mātaṅgaṃ vīkṣamāṇaṃ vanaspatim /
MBh, 4, 36, 40.2 mattāṃśca daśa mātaṅgānmuñca māṃ tvaṃ bṛhannaḍe //
MBh, 4, 44, 13.1 athavā kuñjaraṃ mattam eka eva caran vane /
MBh, 4, 53, 9.2 droṇaḥ pratyudyayau pārthaṃ matto mattam iva dvipam //
MBh, 4, 53, 9.2 droṇaḥ pratyudyayau pārthaṃ matto mattam iva dvipam //
MBh, 4, 54, 9.2 vāraṇeneva mattena matto vāraṇayūthapaḥ //
MBh, 4, 54, 9.2 vāraṇeneva mattena matto vāraṇayūthapaḥ //
MBh, 4, 61, 1.3 nivartitastasya girāṅkuśena gajo yathā matta ivāṅkuśena //
MBh, 4, 63, 25.1 ghaṇṭāpaṇavakaḥ śīghraṃ mattam āruhya vāraṇam /
MBh, 4, 64, 29.2 śārdūleneva mattena mṛgāstṛṇacarā vane //
MBh, 5, 15, 21.1 abrahmaṇyo balopeto matto varamadena ca /
MBh, 5, 19, 18.2 aśobhata yathā mattair vanaṃ prakrīḍitair gajaiḥ //
MBh, 5, 33, 82.2 mattaḥ pramatta unmattaḥ śrāntaḥ kruddho bubhukṣitaḥ //
MBh, 5, 33, 96.2 mattonmattair durjanaiścāpi vādaṃ yaḥ prajñāvān varjayet sa pradhānaḥ //
MBh, 5, 34, 41.2 akāle mantrabhedācca yena mādyenna tat pibet //
MBh, 5, 34, 51.2 aiśvaryamadamatto hi nāpatitvā vibudhyate //
MBh, 5, 50, 30.2 pratīpān patato mattān kuñjarān pratigarjataḥ //
MBh, 5, 72, 3.2 aiśvaryamadamattaśca kṛtavairaśca pāṇḍavaiḥ //
MBh, 5, 94, 8.2 darpeṇa mahatā mattaḥ kaṃcid anyam acintayan //
MBh, 5, 94, 10.2 abhimānī śriyā mattastam ūcur brāhmaṇāstadā //
MBh, 5, 119, 7.1 atīva madamattastvaṃ na kaṃcinnāvamanyase /
MBh, 5, 132, 39.1 mātaṅgo matta iva ca parīyāt sumahāmanāḥ /
MBh, 5, 142, 5.2 mattaḥ putramadenaiva vidharme pathi vartate //
MBh, 5, 152, 15.1 gajair mattaiḥ samākīrṇaṃ savarmāyudhakośakaiḥ /
MBh, 6, 19, 24.2 bṛhadbhiḥ kuñjarair mattaiścaladbhir acalair iva //
MBh, 6, 22, 12.2 taṃ prekṣya mattarṣabhasiṃhakhelaṃ loke mahendrapratimānakalpam //
MBh, 6, 43, 37.2 vivyādha samare tūrṇaṃ matto mattam iva dvipam //
MBh, 6, 43, 37.2 vivyādha samare tūrṇaṃ matto mattam iva dvipam //
MBh, 6, 43, 60.2 abhyadravata rājendra matto mattam iva dvipam //
MBh, 6, 43, 60.2 abhyadravata rājendra matto mattam iva dvipam //
MBh, 6, 44, 24.2 pādair evāvamṛdnanta mattāḥ kanakabhūṣaṇāḥ //
MBh, 6, 45, 46.1 tam āpatantaṃ samprekṣya mattavāraṇavikramam /
MBh, 6, 49, 31.2 āmiṣārthī yathā siṃho vane mattam iva dvipam //
MBh, 6, 57, 27.1 dīpyantam iva śastrārcyā mattavāraṇavikramam /
MBh, 6, 74, 34.1 nihatair mattamātaṅgaiḥ śoṇitaughapariplutaiḥ /
MBh, 6, 77, 28.2 abhidudrāva vegena matto mattam iva dvipam //
MBh, 6, 77, 28.2 abhidudrāva vegena matto mattam iva dvipam //
MBh, 6, 89, 15.1 kuñjaraiśca sadā mattaiḥ ṣaṭsahasraiḥ prahāribhiḥ /
MBh, 6, 107, 27.2 yathā nāgo vane nāgaṃ matto mattam upādravat //
MBh, 6, 107, 27.2 yathā nāgo vane nāgaṃ matto mattam upādravat //
MBh, 6, 108, 1.2 atha vīro maheṣvāso mattavāraṇavikramaḥ /
MBh, 6, 108, 1.3 samādāya mahaccāpaṃ mattavāraṇavāraṇam //
MBh, 6, 112, 53.2 abhyadravata saṃyattaṃ vane mattam iva dvipam //
MBh, 7, 11, 9.2 nāśaṃsasi kriyām etāṃ matto duryodhana dhruvam //
MBh, 7, 24, 9.2 kṛtavarmā ca śaineyaṃ matto mattam iva dvipam //
MBh, 7, 24, 9.2 kṛtavarmā ca śaineyaṃ matto mattam iva dvipam //
MBh, 7, 45, 12.2 āsasāda raṇe kārṣṇir matto mattam iva dvipam //
MBh, 7, 45, 12.2 āsasāda raṇe kārṣṇir matto mattam iva dvipam //
MBh, 7, 50, 28.2 mattadviradavikrāntaṃ śālapotam ivodgatam //
MBh, 7, 63, 18.1 mattānām adhirūḍhānāṃ hastyārohair viśāradaiḥ /
MBh, 7, 68, 40.3 sāntarāyudhikā mattā dvipāstīkṣṇaviṣopamāḥ //
MBh, 7, 69, 73.1 tathā dantisahasreṇa mattānāṃ vīryaśālinām /
MBh, 7, 74, 45.2 rathasiṃhaṃ rathodārāḥ siṃhaṃ mattā iva dvipāḥ //
MBh, 7, 96, 7.1 mattadviradasaṃkāśaṃ mattadviradagāminam /
MBh, 7, 96, 7.1 mattadviradasaṃkāśaṃ mattadviradagāminam /
MBh, 7, 102, 36.1 vyūḍhorasko mahāskandho mattadviradavikramaḥ /
MBh, 7, 106, 24.1 tasya tānīṣuvarṣāṇi mattadviradagāminaḥ /
MBh, 7, 107, 22.2 karṇaḥ pratyudyayau yoddhuṃ matto mattam iva dvipam //
MBh, 7, 107, 22.2 karṇaḥ pratyudyayau yoddhuṃ matto mattam iva dvipam //
MBh, 7, 107, 35.2 paṅktyaḥ śaradi mattānāṃ sārasānām ivāmbare //
MBh, 7, 111, 27.2 tudantau viśikhaistīkṣṇair mattavāraṇavikramau //
MBh, 7, 112, 1.3 nāmṛṣyata yathā matto gajaḥ pratigajasvanam //
MBh, 7, 114, 90.1 sa tu mattagajākīrṇam anīkaṃ rathasaṃkulam /
MBh, 7, 116, 9.2 niyacchantaḥ śaravrātair mattaṃ dvipam ivāṅkuśaiḥ //
MBh, 7, 117, 45.2 udyamya nyahanad rājanmatto mattam iva dvipam //
MBh, 7, 117, 45.2 udyamya nyahanad rājanmatto mattam iva dvipam //
MBh, 7, 131, 75.1 siṃhaśārdūlasadṛśair mattadviradavikramaiḥ /
MBh, 7, 131, 96.2 siṃhair iva babhau mattaṃ gajānām ākulaṃ kulam //
MBh, 7, 140, 5.2 droṇaṃ prati jighāṃsantaṃ matto mattam iva dvipam //
MBh, 7, 140, 5.2 droṇaṃ prati jighāṃsantaṃ matto mattam iva dvipam //
MBh, 7, 150, 75.1 siṃhaśārdūlasadṛśair mattadviradavikramaiḥ /
MBh, 7, 151, 5.1 sa matta iva mātaṅgaḥ saṃkruddha iva coragaḥ /
MBh, 7, 152, 15.2 mattayor vāśitāhetor dvipayor iva kānane //
MBh, 7, 152, 46.2 mattāviva mahānāgāvakṛṣyetāṃ punaḥ punaḥ //
MBh, 7, 155, 25.2 kesarīva vane mardan mattamātaṅgayūthapān /
MBh, 7, 158, 34.2 gajābhyām iva mattābhyāṃ yathā naḍavanaṃ mahat //
MBh, 7, 162, 38.2 abhyagacchaṃstathānyonyaṃ mattā gajavṛṣā iva //
MBh, 7, 165, 88.2 kathaṃcit saṃkaṭānmukto mattadviradavikramaḥ //
MBh, 7, 167, 27.1 hrīmantaṃ taṃ mahābāhuṃ mattadviradagāminam /
MBh, 7, 171, 55.1 taṃ mattam iva siṃhena rājan kuñjaram arditam /
MBh, 8, 5, 41.3 mātaṅga iva mattena mātaṅgena nipātitaḥ //
MBh, 8, 8, 9.1 rathā rathair vinihatā mattā mattair dvipair dvipāḥ /
MBh, 8, 8, 9.1 rathā rathair vinihatā mattā mattair dvipair dvipāḥ /
MBh, 8, 8, 16.1 āpīḍino raktadantā mattamātaṅgavikramāḥ /
MBh, 8, 17, 102.1 tatra tatra ca saṃbhrāntā vicerur mattakuñjarāḥ /
MBh, 8, 28, 2.1 yathaiva matto madyena tvaṃ tathā na ca vā tathā /
MBh, 8, 29, 26.2 āsādayiṣyāmy aham ugravīryaṃ dvipottamaṃ mattam ivābhimattaḥ //
MBh, 8, 30, 16.1 hasanti gānti nṛtyanti strībhir mattā vivāsasaḥ /
MBh, 8, 30, 17.1 mattāvagītair vividhaiḥ kharoṣṭraninadopamaiḥ /
MBh, 8, 30, 23.2 kharoṣṭrāśvataraiś caiva mattā yāsyāmahe sukham //
MBh, 8, 30, 33.1 iti gāyanti ye mattāḥ śīdhunā śākalāvataḥ /
MBh, 8, 31, 22.2 nityamattāś ca mātaṅgāḥ śūrair mlecchair adhiṣṭhitāḥ /
MBh, 8, 32, 9.1 tad aśvasaṃghabahulaṃ mattanāgarathākulam /
MBh, 8, 46, 35.1 yo 'sau nityaṃ śūramadena matto vikatthate saṃsadi kauravāṇām /
MBh, 8, 55, 12.2 sāgarasyeva mattasya yathā syāt salilasvanaḥ //
MBh, 8, 59, 10.1 tato mlecchāḥ sthitair mattais trayodaśaśatair gajaiḥ /
MBh, 8, 63, 81.2 vāraṇeneva mattena puṣpitaṃ jagatīruham //
MBh, 8, 65, 9.2 yadārjunaṃ mattam iva dvipo dvipaṃ samabhyayād ādhirathir jighāṃsayā //
MBh, 9, 10, 27.2 avārayaccharaistīkṣṇair mattaṃ dvipam ivāṅkuśaiḥ //
MBh, 9, 11, 3.1 saśūlam iva haryakṣaṃ vane mattam iva dvipam /
MBh, 9, 14, 29.2 pratyudyayau rathenaiva matto mattam iva dvipam //
MBh, 9, 14, 29.2 pratyudyayau rathenaiva matto mattam iva dvipam //
MBh, 9, 21, 31.2 prabhinnayor yathā saktaṃ mattayor varahastinoḥ //
MBh, 9, 22, 60.1 tatastu draupadeyāśca te ca mattā mahādvipāḥ /
MBh, 9, 22, 73.1 mattā rudhiragandhena bahavo 'tra vicetasaḥ /
MBh, 9, 24, 28.1 bhīmasenastu tān dṛṣṭvā nāgānmattagajopamaḥ /
MBh, 9, 32, 51.1 taṃ mattam iva mātaṅgaṃ talaśabdena mānavāḥ /
MBh, 9, 54, 10.2 mattasyeva gajendrasya gatim āsthāya so 'vrajat //
MBh, 9, 54, 27.1 anyonyam abhidhāvantau mattāviva mahādvipau /
MBh, 9, 54, 28.1 mattāviva jigīṣantau mātaṅgau bharatarṣabhau /
MBh, 9, 55, 42.1 taṃ mattam iva mātaṅgaṃ talatālair narādhipāḥ /
MBh, 9, 56, 38.2 matto dvipa iva kruddhaḥ pratikuñjaradarśanāt //
MBh, 9, 57, 26.1 tayoḥ praharatostulyaṃ mattakuñjarayor iva /
MBh, 9, 60, 2.3 siṃheneva mahārāja mattaṃ vanagajaṃ vane //
MBh, 9, 60, 11.1 kuñjareṇeva mattena vīra saṃgrāmamūrdhani /
MBh, 9, 63, 6.1 bāhū dharaṇyāṃ niṣpiṣya muhur matta iva dvipaḥ /
MBh, 10, 6, 22.1 mattonmattapramatteṣu na śastrāṇyupadhārayet /
MBh, 10, 7, 33.2 mattā iva mahānāgā vinadanto muhur muhuḥ //
MBh, 10, 8, 21.1 evaṃ bruvāṇastaṃ vīraṃ siṃho mattam iva dvipam /
MBh, 10, 8, 98.2 tān buddhvā raṇamatto 'sau droṇaputro vyapothayat //
MBh, 10, 11, 11.1 diṣṭyā tvaṃ pārtha kuśalī mattamātaṅgagāminam /
MBh, 11, 18, 4.2 śokenārtā vighūrṇantyo mattā iva carantyuta //
MBh, 11, 18, 16.2 mattamātaṅgadarpāṇāṃ paśyantyadya pṛthagjanāḥ //
MBh, 11, 21, 5.2 mātaṅgam iva mattena mātaṅgena nipātitam //
MBh, 11, 22, 18.1 taṃ mattam iva mātaṅgaṃ vīraṃ paramadurjayam /
MBh, 12, 4, 13.1 sa vīryamadamattatvād bhīṣmadroṇāvupāśritaḥ /
MBh, 12, 14, 7.1 nandayaitānmahārāja mattān iva mahādvipān /
MBh, 12, 26, 10.1 nākālamattāḥ khagapannagāśca mṛgadvipāḥ śailamahāgrahāśca /
MBh, 12, 29, 31.2 amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ //
MBh, 12, 29, 54.1 śyāmo yuvā lohitākṣo mattavāraṇavikramaḥ /
MBh, 12, 29, 70.2 yat striyo hemasampannāḥ pathi mattāḥ sma śerate //
MBh, 12, 37, 30.1 na matte naiva conmatte na stene na cikitsake /
MBh, 12, 82, 7.2 rūpeṇa mattaḥ pradyumnaḥ so 'sahāyo 'smi nārada //
MBh, 12, 91, 27.1 mattāt pramattāt pogaṇḍād unmattācca viśeṣataḥ /
MBh, 12, 117, 6.1 siṃhavyāghrāḥ saśarabhā mattāścaiva mahāgajāḥ /
MBh, 12, 117, 22.2 nāgaścāgāt tam uddeśaṃ matto megha ivotthitaḥ //
MBh, 12, 117, 24.1 taṃ dṛṣṭvā kuñjaraṃ mattam āyāntaṃ madagarvitam /
MBh, 12, 150, 3.1 tatra sma mattā mātaṅgā dharmārtāḥ śramakarśitāḥ /
MBh, 12, 163, 3.2 mattena dviradenātha nihataḥ prāyaśo 'bhavat //
MBh, 12, 202, 7.2 balena mattāḥ śataśo narakādyā mahāsurāḥ //
MBh, 12, 318, 39.1 aiśvaryamadamattāṃśca mattānmadyamadena ca /
MBh, 12, 318, 39.1 aiśvaryamadamattāṃśca mattānmadyamadena ca /
MBh, 13, 11, 16.3 matte gaje govṛṣabhe narendre siṃhāsane satpuruṣe ca nityam //
MBh, 13, 28, 16.2 brāhmaṇyāṃ vṛṣalena tvaṃ mattāyāṃ nāpitena ha /
MBh, 14, 58, 9.1 mattānāṃ hṛṣṭarūpāṇāṃ strīṇāṃ puṃsāṃ ca bhārata /
MBh, 14, 58, 10.1 pramattamattasaṃmattakṣveḍitotkṛṣṭasaṃkulā /
MBh, 14, 63, 11.1 mattānāṃ vāraṇendrāṇāṃ niveśaṃ ca yathāvidhi /
MBh, 14, 91, 39.1 mattonmattapramuditaṃ pragītayuvatījanam /
MBh, 15, 32, 6.1 ayaṃ punar mattagajendragāmī prataptacāmīkaraśuddhagauraḥ /
MBh, 16, 4, 40.2 mattāḥ paripatanti sma pothayantaḥ parasparam //