Occurrences

Atharvaveda (Paippalāda)

Atharvaveda (Paippalāda)
AVP, 1, 3, 1.1 vidmā śarasya pitaraṃ parjanyaṃ bhūridhāyasam /
AVP, 1, 3, 1.2 vidmo hy asya mātaraṃ pṛthivīṃ viśvadhāyasam //
AVP, 1, 4, 1.1 vidma te śara pitaraṃ parjanyaṃ bhūriretasam /
AVP, 1, 12, 2.2 tad agnir hotā vayunāni vidvān viśvāni devo janimā vivakti //
AVP, 1, 23, 2.2 āsthānam asya bhūtasya viduṣ ṭad vedhaso janāḥ //
AVP, 1, 33, 2.2 vidyur me asya devā indro vidyāt saharṣibhiḥ //
AVP, 1, 33, 2.2 vidyur me asya devā indro vidyāt saharṣibhiḥ //
AVP, 1, 45, 4.1 namas te vidma te kāśanāyanaṃ yato yataḥ surabhe saṃbabhūvitha /
AVP, 1, 46, 6.2 ād id vidyād upahatyā arātiḥ sarve yakṣmā apa tiṣṭhantu sākam //
AVP, 1, 50, 4.2 mano hi brahmāṇo vidur viśvakarmā manīṣiṇaḥ //
AVP, 1, 51, 3.2 abhi no gotraṃ viduṣa iva neṣo acchā no vācam uśatīṃ jigāsi //
AVP, 1, 59, 3.1 ahaṃ veda yathāsitha gurvikā nāma vā asi /
AVP, 1, 73, 4.1 śrutkarṇāya kavaye vedyāya vacobhir vākair upa yāmi rātim /
AVP, 1, 82, 1.2 ya enad veda sa id enad arhati jarāmṛtyur bhavati yo bibharti //
AVP, 1, 82, 4.1 yad veda rājā varuṇo veda devo bṛhaspatiḥ /
AVP, 1, 82, 4.1 yad veda rājā varuṇo veda devo bṛhaspatiḥ /
AVP, 1, 82, 4.2 indro yad vṛtrahā veda tat ta āyuṣyaṃ bhuvat tat te varcasyaṃ bhuvat //
AVP, 1, 88, 2.1 adānyān somapān manyamāno yajñasya vidvān samaye na dhīraḥ /
AVP, 1, 90, 2.2 vedāhaṃ tasya bheṣajaṃ cīpadrām abhicakṣaṇam //
AVP, 1, 95, 2.1 rudra yat te guhyaṃ nāma yat te addhātayo viduḥ /
AVP, 1, 95, 4.2 somas tvām asmad yāvayatu vidvān avantu naḥ pitaro devahūtiṣu //
AVP, 1, 101, 3.1 dhātā veda savitaitāni sarvā bṛhaspatiḥ prathamo devo agniḥ /
AVP, 1, 107, 2.2 tābhir vidvān sarathaṃ deva īyate patir viśvasya bhuvanasya gopāḥ //
AVP, 1, 107, 5.2 paśyanti sarve cakṣuṣā na sarve manasā viduḥ //
AVP, 1, 112, 1.2 nāma hy enayor veda yathā na bahavo viduḥ //
AVP, 1, 112, 1.2 nāma hy enayor veda yathā na bahavo viduḥ //
AVP, 1, 112, 3.1 veda vai vāṃ nāmadheyaṃ jigīvāṁ aparājitam /
AVP, 1, 112, 4.1 viduṣī vāṃ nāmadheyam aśvinā sāraghaṃ madhu /
AVP, 4, 11, 1.1 yenācarad uśanā kāvyo 'gre vidvān kratūnām uta devatānām /
AVP, 4, 11, 3.1 ahaṃ satyena sayujā carāmy ahaṃ devīm anumatiṃ pra veda /
AVP, 4, 11, 5.2 manasā vidvān haviṣā juhomi sadhrīcīnaṃ vo mano astūgram //
AVP, 4, 12, 5.2 priyaṃ te nāma sahure gṛṇīmasi vidmā tam utsaṃ yata ābabhūvitha //
AVP, 4, 14, 4.1 pra cyavasvāto abhy ehy arvāṅ arthāṃs te vidma bahudhā bahir ye /
AVP, 4, 24, 2.1 veda vai te takman nāmāgniṣ ṭvaṃ nāmāsi /
AVP, 4, 24, 4.2 tasyāhaṃ veda te nāma sa takman nir ato drava //
AVP, 4, 35, 7.1 tigmam anīkaṃ viditaṃ sahasvan mārutaṃ śardhaḥ pṛtanāsūgram /
AVP, 4, 37, 1.1 bhavāśarvau manve vāṃ tasya vittaṃ yayor vāṃ viśvaṃ yad idaṃ vitiṣṭhate /
AVP, 4, 37, 2.1 yayor abhyadhva uta yad dūre cid yau viditāv iṣubhṛtām asiṣṭhau /
AVP, 4, 40, 6.2 sarvasya vidvān adhvaryuḥ ṣaṇṇāṃ bhavatu kaśyapaḥ //
AVP, 5, 2, 3.1 pra yo jajñe vidvāṁ asya bandhuṃ viśvāni devo janimā vivakti /
AVP, 5, 6, 3.1 ātaptā pitṝn vidma dasyūn niṣṭaptā vayam /
AVP, 5, 17, 7.2 juhomi vidvāṃs te havir yathānunmadito bhuvaḥ //
AVP, 5, 22, 7.1 yaḥ parvatān vidadhe 'ti vidvān yo bhūtāni kalpayati prajānan /
AVP, 5, 22, 9.2 rudra jalāṣabheṣaja vidvāṃsas ta enā haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
AVP, 5, 24, 2.1 yo devāḥ kṛtyāṃ kṛtvā harād aviduṣo gṛham /
AVP, 5, 27, 3.2 tāvatī nirṛtir viśvavārā viśvasya yā jāyamānasya veda //
AVP, 5, 27, 5.2 viśvasya yā jāyamānasya veda śiraḥ śiraḥ prati sūro 'nu tasthe //
AVP, 5, 27, 7.1 asunvakān nirṛtiḥ saṃjighatsur nāsyāḥ pitā vidyate nota mātā /
AVP, 5, 28, 3.1 ahrastas tvam aviduṣṭaḥ parehīndrasya goṣṭham api dhāva vidvān /
AVP, 5, 28, 7.1 agnir na etat prati gṛhṇātu vidvān bṛhaspatiḥ praty etu prajānan /
AVP, 5, 30, 2.1 ahaṃ veda yathā payaś cakāra dhānyaṃ bahu /
AVP, 10, 1, 4.2 yo vo na veda taṃ hata tasyātta pariśiśnyam //
AVP, 12, 4, 6.1 yad veda rājā varuṇo veda devo bṛhaspatiḥ /
AVP, 12, 4, 6.1 yad veda rājā varuṇo veda devo bṛhaspatiḥ /
AVP, 12, 4, 6.2 indro yad vṛtrahā veda tad garbhakaraṇaṃ piba //
AVP, 12, 8, 2.1 jāyā veda vo apsaraso gandharvāḥ patayo yūyam /
AVP, 12, 9, 4.2 juhudhy agne vayunāni vidvāṃs tāṃ naḥ svādvīṃ bhūtapatiḥ kṛṇotu //
AVP, 12, 9, 10.2 garbhaṃ tam adya ko veda yatidhā so akalpayat //
AVP, 12, 10, 9.1 turīyabhāja ādityān vaśāyāḥ kavayo viduḥ /
AVP, 12, 11, 4.2 tanvaṃ ko asyās tāṃ veda yayodakrāmad ekayā //
AVP, 12, 11, 6.1 ko vaśāyā ūdho veda ka ulbaṃ ca jarāyu ca /
AVP, 12, 11, 6.2 stanān asyāḥ ko veda ka u tad veda yad duhe //
AVP, 12, 11, 6.2 stanān asyāḥ ko veda ka u tad veda yad duhe //
AVP, 12, 11, 7.1 aham asyā ūdho vedāham ulbaṃ jarāyu ca /
AVP, 12, 11, 7.2 stanān asyā ahaṃ vedātho tad veda yad duhe //
AVP, 12, 11, 7.2 stanān asyā ahaṃ vedātho tad veda yad duhe //
AVP, 12, 11, 8.2 stanān hy asyā ahaṃ veda kṣīram ulbaṃ jarāyu ca //
AVP, 12, 15, 7.1 jāto vy akhyat pitror upasthe bhuvo na veda janituḥ parasya /
AVP, 12, 18, 2.1 yukto vaha jātavedaḥ purastād agne viddhi kriyamāṇaṃ yathedam /
AVP, 12, 18, 3.1 tathā tvam agne kṛṇu jātavedo anena vidvān haviṣā yaviṣṭha /
AVP, 12, 18, 6.2 tad agne vidvān punar ā bhara tvaṃ śarīre prāṇam asum erayāsya //
AVP, 12, 18, 10.2 tam agne vidvān pra daha kṣiṇīhy apy enaṃ dhehi nirṛter upasthe //
AVP, 12, 19, 9.2 sarvā devānāṃ janimāni vidvān yathābhāgaṃ vahatu havyam agniḥ //