Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against demons, rakṣas, evil spirits

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14607
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnāv agniś carati praviṣṭa ṛṣīṇāṃ putro adhirāja eṣaḥ / (1.1) Par.?
tasmai juhomi haviṣā ghṛtena mā devānāṃ yūyavad bhāgadheyam // (1.2) Par.?
yukto vaha jātavedaḥ purastād agne viddhi kriyamāṇaṃ yathedam / (2.1) Par.?
tvaṃ bhiṣag bheṣajasyāpi kartā tvayā gām aśvaṃ puruṣaṃ sanema // (2.2) Par.?
tathā tvam agne kṛṇu jātavedo anena vidvān haviṣā yaviṣṭha / (3.1) Par.?
piśāco asya yatamo jaghāsa yathā so asya paridhiṣ patāti // (3.2) Par.?
yo 'sya dideva yatamo jaghāsa yathā so asya paridhiṣ patāti / (4.1) Par.?
tathā tvam agne kṛṇu jātavedo viśvebhir devaiḥ saha saṃvidānaḥ // (4.2) Par.?
akṣyau ni vidhya hṛdayaṃ ni vidhya jihvāṃ ni tṛndhi pra dataḥ śṛṇīhi / (5.1) Par.?
piśāco asya yatamo jaghāsāgne yaviṣṭha prati taṃ śṛṇīhi // (5.2) Par.?
yad asya hṛtaṃ vihṛtaṃ yat parābhṛtam ātmano jagdham uta yat piśācaiḥ / (6.1) Par.?
tad agne vidvān punar ā bhara tvaṃ śarīre prāṇam asum erayāsya // (6.2) Par.?
apāṃ tvā pāne yatamo dadambhaudane manthe yadi vota lehe / (7.1) Par.?
tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu // (7.2) Par.?
kṣīre tvā māṃse yatamo dadambhākṛṣṭapacye aśane dhānye yaḥ / (8.1) Par.?
tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu // (8.2) Par.?
āme supakve śabale vipakve ya imaṃ piśāco aśane dadambha / (9.1) Par.?
tam indro vājī vajreṇa hantu bhinattu somaḥ śiro asya dhṛṣṇuḥ // (9.2) Par.?
divā tvā naktaṃ yatamo dadambha kravyād yātuḥ śayane piśācaḥ / (10.1) Par.?
tam agne vidvān pra daha kṣiṇīhy apy enaṃ dhehi nirṛter upasthe // (10.2) Par.?
Duration=0.098548889160156 secs.