Occurrences

Atharvaveda (Paippalāda)
Vasiṣṭhadharmasūtra
Ṛgveda
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāgavatapurāṇa
Kṛṣiparāśara
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 45, 3.1 yo harṣayañ jañjabhaḥ svedano vaśī vaśaḥ prāraḥ śītarūrāśiṣe manūn /
Vasiṣṭhadharmasūtra
VasDhS, 10, 22.1 alābhe na viṣādī syāllābhe naiva ca harṣayet /
Ṛgveda
ṚV, 1, 56, 5.2 svarmīḍhe yan mada indra harṣyāhan vṛtraṃ nir apām aubjo arṇavam //
ṚV, 4, 37, 2.2 pra vaḥ sutāso harayanta pūrṇāḥ kratve dakṣāya harṣayanta pītāḥ //
ṚV, 8, 15, 13.2 indraṃ jaitrāya harṣayā śacīpatim //
ṚV, 9, 111, 3.2 agmann ukthāni pauṃsyendraṃ jaitrāya harṣayan /
ṚV, 10, 16, 14.2 maṇḍūkyā su saṃ gama imaṃ sv agniṃ harṣaya //
Carakasaṃhitā
Ca, Sū., 26, 43.3 sa evaṃguṇo'pyeka evātyartham upayujyamāno dantān harṣayati tarṣayati saṃmīlayatyakṣiṇī saṃvejayati lomāni kaphaṃ vilāpayati pittamabhivardhayati raktaṃ dūṣayati māṃsaṃ vidahati kāyaṃ śithilīkaroti kṣīṇakṣatakṛśadurbalānāṃ śvayathum āpādayati api ca kṣatābhihatadaṣṭadagdhabhagnaśūnapracyutāvamūtritaparisarpitamarditacchinnabhinnaviśliṣṭodviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ca lavaṇo rasaḥ pācanaḥ kledano dīpanaścyāvanaśchedano bhedanas tīkṣṇaḥ saro vikāsy adhaḥsraṃsy avakāśakaro vātaharaḥ stambhabandhasaṃghātavidhamanaḥ sarvarasapratyanīkabhūtaḥ āsyamāsrāvayati kaphaṃ viṣyandayati mārgān viśodhayati sarvaśarīrāvayavān mṛdūkaroti rocayatyāhāram āhārayogī nātyarthaṃ guruḥ snigdha uṣṇaśca /
Lalitavistara
LalVis, 12, 76.1 atha te sarve harṣitā bhūtvā bodhisattvamabhinipatitāḥ /
Mahābhārata
MBh, 1, 105, 19.2 harṣayiṣyan svarāṣṭrāṇi puraṃ ca gajasāhvayam //
MBh, 1, 105, 27.2 harṣayan sarvaśaḥ paurān viveśa gajasāhvayam //
MBh, 1, 142, 30.8 madhye bhaṅktvā sa balavān harṣayāmāsa pāṇḍavān //
MBh, 1, 218, 46.2 vilayaṃ gamayāmāsa harṣayan pitaraṃ tadā //
MBh, 3, 21, 7.3 sarvavṛṣṇipravīrāṃś ca harṣayann abruvaṃ tadā //
MBh, 3, 21, 26.2 harṣayāmāsur uccair māṃ siṃhanādatalasvanaiḥ //
MBh, 3, 89, 4.2 uvāca ślakṣṇayā vācā harṣayann iva pāṇḍavān //
MBh, 3, 157, 34.2 harṣayan parvatasyāgram āsasāda mahābalaḥ //
MBh, 3, 158, 25.2 harṣayāmāsur anyonyam iṅgitair vijayāvahaiḥ //
MBh, 3, 198, 14.2 śrutvā tu tasya tad vākyaṃ sa vipro bhṛśaharṣitaḥ /
MBh, 3, 221, 69.2 kṣaṇān nirdānavaṃ sarvam akārṣur bhṛśaharṣitāḥ //
MBh, 4, 4, 31.1 lābhe na harṣayed yastu na vyathed yo 'vamānitaḥ /
MBh, 4, 12, 19.1 babandha kakṣyāṃ kaunteyastatastaṃ harṣayañ janam /
MBh, 5, 79, 9.2 sādhu sādhviti śaineyaṃ harṣayanto yuyutsavaḥ //
MBh, 5, 160, 10.1 yad vo 'bravīd vākyam adīnasattvo madhye kurūṇāṃ harṣayan satyasaṃdhaḥ /
MBh, 5, 162, 6.3 duryodhanam uvācedaṃ vacanaṃ harṣayann iva //
MBh, 5, 180, 10.1 āhvayānaḥ sa māṃ yuddhe mano harṣayatīva me /
MBh, 6, 1, 17.1 tato yodhān harṣayantau vāsudevadhanaṃjayau /
MBh, 6, 46, 26.2 abravīt tatra govindo harṣayan sarvapāṇḍavān //
MBh, 6, 47, 4.1 prāhedaṃ vacanaṃ kāle harṣayaṃstanayastava /
MBh, 6, 55, 68.3 ādravanti raṇe hṛṣṭā harṣayantaḥ pitāmaham //
MBh, 7, 5, 32.2 siṃhanādena mahatā harṣayantastavātmajam //
MBh, 7, 6, 8.1 harṣayan sarvasainyāni baleṣu balam ādadhat /
MBh, 7, 6, 9.1 tasya dīpto mahākāyaḥ svānyanīkāni harṣayan /
MBh, 7, 13, 78.2 prādurāsan harṣayantaḥ saubhadram apalāyinam /
MBh, 7, 14, 37.1 siṃhanādān bhṛśaṃ cakruḥ śaṅkhān dadhmuśca harṣitāḥ /
MBh, 7, 17, 30.2 śaṅkhāṃśca dadhmire vīrā harṣayantaḥ parasparam //
MBh, 7, 38, 4.2 rathastho rathinaḥ sarvāṃstāvakān apyaharṣayat //
MBh, 7, 90, 10.2 śaṅkhaṃ dadhmau mahābāhur harṣayan sarvapāṇḍavān //
MBh, 7, 98, 9.3 sa tvam adya raṇaṃ tyaktvā bhīto harṣayase parān //
MBh, 7, 147, 27.2 punar evābravīd rājan harṣayann iva pāṇḍavam //
MBh, 8, 8, 29.2 tau janān harṣayitvā ca siṃhanādān pracakratuḥ //
MBh, 8, 27, 1.2 prayān eva tadā karṇo harṣayan vāhinīṃ tava /
MBh, 8, 45, 56.1 sa yudhyamānaḥ pṛtanāmukhasthāñ śūrāñ śūro harṣayan savyasācī /
MBh, 8, 46, 37.1 yo 'sau sadā ślāghate rājamadhye duryodhanaṃ harṣayan darpapūrṇaḥ /
MBh, 8, 59, 36.2 harṣayan pāṇḍavān yodhān bhīmasenapurogamān //
MBh, 8, 63, 11.1 tathaiva pāṇḍavāḥ sarve harṣayanto dhanaṃjayam /
MBh, 9, 23, 7.2 sarathāṃstāvakān sarvān harṣayañśakunistataḥ //
MBh, 9, 27, 62.2 śaṅkhān pradadhmuḥ samare prahṛṣṭāḥ sakeśavāḥ sainikān harṣayantaḥ //
MBh, 12, 100, 8.1 vyajayanta raṇe śatrūn harṣayanto janeśvaram /
MBh, 12, 100, 12.1 harṣayeyur viṣaṇṇāṃśca vyavasthāpya parasparam /
MBh, 12, 219, 16.1 yam arthasiddhiḥ paramā na harṣayet tathaiva kāle vyasanaṃ na mohayet /
MBh, 12, 269, 10.2 alābhe na vihanyeta lābhaścainaṃ na harṣayet //
MBh, 12, 306, 24.2 sarve ca śiṣyāḥ śucayo gatāḥ paramaharṣitāḥ //
MBh, 13, 5, 26.1 tasya vākyena saumyena harṣitaḥ pākaśāsanaḥ /
MBh, 13, 14, 170.2 abravīt tridaśāṃstatra harṣayann iva māṃ tadā //
MBh, 13, 51, 21.3 uvāca harṣayan sarvān amātyān pārthivaṃ ca tam //
MBh, 14, 61, 11.2 vyāso vākyam uvācedaṃ harṣayann iva bhārata //
MBh, 14, 64, 20.2 kṛcchrād draviṇabhārārtā harṣayantī kurūdvahān //
Manusmṛti
ManuS, 3, 233.1 harṣayed brāhmaṇāṃs tuṣṭo bhojayec ca śanaiḥśanaiḥ /
ManuS, 6, 57.1 alābhe na viṣādī syāl lābhe caiva na harṣayet /
Rāmāyaṇa
Rām, Bā, 17, 34.1 kaṃ ca te paramaṃ kāmaṃ karomi kim u harṣitaḥ /
Rām, Bā, 45, 8.1 gate tasmin naraśreṣṭha ditiḥ paramaharṣitā /
Rām, Bā, 47, 8.1 viśvāmitravacaḥ śrutvā rājā paramaharṣitaḥ /
Rām, Bā, 67, 14.1 dūtavākyaṃ tu tac chrutvā rājā paramaharṣitaḥ /
Rām, Ay, 4, 34.2 uvāca vacanaṃ rāmo harṣayaṃs tām idaṃ tadā //
Rām, Ay, 5, 7.2 priyārhaṃ harṣayan rāmam ity uvāca purohitaḥ //
Rām, Ay, 76, 23.2 yātrāgamanam ājñāya tvarayanti sma harṣitāḥ //
Rām, Ay, 79, 11.2 punar evābravīd vākyaṃ bharataṃ prati harṣitaḥ //
Rām, Ay, 98, 70.2 na yāty ayodhyām iti duḥkhito 'bhavat sthirapratijñatvam avekṣya harṣitaḥ //
Rām, Ay, 110, 13.2 śirasy āghrāya covāca maithilīṃ harṣayanty uta //
Rām, Ki, 12, 7.1 idaṃ covāca dharmajñaṃ karmaṇā tena harṣitaḥ /
Rām, Su, 19, 13.2 diṣṭyaitad vyasanaṃ prāpto raudra ityeva harṣitāḥ //
Rām, Su, 31, 11.1 sā tasya vacanaṃ śrutvā rāmakīrtanaharṣitā /
Rām, Su, 34, 5.1 tataḥ sā hrīmatī bālā bhartuḥ saṃdeśaharṣitā /
Rām, Su, 35, 68.2 cirāya rāmaṃ prati śokakarśitāṃ kuruṣva māṃ vānaramukhya harṣitām //
Rām, Su, 36, 1.1 tataḥ sa kapiśārdūlastena vākyena harṣitaḥ /
Rām, Su, 55, 31.2 āplutya giriśṛṅgebhyaḥ saṃspṛśanti sma harṣitāḥ //
Rām, Yu, 36, 11.2 uvāca paramaprīto harṣayan sarvanairṛtān //
Rām, Yu, 36, 23.2 praviveśa purīṃ laṅkāṃ harṣayan sarvanairṛtān //
Rām, Yu, 57, 9.2 atikāyaśca tejasvī babhūvur yuddhaharṣitāḥ //
Rām, Yu, 57, 90.2 visiṣmiye so 'pyativīryavikramaḥ punaśca yuddhe sa babhūva harṣitaḥ //
Rām, Yu, 101, 41.2 harṣayanmaithilīṃ vākyam uvācedaṃ mahādyutiḥ //
Agnipurāṇa
AgniPur, 12, 43.2 gauryuktā harṣitā coṣā gṛhe suptā dadarśa taṃ //
AgniPur, 14, 11.2 pāṇḍave harṣite sainye dhṛṣṭadyumnaś camūpatiḥ //
AgniPur, 15, 14.2 dṛṣṭvā duryodhanādīṃś ca vāsudevaṃ ca harṣitaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 82.1 harṣayet tāṃ muhuḥ putrajanmaśabdajalānilaiḥ /
AHS, Śār., 2, 20.2 harṣayet satataṃ cainām evaṃ garbhaḥ pravardhate //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 188.2 nirjitaḥ sa durātmeti hṛṣṭā mām apy aharṣayat //
Daśakumāracarita
DKCar, 2, 7, 35.0 atha saṃtatagītasaṃgītasaṃgatāṅganāsahasraśṛṅgārahelānirargalānaṅgasaṃgharṣaharṣitaśca rāgatṛṣṇaikatantrastatra randhra āndhranāthena jayasiṃhena salilataraṇasādhanānītenānenānekasaṃkhyenānīkena drāgāgatyāgṛhyata sakalatraḥ sā cānīyata trāsataralākṣī dayitā naḥ saha sakhījanena kanakalekhā //
Liṅgapurāṇa
LiPur, 1, 30, 23.2 praṇemuraṃbikāmumāṃ munīśvarāstu harṣitāḥ //
LiPur, 1, 43, 40.1 trisrotasaṃ nadīṃ dṛṣṭvā vṛṣaḥ paramaharṣitaḥ /
LiPur, 1, 43, 51.1 tasya tadvacanaṃ śrutvā bhavānī harṣitānanā /
LiPur, 1, 103, 72.2 apṛcchatkṣetramāhātmyaṃ bhavānī harṣitānanā //
Matsyapurāṇa
MPur, 139, 40.1 amlānamālānvitasundarīṇāṃ paryāya eṣo'sti ca harṣitānām /
MPur, 147, 19.1 āgatyānandayāmāsa mahiṣīṃ harṣitānanaḥ /
MPur, 154, 465.2 niyāmitāḥ prayayuratīva harṣitāścarācaraṃ jagadakhilaṃ hyapūrayan //
MPur, 160, 6.1 kumāro'pi tamagrasthaṃ babhāṣe harṣayansurān /
Suśrutasaṃhitā
Su, Utt., 47, 65.1 harṣayeyurnaraṃ nāryaḥ svaguṇai rahasi sthitāḥ /
Viṣṇupurāṇa
ViPur, 5, 13, 43.1 kācidālokya govindamāyāntamatiharṣitā /
ViPur, 5, 20, 61.2 ityantardhānagā devāstadocuratiharṣitāḥ //
ViPur, 5, 20, 69.2 samānavayaso gopānbalādākṛṣya harṣitau //
ViPur, 5, 27, 24.3 antaḥpuracarāṃ devīṃ rukmiṇīṃ prāha harṣayan //
Aṣṭāvakragīta
Aṣṭāvakragīta, 17, 4.1 na jātu viṣayāḥ ke'pi svārāmaṃ harṣayanty amī /
Bhāgavatapurāṇa
BhāgPur, 3, 13, 24.1 brahmāṇaṃ harṣayāmāsa haris tāṃś ca dvijottamān /
Kṛṣiparāśara
KṛṣiPar, 1, 228.1 tataśca harṣitāḥ sarve mantraṃ ślokacatuṣṭayam /
Rasaratnasamuccaya
RRS, 3, 10.1 nijagandhena tānsarvānharṣayansarvadānavān /
RRS, 6, 56.1 harṣayandvijadevānāṃ tarpayediṣṭadevatāḥ /
Rasaratnākara
RRĀ, V.kh., 1, 71.2 harṣayed dvijadevāṃśca tarpayediṣṭadevatām //
Rasārṇava
RArṇ, 7, 63.3 nijagandhena tān sarvān harṣayaddevadānavān //
Skandapurāṇa
SkPur, 22, 23.1 trisrotasaṃ nadīṃ dṛṣṭvā vṛṣaḥ paramaharṣitaḥ /
SkPur, 23, 61.2 avādayanta gaṇapā harṣayanto mudā yutāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 67, 34.1 harṣitātmā munistatra ciraṃ nṛtyati nāradaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 45.2 dṛṣṭvā tvāṃ harṣitāḥ sarve kaivartā jāhnavītaṭe //
SkPur (Rkh), Revākhaṇḍa, 97, 46.1 harṣitāste gatāḥ sarve pradhānasya ca mandiram /
SkPur (Rkh), Revākhaṇḍa, 182, 31.2 uvāca vacanaṃ kāle harṣayan bhṛgusattamam //