Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7984
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
vidrutaṃ svabalaṃ dṛṣṭvā vadhyamānaṃ mahātmabhiḥ / (1.2) Par.?
krodhena mahatāviṣṭaḥ putrastava viśāṃ pate // (1.3) Par.?
abhyetya sahasā karṇaṃ droṇaṃ ca jayatāṃ varam / (2.1) Par.?
amarṣavaśam āpanno vākyajño vākyam abravīt // (2.2) Par.?
bhavadbhyām iha saṃgrāmaḥ kruddhābhyāṃ sampravartitaḥ / (3.1) Par.?
āhave nihataṃ dṛṣṭvā saindhavaṃ savyasācinā // (3.2) Par.?
nihanyamānāṃ pāṇḍūnāṃ balena mama vāhinīm / (4.1) Par.?
bhūtvā tadvijaye śaktāvaśaktāviva paśyataḥ // (4.2) Par.?
yadyahaṃ bhavatostyājyo na vācyo 'smi tadaiva hi / (5.1) Par.?
āvāṃ pāṇḍusutān saṃkhye jeṣyāva iti mānadau // (5.2) Par.?
tadaivāhaṃ vacaḥ śrutvā bhavadbhyām anusaṃmatam / (6.1) Par.?
kṛtavān pāṇḍavaiḥ sārdhaṃ vairaṃ yodhavināśanam // (6.2) Par.?
yadi nāhaṃ parityājyo bhavadbhyāṃ puruṣarṣabhau / (7.1) Par.?
yudhyetām anurūpeṇa vikrameṇa suvikramau // (7.2) Par.?
vākpratodena tau vīrau praṇunnau tanayena te / (8.1) Par.?
prāvartayetāṃ tau yuddhaṃ ghaṭṭitāviva pannagau // (8.2) Par.?
tatastau rathināṃ śreṣṭhau sarvalokadhanurdharau / (9.1) Par.?
śaineyapramukhān pārthān abhidudruvatū raṇe // (9.2) Par.?
tathaiva sahitāḥ pārthāḥ svena sainyena saṃvṛtāḥ / (10.1) Par.?
abhyavartanta tau vīrau nardamānau muhur muhuḥ // (10.2) Par.?
atha droṇo maheṣvāso daśabhiḥ śinipuṃgavam / (11.1) Par.?
avidhyat tvaritaṃ kruddhaḥ sarvaśastrabhṛtāṃ varaḥ // (11.2) Par.?
karṇaśca daśabhir bāṇaiḥ putraśca tava saptabhiḥ / (12.1) Par.?
daśabhir vṛṣasenaśca saubalaścāpi saptabhiḥ / (12.2) Par.?
ete kaurava saṃkrande śaineyaṃ paryavārayan // (12.3) Par.?
dṛṣṭvā ca samare droṇaṃ nighnantaṃ pāṇḍavīṃ camūm / (13.1) Par.?
vivyadhuḥ somakāstūrṇaṃ samantāccharavṛṣṭibhiḥ // (13.2) Par.?
tato droṇo 'harat prāṇān kṣatriyāṇāṃ viśāṃ pate / (14.1) Par.?
raśmibhir bhāskaro rājaṃstamasām iva bhārata // (14.2) Par.?
droṇena vadhyamānānāṃ pāñcālānāṃ viśāṃ pate / (15.1) Par.?
śuśruve tumulaḥ śabdaḥ krośatām itaretaram // (15.2) Par.?
putrān anye pitṝn anye bhrātṝn anye ca mātulān / (16.1) Par.?
bhāgineyān vayasyāṃśca tathā saṃbandhibāndhavān / (16.2) Par.?
utsṛjyotsṛjya gacchanti tvaritā jīvitepsavaḥ // (16.3) Par.?
apare mohitā mohāt tam evābhimukhā yayuḥ / (17.1) Par.?
pāṇḍavānāṃ raṇe yodhāḥ paralokaṃ tathāpare // (17.2) Par.?
sā tathā pāṇḍavī senā vadhyamānā mahātmabhiḥ / (18.1) Par.?
niśi samprādravad rājann utsṛjyolkāḥ sahasraśaḥ // (18.2) Par.?
paśyato bhīmasenasya vijayasyācyutasya ca / (19.1) Par.?
yamayor dharmaputrasya pārṣatasya ca paśyataḥ // (19.2) Par.?
tamasā saṃvṛte loke na prājñāyata kiṃcana / (20.1) Par.?
kauravāṇāṃ prakāśena dṛśyante tu drutāḥ pare // (20.2) Par.?
dravamāṇaṃ tu tat sainyaṃ droṇakarṇau mahārathau / (21.1) Par.?
jaghnatuḥ pṛṣṭhato rājan kirantau sāyakān bahūn // (21.2) Par.?
pāñcāleṣu prabhagneṣu dīryamāṇeṣu sarvaśaḥ / (22.1) Par.?
janārdano dīnamanāḥ pratyabhāṣata phalgunam // (22.2) Par.?
droṇakarṇau maheṣvāsāvetau pārṣatasātyakī / (23.1) Par.?
pāñcālāṃścaiva sahitau jaghnatuḥ sāyakair bhṛśam // (23.2) Par.?
etayoḥ śaravarṣeṇa prabhagnā no mahārathāḥ / (24.1) Par.?
vāryamāṇāpi kaunteya pṛtanā nāvatiṣṭhate // (24.2) Par.?
etāvāvāṃ sarvasainyair vyūḍhaiḥ samyag udāyudhaiḥ / (25.1) Par.?
droṇaṃ ca sūtaputraṃ ca prayatāvaḥ prabādhitum // (25.2) Par.?
etau hi balinau śūrau kṛtāstrau jitakāśinau / (26.1) Par.?
upekṣitau balaṃ kruddhau nāśayetāṃ niśām imām / (26.2) Par.?
eṣa bhīmo 'bhiyātyugraḥ punar āvartya vāhinīm // (26.3) Par.?
vṛkodaraṃ tathāyāntaṃ dṛṣṭvā tatra janārdanaḥ / (27.1) Par.?
punar evābravīd rājan harṣayann iva pāṇḍavam // (27.2) Par.?
eṣa bhīmo raṇaślāghī vṛtaḥ somakapāṇḍavaiḥ / (28.1) Par.?
ruṣito 'bhyeti vegena droṇakarṇau mahābalau // (28.2) Par.?
etena sahito yudhya pāñcālaiśca mahārathaiḥ / (29.1) Par.?
āśvāsanārthaṃ sarveṣāṃ sainyānāṃ pāṇḍunandana // (29.2) Par.?
tatastau puruṣavyāghrāvubhau mādhavapāṇḍavau / (30.1) Par.?
droṇakarṇau samāsādya dhiṣṭhitau raṇamūrdhani // (30.2) Par.?
tatastat punar āvṛttaṃ yudhiṣṭhirabalaṃ mahat / (31.1) Par.?
tato droṇaśca karṇaśca parān mamṛdatur yudhi // (31.2) Par.?
sa saṃprahārastumulo niśi pratyabhavanmahān / (32.1) Par.?
yathā sāgarayo rājaṃścandrodayavivṛddhayoḥ // (32.2) Par.?
tata utsṛjya pāṇibhyaḥ pradīpāṃstava vāhinī / (33.1) Par.?
yuyudhe pāṇḍavaiḥ sārdham unmattavad ahaḥkṣaye // (33.2) Par.?
rajasā tamasā caiva saṃvṛte bhṛśadāruṇe / (34.1) Par.?
kevalaṃ nāmagotreṇa prāyudhyanta jayaiṣiṇaḥ // (34.2) Par.?
aśrūyanta hi nāmāni śrāvyamāṇāni pārthivaiḥ / (35.1) Par.?
praharadbhir mahārāja svayaṃvara ivāhave // (35.2) Par.?
niḥśabdam āsīt sahasā punaḥ śabdo mahān abhūt / (36.1) Par.?
kruddhānāṃ yudhyamānānāṃ jayatāṃ jīyatām api // (36.2) Par.?
yatra yatra sma dṛśyante pradīpāḥ kurusattama / (37.1) Par.?
tatra tatra sma te śūrā nipatanti pataṃgavat // (37.2) Par.?
tathā saṃyudhyamānānāṃ vigāḍhābhūnmahāniśā / (38.1) Par.?
pāṇḍavānāṃ ca rājendra kauravāṇāṃ ca sarvaśaḥ // (38.2) Par.?
Duration=0.31975197792053 secs.