Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 1, 108.0 purastād gatvā pṛcchanti kva sārthavāhaḥ pṛṣṭhata āgacchati //
Divyāv, 1, 115.0 āgacchata nivartāmaḥ //
Divyāv, 1, 117.0 āgacchata kriyākāraṃ tāvat kurmaḥ tāvanna kenacicchroṇasya koṭikarṇasya mātāpitṛbhyām ārocayitavyam yāvad bhāṇḍaṃ pratiśāmitaṃ bhavati //
Divyāv, 1, 120.0 te kathayanti pṛṣṭhata āgacchati //
Divyāv, 1, 124.0 tābhyāmeka āgatya kathayati ayaṃ śroṇaḥ koṭikarṇo 'bhyāgata iti //
Divyāv, 1, 126.0 apara āgatya kathayati amba diṣṭyā vardhasva ayaṃ śroṇaḥ koṭikarṇo 'bhyāgata iti //
Divyāv, 1, 159.2 dānaṃ ca na dattamaṇvapi yena vayaṃ pitṛlokamāgatāḥ //
Divyāv, 1, 181.2 dānaṃ ca na dattamaṇvapi yena vayaṃ pitṛlokamāgatāḥ //
Divyāv, 1, 208.0 āryaśca mahākātyāyano mamānukampayā āgatya kathayati bhadramukha aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 252.0 āryaśca mahākātyāyano mamānukampayā āgatya kathayati bhadramukha aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 299.0 sa snātvā āgataḥ //
Divyāv, 1, 329.0 tayā teṣāmeva pretānāmājñā dattā bhavanto gacchata śroṇaṃ koṭikarṇaṃ suptameva vāsavagrāmake paitṛke udyāne sthāpayitvā āgacchata //
Divyāv, 1, 344.0 asti kaścid dṛṣṭaḥ paralokāt punarāgacchan bhadramukha eṣo 'hamāgataḥ //
Divyāv, 1, 344.0 asti kaścid dṛṣṭaḥ paralokāt punarāgacchan bhadramukha eṣo 'hamāgataḥ //
Divyāv, 1, 360.0 asti kaścit tvayā dṛṣṭaḥ paralokaṃ gatvā punarāgacchan bhadramukha eṣo 'hamāgataḥ //
Divyāv, 1, 360.0 asti kaścit tvayā dṛṣṭaḥ paralokaṃ gatvā punarāgacchan bhadramukha eṣo 'hamāgataḥ //
Divyāv, 1, 374.0 asti kaścit tvayā dṛṣṭaḥ paralokaṃ gatvā punarāgacchan sa kathayati eṣo 'hamāgataḥ //
Divyāv, 1, 374.0 asti kaścit tvayā dṛṣṭaḥ paralokaṃ gatvā punarāgacchan sa kathayati eṣo 'hamāgataḥ //
Divyāv, 1, 404.0 idānīṃ tvāmevāgamya cakṣuḥ pratilabdham //
Divyāv, 1, 513.0 yāvadahaṃ paṇyaṃ visarjayitvā āgacchāmi //
Divyāv, 1, 517.0 athāpareṇa samayena sārthavāhaḥ paṇyaṃ visarjayitvā āgataḥ //
Divyāv, 2, 68.0 te 'pi saṃsiddhayānapātrā āgatāḥ //
Divyāv, 2, 114.0 tā dārikāściracirādāgacchantītyupālabhyante //
Divyāv, 2, 123.0 tāḥ svāminībhiruktāḥ kimatra kāraṇamidānīṃ śīghramāgacchatheti //
Divyāv, 2, 128.0 yāvadapareṇa samayena bhavilo bhavatrāto bhavanandī ca sahitāḥ samagrāḥ saṃmodamānā mahāsamudrāt saṃsiddhayānapātrā āgatāḥ //
Divyāv, 2, 184.0 anyatamaśca puruṣaḥ samudravelāpreritānāṃ kāṣṭhānāṃ bhāramādāya śītenābhidruto vepamāna āgacchati //
Divyāv, 2, 198.0 pūrṇena śeṣakatipayakārṣāpaṇair dāsadāsīgomahiṣīvastrāṇi jīvitopakaraṇāni pakvamādāyāgatya dampatyor upanāmitavān //
Divyāv, 2, 255.0 tairāgatya vaṇiggrāmasyārocitam //
Divyāv, 2, 281.0 sa kathayati nāhamāgacchāmi //
Divyāv, 2, 302.0 sa kathayati bhavantaḥ asti kaścidyuṣmābhirdṛṣṭaḥ śruto vā ṣaṭkṛtvo mahāsamudrāt saṃsiddhayānapātrāgataḥ saptamaṃ vāramavataran te kathayanti pūrṇa vayaṃ tvāmuddiśya dūrādāgatāḥ //
Divyāv, 2, 302.0 sa kathayati bhavantaḥ asti kaścidyuṣmābhirdṛṣṭaḥ śruto vā ṣaṭkṛtvo mahāsamudrāt saṃsiddhayānapātrāgataḥ saptamaṃ vāramavataran te kathayanti pūrṇa vayaṃ tvāmuddiśya dūrādāgatāḥ //
Divyāv, 2, 334.0 anāthapiṇḍado gṛhapatiḥ saṃlakṣayati nūnaṃ jalayānena khinna idānīṃ sthalayānenāgataḥ //
Divyāv, 2, 348.0 adrākṣīd bhagavānanāthapiṇḍadaṃ gṛhapatiṃ saprābhṛtamāgacchantam //
Divyāv, 2, 349.0 dṛṣṭvā ca punarbhikṣūnāmantrayate sma eṣa bhikṣavo 'nāthapiṇḍado gṛhapatiḥ saprābhṛta āgacchati //
Divyāv, 2, 410.0 āgaccha ekadhye prativasāmaḥ //
Divyāv, 2, 414.0 tau kathayataḥ śrīrvā bhavatu kālakarṇī vā āgaccha ekadhye prativasāmaḥ //
Divyāv, 2, 462.0 tata āyuṣmān pūrṇo bhrātuḥ kathayati yasya nāmnā vahanaṃ saṃsiddhayānapātramāgacchati tattasya gamyaṃ bhavati //
Divyāv, 2, 487.0 sa kṛtakarapuṭo bhagavantaṃ papraccha kuto bhagavan nimantraṇamāgatam sūrpārakāt ānanda nagarāt //
Divyāv, 2, 517.0 yāvat patracārikā ṛddhyā haritacārikā bhājanacārikāścāgatāḥ //
Divyāv, 2, 518.0 tān dṛṣṭvā rājā kathayati bhadanta pūrṇa kiṃ bhagavānāgataḥ āyuṣmān pūrṇaḥ kathayati mahārāja patracārikā haritacārikā bhājanacārikāścaite na tāvat bhagavān //
Divyāv, 2, 520.0 punarapi pṛcchati bhadanta pūrṇa kiṃ bhagavānāgataḥ āyuṣmān pūrṇaḥ kathayati mahārāja na bhagavān api tu khalu sthavirasthavirā eva te bhikṣava iti //
Divyāv, 2, 611.0 bhagavān saṃlakṣayati imau kṛṣṇagautamau nāgarājau yadi sūrpārakaṃ nagaramāgamiṣyataḥ agocarīkariṣyataḥ //
Divyāv, 2, 618.0 tau kathayataḥ tādṛśena bhadanta prasādena vayamāgatā yanna śakyamasmābhiḥ kuntapipīlikasyāpi prāṇinaḥ pīḍāmutpādayituṃ prāgeva sūrpārakanagaranivāsino janakāyasyeti //
Divyāv, 2, 635.0 tasyaitadabhavat dūraṃ vayamihāgatāḥ //
Divyāv, 2, 667.0 āgatāḥ smo bhagavan āgatāḥ //
Divyāv, 2, 667.0 āgatāḥ smo bhagavan āgatāḥ //
Divyāv, 3, 77.0 tato yūpadarśanodyuktaḥ sarva eva jambudvīpanivāsī janakāya āgatya bhuktvā yūpaṃ paśyati svakarmānuṣṭhānaṃ na karoti //
Divyāv, 3, 81.0 mahāpraṇādo rājā pṛcchati bhavantaḥ kasmāt stokāḥ karapratyāyā upanītāḥ deva jambudvīpanivāsī janakāya āgatya bhuktvā yūpaṃ paśyati svakarmānuṣṭhānaṃ na karoti //
Divyāv, 3, 153.0 tato dhanasaṃmato rājā caturaṅgaṃ balakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ madhyadeśamāgatya gaṅgāyā dakṣiṇe kūle 'vasthitaḥ //
Divyāv, 3, 154.0 aśrauṣīdvāsavo rājā dhanasaṃmato rājā caturaṅgaṃ balakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ madhyadeśamāgatya gaṅgāyā dakṣiṇe kūle 'vasthita iti //
Divyāv, 3, 169.0 vayasyāgaccha //
Divyāv, 3, 178.0 ekāntaniṣaṇṇo vāsavo rājā ratnaśikhinaṃ samyaksambuddhamidamavocat mama bhadanta dhanasaṃmatena rājñā saṃdiṣṭam priyavayasyāgaccha na te 'haṃ kiṃcit kariṣyāmi //
Divyāv, 3, 200.0 dhanasaṃmato rājā kolāhalaśabdaṃ śrutvā amātyān pṛcchati kimeṣa bhavanto vāsavasya rājño vijite kolāhalaśabdaḥ śrūyate iti tairāgamya niveditam deva ratnaśikhinā samyaksambuddhena vāsavo rājā cakravartirājye vyākṛta iti janakāyo hṛṣṭatuṣṭapramuditaḥ //
Divyāv, 7, 153.0 tāmahaṃ gṛhītvā āgatā //
Divyāv, 8, 67.0 tatasteṣāṃ caurāṇāṃ buddhirutpannā yā kācidasmākaṃ śrīsaubhāgyasampat sarvāsau buddhaṃ bhagavantamāgamya //
Divyāv, 8, 74.0 adrākṣīttaccaurasahasraṃ buddhaṃ bhagavantaṃ saśrāvakasaṃghaṃ dūrādevāgacchantam //
Divyāv, 8, 85.0 dṛṣṭasatyāśca kathayanti idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñā na devatābhir na pūrvapretair na śramaṇabrāhmaṇair neṣṭair na svajanabandhuvargeṇa yadasmābhirbhagavantaṃ kalyāṇamitramāgamya //
Divyāv, 8, 330.0 āścaryamamānuṣaparākramaṃ te paśyāmi yo nāma bhavāñ jambudvīpādamanuṣyāvacaritaṃ parvatasamudranadyottaraṇaṃ kṛtvā ihāgataḥ yatrāmanuṣyāḥ pralayaṃ gacchanti prāgeva manuṣyāḥ //
Divyāv, 8, 487.0 api tu yena tvaṃ pathenāgataḥ amanuṣyāstāvat pralayaṃ gaccheyuḥ prāgeva manuṣyāḥ //
Divyāv, 8, 524.0 aśrauṣīt tat pūrvakaṃ caurasahasramanyaśca jano dhanārthī supriyo mahāsārthavāhaḥ saṃsiddhayātraḥ paripūrṇamanoratha āgata iti //
Divyāv, 9, 33.0 taiḥ śrutaṃ śramaṇagautama āgacchatīti //
Divyāv, 9, 35.0 sa yadīhāgamiṣyati niyatamito 'pi nirvāsayiṣyati //
Divyāv, 9, 41.0 bhavantaḥ śramaṇo gautamaḥ kṣurāśaniṃ pātayannanekā aputrikā apatikāśca kurvannāgacchati //
Divyāv, 9, 65.0 tata āgatya kathayanti bhavantaḥ na kadācidasmābhirevaṃrūpā janapadā ṛddhāḥ sphītā dṛṣṭapūrvā iti //
Divyāv, 9, 82.0 atha bhagavāṃstāṃ dārikāmidamavocat ehi tvaṃ dārike yena meṇḍhako gṛhapatistenopasaṃkrama upasaṃkramyaivaṃ madvacanādārogyāpaya evaṃ ca vada gṛhapate tvāmuddiśyāhamihāgataḥ tvaṃ ca dvāraṃ baddhvā sthitaḥ //
Divyāv, 9, 85.0 na śaknoṣi ṣaṣṭikārṣāpaṇaṃ dattvā āgantumiti evaṃ bhadanteti sā dārikā bhagavataḥ pratiśrutya samprasthitā //
Divyāv, 9, 89.0 gṛhapate bhagavānevamāha tvāmevāhamuddiśyāgataḥ tvaṃ ca dvāraṃ baddhvā avasthitaḥ //
Divyāv, 9, 94.0 na śaknoṣi tvaṃ ṣaṣṭikārṣāpaṇaṃ dattvā āgantumiti sa saṃlakṣayati na kaścidetajjānīte //
Divyāv, 9, 100.0 sa dṛṣṭasatyaḥ kathayati bhagavan kimeṣo 'pi bhadraṃkaranagaranivāsī janakāya evaṃvidhānāṃ dharmāṇāṃ lābhīti bhagavānāha gṛhapate tvāmāgamya bhūyasā sarva eva janakāyo lābhīti //
Divyāv, 10, 64.1 tato gṛhapatinā ghaṇṭāvaghoṣaṇaṃ kāritaṃ vārāṇasyām yo bhavanto 'nnenārthī sa āgacchatu iti //
Divyāv, 11, 25.1 atha bhagavāṃllaukikacittamutpādayati aho bata śakro devendrastrīṇi kārṣāpaṇasahasrāṇyādāyāgacchediti //
Divyāv, 12, 15.1 upārdhaṃ mārgaṃ śramaṇo gautama āgacchatu vayamapyupārdhaṃ mārgaṃ gamiṣyāmaḥ //
Divyāv, 12, 26.1 upārdhaṃ mārgaṃ śramaṇo gautama āgacchatu ahamapyupārdhaṃ mārgaṃ gamiṣyāmi //
Divyāv, 12, 37.1 upārdhaṃ mārgaṃ śramaṇo gautama āgacchatu ahamapyupārdhaṃ mārgaṃ gamiṣyāmi //
Divyāv, 12, 50.1 upārdhaṃ mārgaṃ śramaṇo gautama āgacchatu vayamapyupārdhaṃ mārgaṃ gamiṣyāmaḥ //
Divyāv, 12, 93.1 upārdhaṃ mārgaṃ śramaṇo gautama āgacchatu vayamapyupārdhaṃ mārgaṃ gamiṣyāmaḥ //
Divyāv, 12, 109.1 evamukte bhagavān rājānaṃ prasenajitaṃ kauśalamidamavocat nāhaṃ mahārāja evaṃ śrāvakāṇāṃ dharmaṃ deśayāmi evam yūyaṃ bhikṣava āgatāgatānāṃ brāhmaṇagṛhapatīnāmuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayateti //
Divyāv, 12, 109.1 evamukte bhagavān rājānaṃ prasenajitaṃ kauśalamidamavocat nāhaṃ mahārāja evaṃ śrāvakāṇāṃ dharmaṃ deśayāmi evam yūyaṃ bhikṣava āgatāgatānāṃ brāhmaṇagṛhapatīnāmuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayateti //
Divyāv, 12, 148.1 saptame divase yuṣmābhiḥ śrāvastīmāgantavyam //
Divyāv, 12, 157.1 saptame divase tvayā śrāvastīmāgantavyam //
Divyāv, 12, 222.1 niṣadya rājānaṃ prasenajitaṃ kauśalamidamavocan yatkhalu deva jānīyā ete vayamāgatāḥ //
Divyāv, 12, 227.1 evaṃ ca vada rājā bhadanta prasenajit kauśala evamāha ime bhadanta tīrthyā āgatā yasyedānīṃ kālaṃ manyate //
Divyāv, 12, 232.1 rājā bhadanta prasenajit kauśala evamāha ime bhadanta tīrthyā āgatā yasyedānīṃ bhagavān kālaṃ manyate //
Divyāv, 12, 233.1 evamukte bhagavānuttaraṃ māṇavamidamavocat māṇava eṣo 'hamadyāgacchāmi //
Divyāv, 12, 235.1 adrākṣīdrājā prasenajit kauśala uttaraṃ māṇavakamupari vihāyasā āgacchantam //
Divyāv, 12, 273.1 teṣāmāgacchatāṃ bhagavatā ekāyano mārgo 'dhiṣṭhitaḥ //
Divyāv, 12, 373.2 naitaccharaṇamāgamya sarvaduḥkhāt pramucyate //
Divyāv, 12, 376.2 etaccharaṇamāgamya sarvaduḥkhātpramucyate //
Divyāv, 12, 384.2 kutastvamāgacchasi muktapāṇi rathakārameṣa iva nikṛttaśṛṅgaḥ /
Divyāv, 12, 416.2 vicitraṃ svargamāgamya te lapsyante 'mṛtaṃ padam //
Divyāv, 13, 30.1 kathayati bhavantaḥ svāgataṃ na parityakṣyāmīti //
Divyāv, 13, 38.1 sa saṃlakṣayati yathāyaṃ tvaritatvaritamāgacchati nūnaṃ mahānanarthaḥ prādurbhūtaḥ //
Divyāv, 13, 39.1 iti viditvā sasambhramaḥ pṛcchati bhoḥ puruṣa kiṃ tvaritatvaritamāgacchasīti sa kathayati gṛhapate diṣṭyā vardhase putraste jāta iti //
Divyāv, 13, 42.1 so 'pi tenānarthatayā sasambhrameṇa pṛṣṭaḥ bhoḥ puruṣa kiṃ tvaritatvaritamāgacchasīti sa bāṣpoparudhyamānagadgadakaṇṭhaḥ karuṇādīnavilambitākṣaraṃ kathayati gṛhapate gṛhe 'gnirutthitaḥ //
Divyāv, 13, 66.1 etamāgamya bodhasya gṛhapatergṛhamanekadhanasamuditaṃ vistīrṇasvajanabandhuvargaṃ prabhūtadāsīdāsakarmakarapauruṣeyaṃ parikṣayaṃ paryādānaṃ gatam //
Divyāv, 13, 76.1 tataḥ svāgato bhojanavelāṃ jñātvā lekhaśālāyāḥ svagṛhamāgato bhoktumiti yāvat paśyati śūnyam //
Divyāv, 13, 84.1 paśyadhvaṃ kaścidanya āgataḥ syāditi //
Divyāv, 13, 87.1 apare kathayanti nāyaṃ svāgatāḥ kiṃtu durāgataḥ imamāgamyāsmākaṃ kaliḥ prādurbhūta iti //
Divyāv, 13, 91.1 te nairāśyamāpannā riktahastakā riktamallakāḥ śūnyadevakulamaṇḍapavṛkṣamūlānyāgatāḥ //
Divyāv, 13, 92.1 te 'nyonyaṃ pṛcchanti bhavantaḥ vayaṃ pūrve yatra yatra gacchāmastataḥ pūrṇahastāḥ pūrṇamallakā āgacchāmaḥ //
Divyāv, 13, 93.1 idānīṃ ko yogo yena vayaṃ riktahastakā riktamallakā nairāśyamāpannā ihāgatā iti tatraike kathayanti nūnaṃ ko 'pi mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakā ihāgatā iti //
Divyāv, 13, 93.1 idānīṃ ko yogo yena vayaṃ riktahastakā riktamallakā nairāśyamāpannā ihāgatā iti tatraike kathayanti nūnaṃ ko 'pi mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakā ihāgatā iti //
Divyāv, 13, 97.1 tatra yeṣāṃ madhye svāgataste tathaiva nirbhartsitā niṣkāsitāśca nairāśyamāpannā riktahastā riktamallāśca yathānilayamāgatāḥ //
Divyāv, 13, 98.1 te tvanye pūrṇahastāḥ pūrṇamallakā āgatāḥ //
Divyāv, 13, 99.1 ye te riktahastakā riktapātrā āgatāste bhūyo dvidhā bhūtvā praviṣṭāḥ //
Divyāv, 13, 100.1 tatra teṣāmapi yeṣāṃ madhye svāgataste tathaiva riktahastā riktamallakāścāgatāḥ //
Divyāv, 13, 101.1 te bhūyo dvidhā bhūtā evam yāvat svāgatakroḍamallakau praviṣṭau riktahastau riktamallakau āgatau //
Divyāv, 13, 102.1 te tvanye pūrṇahastāḥ pūrṇamallakā āgatāḥ //
Divyāv, 13, 103.1 tataste kroḍamallakāḥ sarve sambhūya saṃkalpaṃ kartumārabdhāḥ bhavantaḥ ayaṃ mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakāścāgatāḥ //
Divyāv, 13, 125.1 mā asau durāgato 'trāgataḥ syāditi //
Divyāv, 13, 132.1 te kathayanti sārthavāha yamāgamya bodhasya gṛhapateranekadhanasamuditaṃ sasuhṛtsambandhibāndhavaṃ gṛhaṃ vinaṣṭam kathaṃ tena sārdhaṃ gacchāmaḥ sarvathā tvaṃ sārthasya svāmī //
Divyāv, 13, 183.1 tasyāsau dārikā punaḥ preṣitā dārike gaccha cirayatyasau paśya kimarthaṃ nāgacchatīti //
Divyāv, 13, 186.1 sā saṃlakṣayati yamāgamya bodhasya gṛhapateranekadhanasamuditaṃ sasuhṛtsambandhibāndhavaṃ gṛhaṃ vinaṣṭam yadi tamiha praveśayāmi sthānametadvidyate yanmayāpi śvaśuragṛhamanayena vyasanamāpatsyate //
Divyāv, 13, 192.1 nairāśyamāpannā riktahastā riktamallakāḥ śūnyadevakulamaṇḍapavṛkṣamūlānyāgatāḥ //
Divyāv, 13, 194.1 idānīṃ ko yogo yena vayaṃ riktahastā riktamallakā nairāśyamāpannā ihāgatā iti tatraike kathayanti nūnaṃ ko 'pi mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakā ihāgatā iti //
Divyāv, 13, 194.1 idānīṃ ko yogo yena vayaṃ riktahastā riktamallakā nairāśyamāpannā ihāgatā iti tatraike kathayanti nūnaṃ ko 'pi mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakā ihāgatā iti //
Divyāv, 13, 197.1 tatra yeṣāṃ madhye svāgataḥ te tathaiva nirbhartsitā niṣkāsitāśca nairāśyamāpannā riktahastā riktamallakāścāgatāḥ //
Divyāv, 13, 198.1 te tvanye pūrṇahastāḥ pūrṇamallakā āgatāḥ //
Divyāv, 13, 199.1 ye riktahastā riktamallakā āgatāḥ te bhūyo dvidhā bhūtvā praviṣṭāḥ //
Divyāv, 13, 200.1 teṣāmapi yeṣāṃ madhye svāgataḥ te tathaiva riktahastā riktamallakāścāgatāḥ //
Divyāv, 13, 202.1 tau riktahastau riktamallakau āgatau te tvanye pūrṇahastāḥ pūrṇamallakā āgatāḥ //
Divyāv, 13, 202.1 tau riktahastau riktamallakau āgatau te tvanye pūrṇahastāḥ pūrṇamallakā āgatāḥ //
Divyāv, 13, 203.1 te kroḍamallakāḥ sarve sambhūya saṃjalpaṃ kartumārabdhāḥ bhavantaḥ ayaṃ mandabhāgyasattvo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakāścāgatāḥ //
Divyāv, 13, 215.1 taṃ paśyata mā atrāryā durāgata āgato bhavediti //
Divyāv, 13, 252.1 bhagavānāha gaccha ānanda gatvā kathaya yo bodhasya gṛhapateḥ śuśumāragirīyasya putraḥ svāgataḥ sa āgacchatu iti //
Divyāv, 13, 253.1 āyuṣmatā ānandena gatvoccaiḥ śabdairuktaḥ yo bodhasya gṛhapateḥ śuśumāragirīyakasya putraḥ svāgataḥ sa āgacchatu iti //
Divyāv, 13, 255.2 bhraṣṭaḥ svāgataśabdo 'yaṃ kutaḥ punarihāgataḥ /
Divyāv, 13, 277.1 vatsa gaccha gaṇḍakasyārāmikasya sakāśānnīlotpalāni gṛhītvā āgaccheti //
Divyāv, 13, 280.1 sa saṃlakṣayati āgato 'yaṃ durāgataḥ //
Divyāv, 13, 282.1 iti viditvā saparuṣaṃ kathayati durāgata kimarthaṃ ihāgacchasīti //
Divyāv, 13, 287.1 kimarthamāgataḥ puṣpārtham //
Divyāv, 13, 289.1 nīlotpalānāṃ bhāramādāya bhagavataḥ sakāśamāgataḥ //
Divyāv, 13, 306.2 āgato 'smi purā nātha śrutvā vākyaṃ tavottamam //
Divyāv, 13, 365.1 dṛṣṭvā ca punaḥ saṃlakṣayati kimanena śramaṇakena mama mṛtipravṛttir yena me bhavanamāgacchatīti punaḥ saṃlakṣayati āganturayam āgacchatu tāvaditi //
Divyāv, 13, 365.1 dṛṣṭvā ca punaḥ saṃlakṣayati kimanena śramaṇakena mama mṛtipravṛttir yena me bhavanamāgacchatīti punaḥ saṃlakṣayati āganturayam āgacchatu tāvaditi //
Divyāv, 13, 368.1 āyuṣmān svāgataḥ saṃlakṣayati nāsaṃkṣobhitā duṣṭanāgā damathamāgacchanti //
Divyāv, 13, 372.1 sa saṃlakṣayati ayaṃ mayā śramaṇa āgacchannadhyupekṣitaḥ bhuñjāno 'pyupekṣitaḥ anena mama bhavane ucchiṣṭodakaṃ choritam //
Divyāv, 13, 386.1 kathayanti eṣa bhavanto bhagavānaśvatīrthikaṃ nāgaṃ vinayati āgacchata paśyāma iti //
Divyāv, 13, 417.1 atha śuśumāragirīyakā brāhmaṇagṛhapataya utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan adhivāsayatvasmākaṃ bhagavān bhadantasvāgatamāgamya bhaktaṃ saptāhena sārdhaṃ bhikṣusaṃgheneti //
Divyāv, 13, 428.1 āyuṣmān svāgataḥ kathayati brāhmaṇa māmāgamya śuśumāragirīyakairbrāhmaṇagṛhapatibhirbuddhapramukho bhikṣusaṃgho bhaktena saptāhenopanimantritaḥ //
Divyāv, 16, 4.0 tayoścāyuṣmānānando 'bhīkṣṇamāgatya caturāryasatyasamprativedhikīṃ dharmadeśanāṃ karoti yaduta idaṃ duḥkham ayaṃ duḥkhasamudayaḥ ayaṃ duḥkhanirodhaḥ iyaṃ duḥkhanirodhagāminī pratipaditi //
Divyāv, 16, 9.0 dṛṣṭvā antarjanamāmantrayata eṣa bhadantaḥ sthaviraḥ śāriputra āgacchati āsanamasya prajñāpayateti //
Divyāv, 16, 10.0 evamāyuṣmantaṃ mahāmaudgalyāyanaṃ kāśyapaṃ raivatamāyuṣmantamānandaṃ dṛṣṭvā kathayata eṣo 'smākamācāryānanda āgacchati āsanamasya prajñāpayateti //
Divyāv, 16, 12.0 adrāṣṭāṃ tau śukaśāvakau bhagavantaṃ dūrādevāgacchantaṃ prāsādikaṃ prasādanīyaṃ śāntendriyaṃ śāntamānasaṃ parameṇa cittamatyupaśamena samanvāgataṃ suvarṇayūpamiva śriyā jvalantam //
Divyāv, 16, 13.0 dṛṣṭvā ca punastvaritatvaritamantarjanamāmantrayata eṣa bhadanto bhagavānāgacchati āsanamasya prajñāpayateti hṛṣṭamadhurasvareṇa nikūjataḥ //
Divyāv, 17, 48.1 samanantarotsṛṣṭeṣvāyuḥsaṃskāreṣvanekāni parvatakandaragiriguhābhyo 'nekāni ṛṣiśatasahasrāṇyāgatāni //
Divyāv, 17, 120.1 na bhūya ānanda tathāgato vaiśālīmāgamiṣyati //
Divyāv, 17, 123.2 na bhūyaḥ sugato buddho vaiśālīmāgamiṣyati //
Divyāv, 17, 127.1 tā api devatā vaiśālyāṃ śabdo niścārito bhagavān parinirvāṇāya gacchati na bhūyo bhagavān vaiśālīmāgamiṣyati //
Divyāv, 17, 139.1 anekābhyaḥ parvatakandaragiriguhābhyo 'nekāni ṛṣiśatasahasrāṇyāgatāni //
Divyāv, 17, 167.1 āgacchatu //
Divyāv, 17, 169.1 tasyānāgacchataḥ pitā kālagataḥ //
Divyāv, 17, 171.1 āgaccha devarājyaṃ pratīcchasva //
Divyāv, 17, 173.1 āgaccha devarājyaṃ pratīccha //
Divyāv, 17, 174.1 sa kathayati yadi mama dharmeṇa rājyaṃ prāpsyate ihaiva rājyābhiṣeka āgacchatu //
Divyāv, 17, 181.1 sa kathayati yadi mama dharmeṇa rājyaṃ prāpsyate ihaivādhiṣṭhānamāgacchatu //
Divyāv, 17, 183.1 svayamāgataṃ svayamāgataṃ sāketasāketamiti saṃjñā saṃvṛttā //
Divyāv, 17, 183.1 svayamāgataṃ svayamāgataṃ sāketasāketamiti saṃjñā saṃvṛttā //
Divyāv, 17, 184.1 paścāt te 'mātyā bhaṭabalāgranaigamajanapadāścābhiṣekaṃ gṛhītvā āgatāḥ //
Divyāv, 17, 272.1 yataḥ sa rājā māndhātā divaukasam yakṣaṃ pṛcchati asti kaścidanyadvīpo nājñāpita āgato 'smi pūrvān //
Divyāv, 17, 326.1 taiḥ sa rājā dṛṣṭa āgacchan //
Divyāv, 17, 327.1 te kathayanti ayamasau bhavantaḥ kalirājā āgacchati //
Divyāv, 17, 343.1 rājā ca mūrdhātastatsthānamāgataḥ //
Divyāv, 17, 354.1 mālādhārairdevaiste pṛṣṭāḥ kiṃ bhavanto dhāvatas te kathayanti eṣa manuṣyarājā āgacchati //
Divyāv, 17, 361.1 sadāmattairdevaiḥ pṛṣṭāḥ kiṃ bhavanto dhāvatas tair nāgaiḥ karoṭapāṇyādibhiśca devairabhihitā eṣa manuṣyarājā āgacchati //
Divyāv, 17, 368.1 tairuktaṃ kimetadbhavanto dhāvato yato nāgādibhirdevairagrato 'nuyāyibhirabhihitā eṣa manuṣyarājā āgacchati //
Divyāv, 17, 372.1 tatastaiścaturbhirmahārājais trāyastriṃśānāmārocitam eṣa bhavanto manuṣyarājā mūrdhāta āgacchati //
Divyāv, 18, 15.1 caurā api āgacchanti nīlavāsaso dhanahāriṇaḥ //
Divyāv, 18, 78.1 te tatra gatvā saṃlakṣayanti dharmataiṣā yasya nāmnā vahanaṃ saṃsiddhayānapātramāgacchati tasyaiva tāni ratnāni gamyāni bhavanti //
Divyāv, 18, 81.1 anupūrveṇa bhagavataḥ pādau śirasā vanditvā bhagavataḥ kathayanti bhagavan asmākaṃ samudre yānapātreṇāvatīrṇānāṃ timiṃgilagrāheṇa tasmin yānapātre 'pahriyamāṇe jīvitavināśe pratyupasthite bhagavataḥ smaraṇaparāyaṇānāṃ nāmagrahaṇaṃ tasmāt mahāgrāhamukhādvinirmuktaṃ tato vayaṃ bhagavan saṃsiddhayānapātrāḥ kṣemasvastinā ihāgatāḥ //
Divyāv, 18, 82.1 dharmatā caiṣā yasya nāmnā vahanaṃ saṃsiddhayānapātrā āgacchanti tasya tadgamyaṃ bhavati //
Divyāv, 18, 85.1 bhagavānāha yena mayendrāya balabodhyaṅgaratnānyadhigatāni kiṃ tathāgatasya bhūyaḥ prākṛtaratnaiḥ karaṇīyaṃ yadi cecchata asmacchāsane vatsāḥ pravrajitum āgacchatha //
Divyāv, 18, 142.1 paryaṭanneva ca bhuktvā bhuktvā atṛpyamāna eva gṛhamāgacchati //
Divyāv, 18, 168.1 dānapatirapi viditvā yadyadadhikaṃ tattadasmai dattvāgacchati //
Divyāv, 18, 267.1 yato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti bhagavan dharmarucirihaiva śrāvastyāṃ jāto 'sminneva jetavane pravrajito na kutaścidāgato na kutracidgataḥ //
Divyāv, 18, 337.1 tasmāccādhiṣṭhānādviṣayāccāgamya janapadā gandhairmālyairdhūpaiścūrṇaistasmiṃścaitye kāraṃ kurvanti //
Divyāv, 18, 363.1 tena tasya dūto 'nupreṣita āgaccha iha mayā dīpaṃkaraḥ samyaksambuddhaḥ sābhisaṃskāreṇa nagarapraveśenopanimantritaḥ //
Divyāv, 18, 373.1 yau etau dvau māṇavakau āgacchataḥ sumatiśca matiśca anayordvayoḥ sumateretatpradānaṃ dada //
Divyāv, 18, 376.1 yato 'sau rājā paśyati māṇavakau dūrata evāgacchantau prāsādikāvabhirūpau tau ca gatvā tatra yajñe brāhmaṇapaṅktiṣu prajñapteṣu āsaneṣvagrāsanam abhiruhyāvasthitau //
Divyāv, 18, 400.1 tatra ca yasmin divase rājñā dīpena tasya dīpaṃkarasya samyaksambuddhasya sābhisaṃskāreṇa nagarapraveśa ārabdhaḥ kartum tasminneva divase sumatirapi tatraivāgataḥ //
Divyāv, 18, 422.1 sā ca dārikā tasmādudyānāt tasya sumater māṇavasyābhimukhamāgatā //
Divyāv, 18, 490.1 yatastasya sumatiḥ kathayaty āgacchasva buddhasya bhagavato 'ntike pravrajāvaḥ //
Divyāv, 18, 511.1 yato 'sya na bhūyaściramapyāgacchati //
Divyāv, 18, 513.1 tato 'sau mātaraṃ pṛcchaty amba kimasmākaṃ kulārthāgataṃ karma sā kathayati vatsa pitā tava āpaṇaṃ vāhayannāsīt //
Divyāv, 18, 524.1 tataḥ sā vṛddhayuvatī tasya vaṇijaḥ putrasyaivāgamya pṛcchati vatsa taruṇo 'si rūpavāṃśca //
Divyāv, 18, 567.1 ahamapi lekhānupadamevāgamiṣye //
Divyāv, 18, 569.1 tadā nāgataḥ //
Divyāv, 18, 570.1 idānīṃ mayā evaṃvidhenopakrameṇa putraṃ ca paricaritvā sa cāgamiṣyati //
Divyāv, 18, 571.1 ka upāyaḥ syāt yadahaṃ tamihāsamprāptameva jīvitāt vyaparopayeyam iti saṃcintya taṃ putramāhūya kathayati pitrā te lekhyo 'nupreṣita āgamiṣyatīti //
Divyāv, 18, 581.1 āgamya pitā asya atīva taṃ putraṃ dṛṣṭvā abhirūpaprāsādikaṃ maheśākhyaṃ prāmodyaṃ prāptaḥ //
Divyāv, 18, 634.1 tena śrutaṃ sa evaṃ duṣkarakarmakārī puruṣa ihāgacchatīti //
Divyāv, 18, 637.1 tatastena bhikṣuṇoktam āgaccha vatsa ahaṃ te pravrājayāmīti //
Divyāv, 19, 19.1 sa tatra gatvā kathayati gṛhapate śramaṇo gautama āgata āsīt āgataḥ //
Divyāv, 19, 19.1 sa tatra gatvā kathayati gṛhapate śramaṇo gautama āgata āsīt āgataḥ //
Divyāv, 19, 108.1 nūnaṃ bhagavān subhadrasya gṛhapateḥ patnīmāgamya mahadvineyakāryaṃ kartukāmo bhaviṣyati //
Divyāv, 19, 158.1 sa paṇyaṃ visarjayitvā pratipaṇyamādāya rājagṛhamāgataḥ //
Divyāv, 19, 351.1 tasyaivāgatasya dāsyāmīti //
Divyāv, 19, 352.1 te caivamālāpaṃ kurvanti jyotiṣkaścāgataḥ //
Divyāv, 19, 359.1 sa vismṛtya kathayati deva madīyo 'yaṃ snānaśāṭako vāyunopakṣipta ihāgata iti //
Divyāv, 19, 413.1 sa saṃlakṣayati yena pitā dhārmiko dharmarājaḥ praghātitaḥ sa māṃ marṣayatīti kuta etan nūnamayaṃ madgṛhamāgacchatu kāmaṃ prayacchāmīti viditvā kathayati deva vibhaktameva kimatra vibhaktavyam madīyaṃ gṛhamāgaccha ahaṃ tvadīyaṃ gṛhamāgacchāmīti //
Divyāv, 19, 413.1 sa saṃlakṣayati yena pitā dhārmiko dharmarājaḥ praghātitaḥ sa māṃ marṣayatīti kuta etan nūnamayaṃ madgṛhamāgacchatu kāmaṃ prayacchāmīti viditvā kathayati deva vibhaktameva kimatra vibhaktavyam madīyaṃ gṛhamāgaccha ahaṃ tvadīyaṃ gṛhamāgacchāmīti //
Divyāv, 19, 413.1 sa saṃlakṣayati yena pitā dhārmiko dharmarājaḥ praghātitaḥ sa māṃ marṣayatīti kuta etan nūnamayaṃ madgṛhamāgacchatu kāmaṃ prayacchāmīti viditvā kathayati deva vibhaktameva kimatra vibhaktavyam madīyaṃ gṛhamāgaccha ahaṃ tvadīyaṃ gṛhamāgacchāmīti //
Divyāv, 19, 537.1 kiṃtu hastināmantaḥpurasya ca kuto mama vibhava iti viditvā niveśanaṃ gato dauvārikaṃ puruṣamāmantrayate bhoḥ puruṣa yadi kaścidyācanaka āgacchati sa yat prārthayate taddātavyaṃ no tu praveśaḥ //
Divyāv, 19, 544.1 sa kathayati brāhmaṇa gṛhapatinā ahaṃ sthāpito yaḥ kaścid yācanaka āgacchati sa yat prārthayate taddātavyaṃ na tu praveśa iti //
Divyāv, 19, 559.1 paraṃ bhadraṃ tava kauśiketi viśvakarmaṇā devaputreṇa śakrasya devendrasya pratiśrutya āgataḥ //
Divyāv, 20, 64.1 adrākṣīdanyatamo mahāmātrastaṃ bhagavantaṃ pratyekabuddhaṃ dūrata evāgacchantam //
Divyāv, 20, 66.1 dūrata eva lohitapakṣaḥ śakunta ihāgacchati //
Divyāv, 20, 67.1 dvitīyo mahāmātra evamāha naiṣa grāmaṇyo lohitapakṣaḥ śakuntaḥ rākṣasa eva ojohāra ihāgacchati //
Divyāv, 20, 70.1 ṛṣireṣo 'smākamanukampayehāgacchati //