Occurrences

Vasiṣṭhadharmasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Rasendracintāmaṇi
Skandapurāṇa
Śivapurāṇa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 4, 32.3 sa gacchen narakaṃ ghoraṃ tiryagyonyāṃ ca jāyate //
VasDhS, 18, 15.2 so 'saṃvṛttaṃ tamo ghoraṃ saha tena prapadyata iti //
Ṛgveda
ṚV, 7, 20, 6.1 nū cit sa bhreṣate jano na reṣan mano yo asya ghoram āvivāsāt /
Ṛgvedakhilāni
ṚVKh, 3, 10, 25.2 etaj juhvaṃ japaṃś caiva ghoraṃ mṛtyubhayaṃ jayet //
Mahābhārata
MBh, 1, 2, 155.1 yatra yuddham abhūd ghoraṃ daśāhānyatidāruṇam /
MBh, 1, 16, 27.10 apibat tad viṣaṃ ghoraṃ pratyakṣaṃ daivateṣu vai /
MBh, 1, 16, 27.16 kaṇṭhe hālāhalaṃ ghoraṃ nīlakaṇṭhastataḥ smṛtaḥ //
MBh, 1, 29, 3.1 jvalanārkaprabhaṃ ghoraṃ chedanaṃ somahāriṇām /
MBh, 1, 32, 5.1 tapyamānaṃ tapo ghoraṃ taṃ dadarśa pitāmahaḥ /
MBh, 1, 38, 16.3 śamīkavacanaṃ ghoraṃ yathoktaṃ mantrisaṃnidhau //
MBh, 1, 38, 22.1 iti śrutvā vaco ghoraṃ sa rājā kurunandanaḥ /
MBh, 1, 44, 8.2 śalyam uddhara me ghoraṃ bhadre hṛdi cirasthitam //
MBh, 1, 46, 13.1 śrutvā tu tad vaco ghoraṃ pitā te janamejaya /
MBh, 1, 61, 88.15 ugraṃ paryacarad ghoraṃ brāhmaṇaṃ saṃśitavratam /
MBh, 1, 65, 23.2 tapyamānastapo ghoraṃ mama kampayate manaḥ /
MBh, 1, 96, 53.63 pārśve himavato ramye tapo ghoraṃ samādade /
MBh, 1, 119, 12.1 tāḥ sughoraṃ tapaḥ kṛtvā devyo bharatasattama /
MBh, 1, 138, 9.1 tato bhīmo vanaṃ ghoraṃ praviśya vijanaṃ mahat /
MBh, 1, 158, 6.2 visphārayan dhanur ghoram idaṃ vacanam abravīt //
MBh, 1, 189, 48.2 seha taptvā tapo ghoraṃ duhitṛtvaṃ tavāgatā //
MBh, 1, 199, 26.3 pratasthire tato ghoraṃ vanaṃ tan manujarṣabhāḥ /
MBh, 1, 218, 21.2 utsṛjanto viṣaṃ ghoraṃ niścerur jvalitānanāḥ /
MBh, 2, 72, 21.3 aparvaṇi mahāghoraṃ prajānāṃ janayan bhayam //
MBh, 3, 12, 27.2 vanam abhyāgato ghoram idaṃ tava parigraham //
MBh, 3, 39, 12.3 vanaṃ kaṇṭakitaṃ ghoram eka evānvapadyata //
MBh, 3, 41, 7.3 kāmaye divyam astraṃ tad ghoraṃ pāśupataṃ prabho //
MBh, 3, 41, 22.1 athāstraṃ jājvalad ghoraṃ pāṇḍavasyāmitaujasaḥ /
MBh, 3, 61, 83.2 vanaṃ pratibhayaṃ ghoraṃ śārdūlamṛgasevitam //
MBh, 3, 106, 5.1 sa tacchrutvā vaco ghoraṃ rājā munimukhodgatam /
MBh, 3, 106, 13.1 paurāṇāṃ vacanaṃ śrutvā ghoraṃ nṛpatisattamaḥ /
MBh, 3, 107, 2.2 pitṝṇāṃ nidhanaṃ ghoram aprāptiṃ tridivasya ca //
MBh, 3, 107, 13.1 sa tu tatra naraśreṣṭhas tapo ghoraṃ samāśritaḥ /
MBh, 3, 135, 16.2 tapas tepe tato ghoraṃ vedajñānāya pāṇḍava //
MBh, 3, 168, 8.2 dīptaṃ prāhiṇavaṃ ghoram aśuṣyat tena tajjalam //
MBh, 3, 170, 40.1 vibhīs tatas tad astraṃ tu ghoraṃ raudraṃ sanātanam /
MBh, 3, 185, 5.2 so 'tapyata tapo ghoraṃ varṣāṇām ayutaṃ tadā //
MBh, 3, 190, 64.2 ghoraṃ vrataṃ brāhmaṇasyaitad āhur etad rājan yad ihājīvamānaḥ /
MBh, 3, 192, 27.2 tapasyati tapo ghoraṃ śṛṇu yas taṃ haniṣyati //
MBh, 3, 199, 1.3 yad ahaṃ hyācare karma ghoram etad asaṃśayam //
MBh, 3, 214, 34.2 bibheda śikharaṃ ghoraṃ śvetasya tarasā gireḥ //
MBh, 3, 225, 19.2 viniḥśvasatyuṣṇam atīva ghoraṃ dahann ivemān mama putrapautrān //
MBh, 3, 254, 4.2 kiṃ te jñātair mūḍha mahādhanurdharair anāyuṣyaṃ karma kṛtvātighoram /
MBh, 3, 274, 19.1 sa rāmāya mahāghoraṃ visasarja niśācaraḥ /
MBh, 3, 281, 69.2 tato 'paśyaṃ tamo ghoraṃ puruṣaṃ ca mahaujasam //
MBh, 4, 13, 16.2 ayaśaḥ prāpnuyād ghoraṃ sumahat prāpnuyād bhayam //
MBh, 4, 36, 43.2 apradhṛṣyatamaṃ ghoraṃ guptaṃ vīrair mahārathaiḥ //
MBh, 4, 53, 34.1 agnicakropamaṃ ghoraṃ vikarṣan paramāyudham /
MBh, 4, 56, 15.1 dhārtarāṣṭravanaṃ ghoraṃ narasiṃhābhirakṣitam /
MBh, 5, 9, 12.2 bhayam etanmahāghoraṃ kṣipraṃ nāśayatābalāḥ //
MBh, 5, 47, 100.2 sthūṇākarṇaṃ pāśupataṃ ca ghoraṃ tathā brahmāstraṃ yacca śakro viveda //
MBh, 5, 49, 31.1 tapaścacāra yā ghoraṃ kāśikanyā purā satī /
MBh, 5, 71, 35.1 mṛgāḥ śakuntāśca vadanti ghoraṃ hastyaśvamukhyeṣu niśāmukheṣu /
MBh, 5, 80, 11.2 dhārtarāṣṭrabalaṃ ghoraṃ kruddhaṃ pratisamāsitum //
MBh, 5, 86, 16.2 tasya tad vacanaṃ śrutvā ghoraṃ kṛṣṇābhisaṃhitam /
MBh, 5, 88, 32.1 yasya bāhubalaṃ ghoraṃ kauravāḥ paryupāsate /
MBh, 5, 94, 15.2 tapo ghoram anirdeśyaṃ tapyete gandhamādane //
MBh, 5, 94, 28.1 tato 'smai prāsṛjad ghoram aiṣīkam aparājitaḥ /
MBh, 5, 94, 38.2 saṃtānaṃ nartanaṃ ghoram āsyamodakam aṣṭamam //
MBh, 5, 127, 5.1 api no vyasanaṃ ghoraṃ duryodhanakṛtaṃ mahat /
MBh, 5, 141, 22.3 ekā sṛg vāśate ghoraṃ tat parābhavalakṣaṇam //
MBh, 5, 149, 15.1 yastatāpa tapo ghoraṃ sadāraḥ pṛthivīpatiḥ /
MBh, 5, 189, 4.1 asmadvadhārthaṃ niścitya tapo ghoraṃ samāsthitaḥ /
MBh, 5, 195, 12.1 yat tad ghoraṃ paśupatiḥ prādād astraṃ mahanmama /
MBh, 6, 3, 13.1 senayor aśivaṃ ghoraṃ kariṣyati mahāgrahaḥ /
MBh, 6, 3, 16.1 dhruvaḥ prajvalito ghoram apasavyaṃ pravartate /
MBh, 6, BhaGī 11, 49.1 mā te vyathā mā ca vimūḍhabhāvo dṛṣṭvā rūpaṃ ghoramīdṛṅmamedam /
MBh, 6, BhaGī 17, 5.1 aśāstravihitaṃ ghoraṃ tapyante ye tapo janāḥ /
MBh, 6, 43, 8.2 pragṛhya kārmukaṃ ghoraṃ kāladaṇḍopamaṃ raṇe //
MBh, 6, 55, 110.2 māhendram astraṃ vidhivat sughoraṃ prāduścakārādbhutam antarikṣe //
MBh, 6, 55, 127.2 tad aindram astraṃ vitataṃ sughoram asahyam udvīkṣya yugāntakalpam //
MBh, 6, 75, 9.1 evam uktvā dhanur ghoraṃ vikṛṣyodbhrāmya cāsakṛt /
MBh, 6, 80, 12.2 dadhārātmavapur ghoraṃ yugāntādityasaṃnibham //
MBh, 6, 85, 24.2 cakāra kadanaṃ ghoraṃ kruddhaḥ kāla ivāparaḥ //
MBh, 6, 86, 62.2 rākṣaso vyanadad ghoraṃ sa śabdastumulo 'bhavat //
MBh, 6, 86, 64.2 kṛtvā ghoraṃ mahad rūpaṃ grahītum upacakrame /
MBh, 6, 95, 45.1 pakṣiṇaśca mahāghoraṃ vyāharanto vibabhramuḥ /
MBh, 6, 98, 20.2 śailam anyanmahārāja ghoram astraṃ mumoca ha //
MBh, 6, 100, 13.1 jānanto 'pi raṇe śauryaṃ ghoraṃ gāṇḍīvadhanvanaḥ /
MBh, 6, 104, 34.2 dikṣvadṛśyata sarvāsu ghoraṃ saṃdhārayan vapuḥ //
MBh, 6, 108, 10.2 vedayāno bhayaṃ ghoraṃ rājñāṃ dehāvakartanam //
MBh, 7, 18, 3.1 paśya me 'strabalaṃ ghoraṃ bāhvor iṣvasanasya ca /
MBh, 7, 57, 79.2 tacca pāśupataṃ ghoraṃ pratijñāyāśca pāraṇam //
MBh, 7, 73, 46.1 tad āgneyaṃ mahāghoraṃ ripughnam upalakṣya saḥ /
MBh, 7, 83, 19.2 vikṛṣya kārmukaṃ ghoraṃ bhārasādhanam uttamam /
MBh, 7, 83, 22.1 ghoraṃ rūpam atho kṛtvā bhīmasenam abhāṣata /
MBh, 7, 84, 12.1 sa visphārya dhanur ghoram indrāśanisamasvanam /
MBh, 7, 85, 15.3 na paśyasi bhayaṃ ghoraṃ droṇānnaḥ samupasthitam //
MBh, 7, 95, 14.2 idaṃ durgaṃ mahāghoraṃ tīrṇam evopadhāraya //
MBh, 7, 101, 57.2 bahavo dustaraṃ ghoraṃ yatrādahyanta bhārata //
MBh, 7, 110, 8.1 te 'pi cāsya mahāghoraṃ balaṃ nāgāyutopamam /
MBh, 7, 117, 9.1 adya yuddhaṃ mahāghoraṃ tava dāsyāmi sātvata /
MBh, 7, 121, 24.1 so 'yaṃ tapyati tejasvī tapo ghoraṃ durāsadam /
MBh, 7, 129, 14.2 nyavedayan bhayaṃ ghoraṃ sajvālakavalair mukhaiḥ //
MBh, 7, 152, 42.1 tad dṛṣṭvā rākṣasendrasya ghoraṃ karma bhayāvaham /
MBh, 7, 153, 20.1 aśmavarṣaṃ sa tad ghoraṃ śaravarṣeṇa vīryavān /
MBh, 7, 158, 22.3 kaśmalaṃ prāviśad ghoraṃ dṛṣṭvā karṇasya vikramam //
MBh, 7, 162, 34.1 tad ghoraṃ mahad āścaryaṃ sarve praikṣan samantataḥ /
MBh, 7, 164, 113.1 sa dhanur jaitram ādāya ghoraṃ jaladanisvanam /
MBh, 7, 165, 94.2 ghoram apriyam ākhyātuṃ nāśakat pārthivarṣabhaḥ //
MBh, 7, 172, 20.2 niḥśvasantaḥ samutpetustejo ghoraṃ mumukṣavaḥ //
MBh, 8, 4, 53.2 raṇe kṛtvā mahāyuddhaṃ ghoraṃ trailokyaviśrutam //
MBh, 8, 5, 67.2 jāmadagnyān mahāghoraṃ brāhmam astram aśikṣata //
MBh, 8, 16, 6.1 etacchrutvā ca dṛṣṭvā ca bhrātur ghoraṃ mahad bhayam /
MBh, 8, 18, 37.1 saubalo 'pi dhanur gṛhya ghoram anyat suduḥsaham /
MBh, 8, 21, 42.2 jagmur āyodhanaṃ ghoraṃ rudrasyānartanopamam //
MBh, 8, 22, 28.2 śṛṇu sarvaṃ yathāvṛttaṃ ghoraṃ vaiśasam acyuta //
MBh, 8, 26, 14.2 dhanur visphārayan ghoraṃ pariveṣīva bhāskaraḥ //
MBh, 8, 29, 11.2 surāsurān vai yudhi yo jayeta tenādya me paśya yuddhaṃ sughoram //
MBh, 8, 39, 10.3 tyaktvā mṛtyubhayaṃ ghoraṃ drauṇāyanim upādravan //
MBh, 8, 42, 33.3 vegavat samare ghoraṃ śarāṃś cāśīviṣopamān //
MBh, 8, 42, 55.2 siṃhanādaś ca saṃjajñe dṛṣṭvā ghoraṃ mahādbhutam //
MBh, 8, 45, 45.2 bhārgavāstraṃ mahāghoraṃ dṛṣṭvā tatra sabhīritam //
MBh, 8, 57, 44.2 lebhe tataḥ pāśupataṃ sughoraṃ trailokyasaṃhārakaraṃ mahāstram //
MBh, 8, 65, 26.2 tribhis tribhir bhīmabalo nihatya nanāda ghoraṃ mahatā svareṇa //
MBh, 9, 1, 11.2 apasṛtya hradaṃ ghoraṃ viveśa ripujād bhayāt //
MBh, 9, 3, 6.2 āyodhanaṃ cātighoraṃ rudrasyākrīḍasaṃnibham //
MBh, 9, 10, 56.2 tad dṛṣṭvā karma saṃgrāme ghoram akliṣṭakarmaṇaḥ //
MBh, 9, 12, 6.2 vikṛṣya kārmukaṃ ghoraṃ vegaghnaṃ bhārasādhanam //
MBh, 9, 18, 19.2 adya jñāsyati bhīmasya balaṃ ghoraṃ mahātmanaḥ //
MBh, 9, 23, 50.1 śarāsanavaraṃ ghoraṃ śaktikaṇṭakasaṃvṛtam /
MBh, 9, 41, 5.2 yatrāsya karma tad ghoraṃ pravadanti manīṣiṇaḥ //
MBh, 9, 47, 15.1 iha kṛtvā tapo ghoraṃ dehaṃ saṃnyasya mānavāḥ /
MBh, 9, 53, 31.2 paśya yuddhaṃ mahāghoraṃ śiṣyayor yadi manyase //
MBh, 10, 1, 17.3 apaśyanta vanaṃ ghoraṃ nānādrumalatākulam //
MBh, 10, 1, 21.1 praviśya tad vanaṃ ghoraṃ vīkṣamāṇāḥ samantataḥ /
MBh, 10, 8, 62.2 cakāra kadanaṃ ghoraṃ dṛṣṭvā dṛṣṭvā mahābalaḥ //
MBh, 10, 12, 29.1 brahmacaryaṃ mahad ghoraṃ cīrtvā dvādaśavārṣikam /
MBh, 10, 15, 11.2 na śaśāka punar ghoram astraṃ saṃhartum āhave //
MBh, 11, 5, 8.1 athāpaśyad vanaṃ ghoraṃ samantād vāgurāvṛtam /
MBh, 11, 18, 5.2 ghoraṃ tad vaiśasaṃ dṛṣṭvā nipatatyatiduḥkhitā //
MBh, 11, 24, 4.2 kurusaṃkrandanaṃ ghoraṃ yugāntam anupaśyasi //
MBh, 11, 24, 6.1 diṣṭyā snuṣāṇām ākrande ghoraṃ vilapitaṃ bahu /
MBh, 11, 25, 43.2 tacchrutvā vacanaṃ ghoraṃ vāsudevo mahāmanāḥ /
MBh, 12, 68, 20.2 patecca narakaṃ ghoraṃ yadi rājā na pālayet //
MBh, 12, 145, 10.2 dadāha tad vanaṃ ghoraṃ mṛgapakṣisamākulam //
MBh, 12, 289, 51.1 yathā kaścid vanaṃ ghoraṃ bahusarpasarīsṛpam /
MBh, 13, 31, 20.2 devāsurasamaṃ ghoraṃ divodāso mahādyutiḥ //
MBh, 13, 82, 25.1 adityāstapyamānāyāstapo ghoraṃ suduścaram /
MBh, 13, 82, 27.1 atapyata tapo ghoraṃ hṛṣṭā dharmaparāyaṇā /
MBh, 13, 112, 81.2 asipatravanaṃ ghoraṃ vālukāṃ kūṭaśālmalīm //
MBh, 13, 113, 26.1 na yāti narakaṃ ghoraṃ saṃsārāṃśca na sevate /
MBh, 14, 9, 32.1 vajraṃ gṛhītvā ca puraṃdara tvaṃ samprāhārṣīścyavanasyātighoram /
MBh, 14, 9, 35.2 sa tvāṃ dantān vidaśann abhyadhāvaj jighāṃsayā śūlam udyamya ghoram //
MBh, 14, 10, 1.3 āvikṣitasya tu balaṃ na mṛṣye vajram asmai prahariṣyāmi ghoram //
MBh, 14, 10, 2.2 bṛhaspatiṃ tvam upaśikṣasva rājan vajraṃ vā te prahariṣyāmi ghoram //
MBh, 14, 10, 4.2 bṛhaspatiṃ yājakaṃ tvaṃ vṛṇīṣva vajraṃ vā te prahariṣyāmi ghoram /
MBh, 14, 10, 11.2 bhayaṃ śakrād vyetu te rājasiṃha praṇotsye 'haṃ bhayam etat sughoram /
MBh, 14, 11, 8.2 vṛtrasya sa tataḥ kruddho vajraṃ ghoram avāsṛjat //
MBh, 14, 30, 26.2 tato 'larkastapo ghoram āsthāyātha suduṣkaram /
MBh, 14, 30, 30.2 tapo ghoram upātiṣṭha tataḥ śreyo 'bhipatsyase //
MBh, 14, 30, 31.2 ityuktaḥ sa tapo ghoraṃ jāmadagnyaḥ pitāmahaiḥ /
MBh, 14, 82, 13.2 idam ūcur vaco ghoraṃ bhāgīrathyā mate tadā //
MBh, 15, 33, 15.2 kuśalī viduraḥ putra tapo ghoraṃ samāsthitaḥ //
MBh, 15, 33, 19.2 praviśantaṃ vanaṃ ghoraṃ lakṣyālakṣyaṃ kvacit kvacit //
MBh, 16, 2, 16.1 prasūtaṃ śāpajaṃ ghoraṃ tacca rājñe nyavedayan /
Rāmāyaṇa
Rām, Bā, 26, 12.2 kaṅkālaṃ musalaṃ ghoraṃ kāpālam atha kaṅkaṇam //
Rām, Bā, 26, 18.2 ghoraṃ tejaḥprabhaṃ nāma paratejo'pakarṣaṇam //
Rām, Bā, 47, 30.1 yadā caitad vanaṃ ghoraṃ rāmo daśarathātmajaḥ /
Rām, Bā, 55, 11.2 triśūlam astraṃ ghoraṃ ca kāpālam atha kaṅkaṇam //
Rām, Bā, 55, 15.2 tad apy astraṃ mahāghoraṃ brāhmaṃ brāhmeṇa tejasā //
Rām, Bā, 56, 2.2 tatāpa paramaṃ ghoraṃ viśvāmitro mahātapāḥ /
Rām, Bā, 62, 15.1 tasya varṣasahasraṃ tu ghoraṃ tapa upāsataḥ /
Rām, Bā, 62, 24.1 evaṃ varṣasahasraṃ hi tapo ghoram upāgamat /
Rām, Ay, 36, 17.2 cacāla ghoraṃ bhayabhārapīḍitā sanāgayodhāśvagaṇā nanāda ca //
Rām, Ay, 66, 14.1 taṃ pratyuvāca kaikeyī priyavad ghoram apriyam /
Rām, Ār, 6, 4.1 praviṣṭas tu vanaṃ ghoraṃ bahupuṣpaphaladrumam /
Rām, Ār, 18, 18.2 praviṣṭau daṇḍakāraṇyaṃ ghoraṃ pramadayā saha //
Rām, Ār, 28, 8.2 ghoraṃ paryāgate kāle drumaḥ puṣpam ivārtavam //
Rām, Ār, 28, 10.1 pāpam ācaratāṃ ghoraṃ lokasyāpriyam icchatām /
Rām, Ār, 31, 2.2 samutpannaṃ bhayaṃ ghoraṃ boddhavyaṃ nāvabudhyase //
Rām, Ār, 47, 27.2 jīvitāntakaraṃ ghoraṃ rāmād vyasanam āpnuhi //
Rām, Ki, 4, 4.1 kimarthaṃ tvaṃ vanaṃ ghoraṃ pampākānanamaṇḍitam /
Rām, Ki, 5, 8.2 bhayaṃ sa rāghavād ghoraṃ prajahau vigatajvaraḥ //
Rām, Ki, 10, 12.1 taṃ praviṣṭaṃ viditvā tu sughoraṃ sumahad bilam /
Rām, Ki, 12, 2.1 sa gṛhītvā dhanur ghoraṃ śaram ekaṃ ca mānadaḥ /
Rām, Ki, 12, 15.1 sugrīvo vyanadad ghoraṃ vālino hvānakāraṇāt /
Rām, Ki, 29, 42.1 ghoraṃ jyātalanirghoṣaṃ kruddhasya mama saṃyuge /
Rām, Ki, 47, 21.2 anyadevāparaṃ ghoraṃ viviśur girigahvaram //
Rām, Ki, 66, 17.1 carantaṃ ghoram ākāśam utpatiṣyantam eva ca /
Rām, Su, 1, 132.1 rākṣasaṃ rūpam āsthāya sughoraṃ parvatopamam /
Rām, Su, 1, 150.2 dīrghajihvaṃ surasayā sughoraṃ narakopamam //
Rām, Su, 11, 37.1 ghoram ārodanaṃ manye gate mayi bhaviṣyati /
Rām, Su, 22, 25.2 rāvaṇāntaḥpuraṃ ghoraṃ praviṣṭā cāsi maithili //
Rām, Su, 25, 1.1 ityuktāḥ sītayā ghoraṃ rākṣasyaḥ krodhamūrchitāḥ /
Rām, Yu, 6, 1.1 laṅkāyāṃ tu kṛtaṃ karma ghoraṃ dṛṣṭvā bhayāvaham /
Rām, Yu, 14, 15.1 saṃpīḍya ca dhanur ghoraṃ kampayitvā śarair jagat /
Rām, Yu, 46, 20.2 cakāra kadanaṃ ghoraṃ dhanuṣpāṇir vanaukasām //
Rām, Yu, 46, 36.2 pragṛhya musalaṃ ghoraṃ syandanād avapupluve //
Rām, Yu, 53, 2.1 so 'haṃ tava bhayaṃ ghoraṃ vadhāt tasya durātmanaḥ /
Rām, Yu, 57, 44.1 te rākṣasabalaṃ ghoraṃ praviśya hariyūthapāḥ /
Rām, Yu, 76, 23.2 ubhau tu tumulaṃ ghoraṃ cakratur nararākṣasau //
Rām, Yu, 76, 29.1 cakratustumulaṃ ghoraṃ saṃnipātaṃ muhur muhuḥ /
Rām, Yu, 82, 26.2 idaṃ bhayaṃ mahāghoram utpannaṃ nāvabudhyate //
Rām, Yu, 87, 7.1 tāmasaṃ sumahāghoraṃ cakārāstraṃ sudāruṇam /
Rām, Yu, 87, 38.2 āsuraṃ sumahāghoram anyad astraṃ samādade //
Rām, Yu, 88, 2.2 utsraṣṭuṃ rāvaṇo ghoraṃ rāghavāya pracakrame //
Rām, Yu, 88, 47.1 prāptaṃ duḥkhaṃ mahad ghoraṃ kleśaṃ ca nirayopamam /
Rām, Yu, 90, 15.1 astraṃ tu paramaṃ ghoraṃ rākṣasaṃ rākṣasādhipaḥ /
Rām, Yu, 90, 19.2 astraṃ gārutmataṃ ghoraṃ prāduścakre bhayāvaham //
Rām, Yu, 98, 3.2 praviśyāyodhanaṃ ghoraṃ vicinvantyo hataṃ patim //
Rām, Utt, 5, 9.2 viceruste tapo ghoraṃ sarvabhūtabhayāvaham //
Rām, Utt, 23, 19.3 praviveśa mahāghoraṃ guptaṃ bahuvidhair balaiḥ //
Rām, Utt, 25, 1.1 sa tu dattvā daśagrīvo vanaṃ ghoraṃ kharasya tat /
Rām, Utt, 59, 14.1 tacchrutvā vipriyaṃ ghoraṃ sahasrākṣeṇa bhāṣitam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 12, 34.2 śeṣaścāpūrya jaṭharaṃ jaṭharaṃ ghoram āvahet //
AHS, Kalpasiddhisthāna, 3, 17.1 kupitā hṛdayaṃ gatvā ghoraṃ kurvanti hṛdgraham /
AHS, Utt., 13, 1.4 netrarogeṣvato ghoraṃ timiraṃ sādhayed drutam //
Bodhicaryāvatāra
BoCA, 8, 133.2 anyo 'nyaduḥkhanād ghoraṃ duḥkhaṃ gṛhṇanti mohitāḥ //
Kūrmapurāṇa
KūPur, 1, 14, 31.2 prāpya ghoraṃ kaliyugaṃ kalijaiḥ kila pīḍitāḥ //
KūPur, 1, 16, 15.1 tatāpa sumahad ghoraṃ taporāśistapaḥ param /
KūPur, 1, 24, 1.3 tatāpa ghoraṃ putrārthaṃ nidānaṃ tapasastapaḥ //
KūPur, 1, 28, 22.2 paṭhanti vaidikān mantrān nāstikyaṃ ghoramāśritāḥ //
KūPur, 1, 30, 21.1 jñātvā kaliyugaṃ ghoramadharmabahulaṃ janāḥ /
KūPur, 2, 1, 18.2 taptavantastapo ghoraṃ puṇye badarikāśrame //
KūPur, 2, 31, 25.2 tena tanmaṇḍalaṃ ghoramālokayadaninditam //
KūPur, 2, 40, 39.1 aśraddadhānāḥ puruṣā nāstikyaṃ ghoramāśritāḥ /
Liṅgapurāṇa
LiPur, 1, 40, 71.1 varṇāśramaparibhraṣṭāḥ saṃkaṭaṃ ghoramāsthitāḥ /
LiPur, 1, 44, 13.1 kasyādya vyasanaṃ ghoraṃ kariṣyāmastavājñayā /
LiPur, 1, 76, 62.2 madhye liṅgaṃ mahāghoraṃ mahāmbhasi ca saṃsthitam //
LiPur, 1, 82, 59.1 vyapohantu malaṃ ghoraṃ mahādevaprasādataḥ /
LiPur, 1, 82, 62.1 vyapohantu bhayaṃ ghoramāsuraṃ bhāvameva ca /
LiPur, 1, 82, 74.2 vyapohantu bhayaṃ ghoraṃ grahapīḍāṃ śivārcakāḥ //
LiPur, 1, 96, 1.3 śarabhākhyaṃ mahāghoraṃ vikṛtaṃ rūpamāsthitaḥ //
LiPur, 1, 96, 24.1 atyantaghoraṃ bhagavannarasiṃha vapustava /
LiPur, 2, 3, 5.1 tatāpa ca mahāghoraṃ taporāśistapaḥ param /
LiPur, 2, 3, 19.2 saṃcintyāhaṃ tapo ghoraṃ tadarthaṃ taptavān dvija //
Matsyapurāṇa
MPur, 109, 22.2 gacchanti narakaṃ ghoraṃ ye narāḥ pāpakarmiṇaḥ //
MPur, 138, 36.2 cacāra cāptendriyagarvadṛptaḥ purādviniṣkramya rarāsa ghoram //
MPur, 146, 42.2 daśa varṣasahasrāṇi sā tapo ghoramācarat //
MPur, 146, 62.2 nirāhārā tapo ghoraṃ praviveśa mahādyutiḥ //
MPur, 147, 15.2 tapo ghoraṃ kariṣyāmi jayāya tridivaukasām //
MPur, 148, 4.2 ahamādau kariṣyāmi tato ghoraṃ diteḥ sutāḥ //
MPur, 150, 114.2 praṇāśamagamattīvraṃ tamo ghoramanantaram //
MPur, 150, 117.2 athādāya dhanurghoramiṣūṃścāśīviṣopamān //
MPur, 154, 416.1 tatsamastatapoghoraṃ kathaṃ putrī prayāsyati /
MPur, 154, 419.2 ghoraṃ tapasyate bālā tena rūpeṇa nirvṛtiḥ //
MPur, 167, 16.2 japahomaparaḥ śāntastapo ghoraṃ samāsthitaḥ //
MPur, 167, 40.1 kastamo ghoramāsādya māmadya tyaktajīvitaḥ /
MPur, 171, 1.3 ūrdhvabāhurmahātejāstapo ghoraṃ samāśritaḥ //
MPur, 173, 18.1 tvaṣṭā tvaṣṭagajaṃ ghoraṃ yānamāsthāya dānavaḥ /
MPur, 175, 12.2 śakro daityabalaṃ ghoraṃ viveśa bahulocanaḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 197.2 uktvānṛtaṃ mahāghoraṃ narakaṃ pratipatsyate //
NāSmṛ, 2, 10, 6.2 āvaheyur bhayaṃ ghoraṃ vyādhivat te hy upekṣitāḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 86.1 sa hatvā duṣkṛtaṃ ghoraṃ rāgādīnāṃ ca pañjaram /
Suśrutasaṃhitā
Su, Nid., 1, 88.2 ādhmānamiti jānīyādghoraṃ vātanirodhajam //
Su, Nid., 7, 12.2 tenāśu raktaṃ kupitāśca doṣāḥ kurvanti ghoraṃ jaṭharaṃ triliṅgam //
Viṣṇupurāṇa
ViPur, 1, 6, 14.2 sa pātayaty aghaṃ ghoram alpam alpālpasāravat //
ViPur, 1, 18, 5.1 hālāhalaṃ viṣaṃ ghoram anantoccāraṇena saḥ /
ViPur, 6, 1, 40.1 aśāstravihitaṃ ghoraṃ tapyamāneṣu vai tapaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 14.2 ghoraṃ pratibhayākāraṃ vyālolūkaśivājiram //
BhāgPur, 1, 7, 15.1 mātā śiśūnāṃ nidhanaṃ sutānāṃ niśamya ghoraṃ paritapyamānā /
BhāgPur, 2, 5, 7.1 sa bhavān acaradghoraṃ yat tapaḥ susamāhitaḥ /
BhāgPur, 4, 8, 36.1 athāpi me 'vinītasya kṣāttraṃ ghoram upeyuṣaḥ /
Bhāratamañjarī
BhāMañj, 5, 143.2 tamaḥprasādanaṃ ghoraṃ prapadyante na paṇḍitāḥ //
BhāMañj, 5, 166.1 janmāntare 'pyasukhadaṃ ghoramāyatidarśinaḥ /
BhāMañj, 5, 216.1 duryodhana na jānīṣe ghoraṃ vyasanamāgatam /
BhāMañj, 5, 465.2 tāṃ sabhāṃ kaiṭabhārātirghoraṃ vapuradarśayat //
BhāMañj, 6, 64.2 taranti hi tamo ghoraṃ nityaṃ manmatavartinaḥ //
BhāMañj, 6, 465.1 udīrya ghoraṃ divyāstramabhyadhāvaddhanaṃjayam /
BhāMañj, 7, 55.2 trigartakadanaṃ pārtho ghoramāyodhanaṃ vyadhāt //
BhāMañj, 7, 132.2 cakrire samaraṃ ghoraṃ gajavājirathakṣayam //
BhāMañj, 7, 350.2 hemadīptāyudhadharā ghoraṃ yuyudhire nṛpāḥ //
BhāMañj, 7, 667.1 taṃ hatvā vinadanghoraṃ haiḍimbo ghoravikramaḥ /
BhāMañj, 7, 740.1 tasmin adhomukhe duḥkhādghoraṃ vaktumanīśvare /
BhāMañj, 7, 741.1 śrutvā sa vaiśasaṃ ghoraṃ chadmanā vihitaṃ gurau /
BhāMañj, 7, 786.1 prāduścakre tato ghoraṃ jvālāvalayitāmbaram /
BhāMañj, 8, 167.1 ghoraṃ tatkarma bhīmasya dṛṣṭvā srastāsikārmukāḥ /
BhāMañj, 9, 16.2 kruddhā yuyudhire ghoraṃ hatabandhusuhṛdgaṇāḥ //
BhāMañj, 11, 93.2 pāñcālakadanaṃ ghoraṃ dhyāyanto na yayurvṛtim //
BhāMañj, 13, 604.1 adharmo nāturasyāsti ghoraṃ kṛcchraṃ gatasya ca /
Garuḍapurāṇa
GarPur, 1, 82, 2.2 tapastapyanmahāghoraṃ sarvabhūtopatāpanam //
GarPur, 1, 161, 35.1 śeṣaścāpūrya jaṭharaṃ ghoramārabhate tataḥ /
Gītagovinda
GītGov, 10, 2.1 vadasi yadi kiṃcit api dantarucikaumudī harati daratimiram atighoram /
Kathāsaritsāgara
KSS, 2, 2, 73.2 sāpi strī rākṣasīrūpaṃ ghoraṃ svaṃ pratyapadyata //
Rasendracintāmaṇi
RCint, 8, 209.2 nāḍīvraṇaṃ vraṇaṃ ghoraṃ gudāmayabhagandaram //
Skandapurāṇa
SkPur, 5, 43.2 cakarta tanmahadghoraṃ brahmaṇaḥ pañcamaṃ śiraḥ //
SkPur, 11, 18.1 tasmātkṛtvā tapo ghoramapatyaṃ guṇavattaram /
SkPur, 23, 5.1 kasyādya vyasanaṃ ghoraṃ kariṣyāmastavājñayā /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 41.1 mṛgendratulyaṃ ca vidāritāsyaṃ mārtaṇḍakoṭipratimaṃ sughoram /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 2.1 prāptukāmas tu tāṃ pāpas tapo ghoram atapyata /
GokPurS, 8, 53.1 tapas tepe nirāhāro ghoram uddiśya śaṅkaram /
GokPurS, 10, 79.2 tapaś cacāra suciraṃ ghoram uddiśya śaṅkaram //
Haribhaktivilāsa
HBhVil, 1, 102.3 tāv ubhau narakaṃ ghoraṃ vrajataḥ kālam akṣayam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 59.2 sa yāti narakaṃ ghoraṃ kālasūtram asaṃśayam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 16, 4.2 tato 'ṭṭahāsaṃ pramumoca ghoraṃ vivṛtya vaktraṃ vaḍavāmukhābham //
SkPur (Rkh), Revākhaṇḍa, 17, 10.2 viveśa rudrasya mukhaṃ viśālaṃ jvalattadugraṃ ghananādaghoram //
SkPur (Rkh), Revākhaṇḍa, 19, 39.1 sa yāti ghoraṃ narakaṃ krameṇa vibhāgakṛddveṣamatirdurātmā /
SkPur (Rkh), Revākhaṇḍa, 33, 22.1 tacchrutvā vipriyaṃ ghoraṃ rājā vipramukhāccyutam /
SkPur (Rkh), Revākhaṇḍa, 35, 16.1 śrutvā tannarditaṃ ghoraṃ brahmā lokapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 40, 11.1 narmadātaṭamāśritya cātighoram anuttamam /
SkPur (Rkh), Revākhaṇḍa, 120, 5.1 jñātvā viṣṇumayaṃ ghoraṃ mahadbhayamupasthitam /
SkPur (Rkh), Revākhaṇḍa, 131, 25.1 etacchrutvā tu vacanaṃ ghoraṃ mātṛmukhodbhavam /
SkPur (Rkh), Revākhaṇḍa, 137, 7.2 adyāpi tapate ghoraṃ tapo yāvatkilārbudam //
SkPur (Rkh), Revākhaṇḍa, 140, 5.1 kṛtvā tatkadanaṃ ghoraṃ nandā devī sureśvarī /
SkPur (Rkh), Revākhaṇḍa, 149, 2.1 kṛtvā tu kadanaṃ ghoraṃ dānavānāṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 159, 2.2 na paśyati mahāghoraṃ narakadvārasaṃjñikam //
SkPur (Rkh), Revākhaṇḍa, 209, 70.1 gato yamapuraṃ ghoraṃ gṛhīto yamakiṃkaraiḥ /