Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Marutta, Sacrifice, yajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8649
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indra uvāca / (1.1) Par.?
evam etad brahmabalaṃ garīyo na brahmataḥ kiṃcid anyad garīyaḥ / (1.2) Par.?
āvikṣitasya tu balaṃ na mṛṣye vajram asmai prahariṣyāmi ghoram // (1.3) Par.?
dhṛtarāṣṭra prahito gaccha maruttaṃ saṃvartena sahitaṃ taṃ vadasva / (2.1) Par.?
bṛhaspatiṃ tvam upaśikṣasva rājan vajraṃ vā te prahariṣyāmi ghoram // (2.2) Par.?
vyāsa uvāca / (3.1) Par.?
tato gatvā dhṛtarāṣṭro narendraṃ provācedaṃ vacanaṃ vāsavasya / (3.2) Par.?
gandharvaṃ māṃ dhṛtarāṣṭraṃ nibodha tvām āgataṃ vaktukāmaṃ narendra // (3.3) Par.?
aindraṃ vākyaṃ śṛṇu me rājasiṃha yat prāha lokādhipatir mahātmā / (4.1) Par.?
bṛhaspatiṃ yājakaṃ tvaṃ vṛṇīṣva vajraṃ vā te prahariṣyāmi ghoram / (4.2) Par.?
vacaśced etanna kariṣyase me prāhaitad etāvad acintyakarmā // (4.3) Par.?
marutta uvāca / (5.1) Par.?
tvaṃ caivaitad vettha puraṃdaraśca viśvedevā vasavaścāśvinau ca / (5.2) Par.?
mitradrohe niṣkṛtir vai yathaiva nāstīti lokeṣu sadaiva vādaḥ // (5.3) Par.?
bṛhaspatir yājayitā mahendraṃ devaśreṣṭhaṃ vajrabhṛtāṃ variṣṭham / (6.1) Par.?
saṃvarto māṃ yājayitādya rājan na te vākyaṃ tasya vā rocayāmi // (6.2) Par.?
gandharva uvāca / (7.1) Par.?
ghoro nādaḥ śrūyate vāsavasya nabhastale garjato rājasiṃha / (7.2) Par.?
vyaktaṃ vajraṃ mokṣyate te mahendraḥ kṣemaṃ rājaṃścintyatām eṣa kālaḥ // (7.3) Par.?
vyāsa uvāca / (8.1) Par.?
ityevam ukto dhṛtarāṣṭreṇa rājā śrutvā nādaṃ nadato vāsavasya / (8.2) Par.?
taponityaṃ dharmavidāṃ variṣṭhaṃ saṃvartaṃ taṃ jñāpayāmāsa kāryam // (8.3) Par.?
marutta uvāca / (9.1) Par.?
imam aśmānaṃ plavamānam ārād adhvā dūraṃ tena na dṛśyate 'dya / (9.2) Par.?
prapadye 'haṃ śarma viprendra tvattaḥ prayaccha tasmād abhayaṃ vipramukhya // (9.3) Par.?
ayam āyāti vai vajrī diśo vidyotayan daśa / (10.1) Par.?
amānuṣeṇa ghoreṇa sadasyāstrāsitā hi naḥ // (10.2) Par.?
saṃvarta uvāca / (11.1) Par.?
bhayaṃ śakrād vyetu te rājasiṃha praṇotsye 'haṃ bhayam etat sughoram / (11.2) Par.?
saṃstambhinyā vidyayā kṣipram eva mā bhaistvam asmād bhava cāpi pratītaḥ // (11.3) Par.?
ahaṃ saṃstambhayiṣyāmi mā bhaistvaṃ śakrato nṛpa / (12.1) Par.?
sarveṣām eva devānāṃ kṣapitānyāyudhāni me // (12.2) Par.?
diśo vajraṃ vrajatāṃ vāyur etu varṣaṃ bhūtvā nipatatu kānaneṣu / (13.1) Par.?
āpaḥ plavantvantarikṣe vṛthā ca saudāminī dṛśyatāṃ mā bibhas tvam // (13.2) Par.?
atho vahnistrātu vā sarvataste kāmaṃ varṣaṃ varṣatu vāsavo vā / (14.1) Par.?
vajraṃ tathā sthāpayatāṃ ca vāyur mahāghoraṃ plavamānaṃ jalaughaiḥ // (14.2) Par.?
marutta uvāca / (15.1) Par.?
ghoraḥ śabdaḥ śrūyate vai mahāsvano vajrasyaiṣa sahito mārutena / (15.2) Par.?
ātmā hi me pravyathate muhur muhur na me svāsthyaṃ jāyate cādya vipra // (15.3) Par.?
saṃvarta uvāca / (16.1) Par.?
vajrād ugrād vyetu bhayaṃ tavādya vāto bhūtvā hanmi narendra vajram / (16.2) Par.?
bhayaṃ tyaktvā varam anyaṃ vṛṇīṣva kaṃ te kāmaṃ tapasā sādhayāmi // (16.3) Par.?
marutta uvāca / (17.1) Par.?
indraḥ sākṣāt sahasābhyetu vipra havir yajñe pratigṛhṇātu caiva / (17.2) Par.?
svaṃ svaṃ dhiṣṇyaṃ caiva juṣantu devāḥ sutaṃ somaṃ pratigṛhṇantu caiva // (17.3) Par.?
saṃvarta uvāca / (18.1) Par.?
ayam indro haribhir āyāti rājan devaiḥ sarvaiḥ sahitaḥ somapīthī / (18.2) Par.?
mantrāhūto yajñam imaṃ mayādya paśyasvainaṃ mantravisrastakāyam // (18.3) Par.?
vyāsa uvāca / (19.1) Par.?
tato devaiḥ sahito devarājo rathe yuktvā tān harīn vājimukhyān / (19.2) Par.?
āyād yajñam adhi rājñaḥ pipāsur āvikṣitasyāprameyasya somam // (19.3) Par.?
tam āyāntaṃ sahitaṃ devasaṃghaiḥ pratyudyayau sapurodhā maruttaḥ / (20.1) Par.?
cakre pūjāṃ devarājāya cāgryāṃ yathāśāstraṃ vidhivat prīyamāṇaḥ // (20.2) Par.?
saṃvarta uvāca / (21.1) Par.?
svāgataṃ te puruhūteha vidvan yajño 'dyāyaṃ saṃnihite tvayīndra / (21.2) Par.?
śośubhyate balavṛtraghna bhūyaḥ pibasva somaṃ sutam udyataṃ mayā // (21.3) Par.?
marutta uvāca / (22.1) Par.?
śivena māṃ paśya namaśca te 'stu prāpto yajñaḥ saphalaṃ jīvitaṃ me / (22.2) Par.?
ayaṃ yajñaṃ kurute me surendra bṛhaspater avaro janmanā yaḥ // (22.3) Par.?
indra uvāca / (23.1) Par.?
jānāmi te gurum enaṃ tapodhanaṃ bṛhaspater anujaṃ tigmatejasam / (23.2) Par.?
yasyāhvānād āgato 'haṃ narendra prītir me 'dya tvayi manuḥ pranaṣṭaḥ // (23.3) Par.?
saṃvarta uvāca / (24.1) Par.?
yadi prītastvam asi vai devarāja tasmāt svayaṃ śādhi yajñe vidhānam / (24.2) Par.?
svayaṃ sarvān kuru mārgān surendra jānātvayaṃ sarvalokaśca deva // (24.3) Par.?
vyāsa uvāca / (25.1) Par.?
evam uktastvāṅgirasena śakraḥ samādideśa svayam eva devān / (25.2) Par.?
sabhāḥ kriyantām āvasathāśca mukhyāḥ sahasraśaścitrabhaumāḥ samṛddhāḥ // (25.3) Par.?
kᄆptasthūṇāḥ kurutārohaṇāni gandharvāṇām apsarasāṃ ca śīghram / (26.1) Par.?
yeṣu nṛtyerann apsarasaḥ sahasraśaḥ svargoddeśaḥ kriyatāṃ yajñavāṭaḥ // (26.2) Par.?
ityuktāste cakrur āśu pratītā divaukasaḥ śakravākyānnarendra / (27.1) Par.?
tato vākyaṃ prāha rājānam indraḥ prīto rājan pūjayāno maruttam // (27.2) Par.?
eṣa tvayāham iha rājan sametya ye cāpyanye tava pūrve narendrāḥ / (28.1) Par.?
sarvāścānyā devatāḥ prīyamāṇā havistubhyaṃ pratigṛhṇantu rājan // (28.2) Par.?
āgneyaṃ vai lohitam ālabhantāṃ vaiśvadevaṃ bahurūpaṃ virājan / (29.1) Par.?
nīlaṃ cokṣāṇaṃ medhyam abhyālabhantāṃ calacchiśnaṃ matpradiṣṭaṃ dvijendrāḥ // (29.2) Par.?
tato yajño vavṛdhe tasya rājño yatra devāḥ svayam annāni jahruḥ / (30.1) Par.?
yasmiñ śakro brāhmaṇaiḥ pūjyamānaḥ sadasyo 'bhūddharimān devarājaḥ // (30.2) Par.?
tataḥ saṃvartaś cityagato mahātmā yathā vahniḥ prajvalito dvitīyaḥ / (31.1) Par.?
havīṃṣyuccair āhvayan devasaṃghāñ juhāvāgnau mantravat supratītaḥ // (31.2) Par.?
tataḥ pītvā balabhit somam agryaṃ ye cāpyanye somapā vai divaukasaḥ / (32.1) Par.?
sarve 'nujñātāḥ prayayuḥ pārthivena yathājoṣaṃ tarpitāḥ prītimantaḥ // (32.2) Par.?
tato rājā jātarūpasya rāśīn pade pade kārayāmāsa hṛṣṭaḥ / (33.1) Par.?
dvijātibhyo visṛjan bhūri vittaṃ rarāja vitteśa ivārihantā // (33.2) Par.?
tato vittaṃ vividhaṃ saṃnidhāya yathotsāhaṃ kārayitvā ca kośam / (34.1) Par.?
anujñāto guruṇā saṃnivṛtya śaśāsa gām akhilāṃ sāgarāntām // (34.2) Par.?
evaṃguṇaḥ saṃbabhūveha rājā yasya kratau tat suvarṇaṃ prabhūtam / (35.1) Par.?
tat tvaṃ samādāya narendra vittaṃ yajasva devāṃstarpayāno vidhānaiḥ // (35.2) Par.?
vaiśaṃpāyana uvāca / (36.1) Par.?
tato rājā pāṇḍavo hṛṣṭarūpaḥ śrutvā vākyaṃ satyavatyāḥ sutasya / (36.2) Par.?
manaścakre tena vittena yaṣṭuṃ tato 'mātyair mantrayāmāsa bhūyaḥ // (36.3) Par.?
Duration=0.12722015380859 secs.