Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 11.2 ciraṃ nānāvidhānkleśān prāptāsta iti me śrutam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 8.1 janaṃ prāpte maharloke brahmakṣatraviśādayaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 10.2 brahmaviṣṇvindrarudrāṇāṃ kāle prāpte sudāruṇe //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 32.1 saritaḥ sāgarāḥ śailāḥ kṣayaṃ prāptā hyanekaśaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 3.1 saptakalpakṣaye prāpte tvayeyaṃ saha suvrata /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 37.2 sa imāṃ prāpsyate kanyāṃ nānyathā vai surottamāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 48.1 svarūpamāsthito devaḥ prāpa hāsyaṃ yato bhuvi /
SkPur (Rkh), Revākhaṇḍa, 10, 9.2 tataḥ kalpakṣaye prāpte teṣāṃ jñānamanuttamam //
SkPur (Rkh), Revākhaṇḍa, 10, 34.1 prāptāstu narmadātīramādāveva kalau yuge /
SkPur (Rkh), Revākhaṇḍa, 10, 48.1 kalau yuge mahāghore prāptāḥ siddhimanuttamām /
SkPur (Rkh), Revākhaṇḍa, 10, 72.2 siddhiṃ parāṃ te hi jalaplutāṅgāḥ prāptāstu lokānmarutāṃ na cānye //
SkPur (Rkh), Revākhaṇḍa, 11, 6.3 te kathaṃ tridivaṃ prāptā iti me saṃśayo vada //
SkPur (Rkh), Revākhaṇḍa, 11, 58.1 re mūḍha kiṃ viṣādena prāpya karmakadarthanām /
SkPur (Rkh), Revākhaṇḍa, 11, 62.2 bhaja revāṃ śivaṃ prāpya sukhasādhyaṃ paraṃ padam //
SkPur (Rkh), Revākhaṇḍa, 14, 4.2 prāpto yugasahasrāntaḥ kālaḥ saṃharaṇakṣamaḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 47.1 ye 'pi prāptā maharlokaṃ bhṛgvādyāśca maharṣayaḥ /
SkPur (Rkh), Revākhaṇḍa, 15, 22.1 amaraṃ kaṇṭakaṃ cakruḥ prāpte kālaviparyaye /
SkPur (Rkh), Revākhaṇḍa, 17, 9.3 yathā nadyo layaṃ yānti samudraṃ prāpya sasvanāḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 66.1 tataścārohiṇīṃ prāpya gogajāśvanṛjanmabhāk /
SkPur (Rkh), Revākhaṇḍa, 20, 68.1 varṣāṇi ca śatānyaṣṭau prāpnoti yamayātanām /
SkPur (Rkh), Revākhaṇḍa, 22, 34.1 sa viśalyo 'bhavad yasmāt prāpya tasyāḥ śivaṃ jalam /
SkPur (Rkh), Revākhaṇḍa, 26, 6.2 prāpya te paramaṃ sthānamaśakyaṃ yadadhārmikaiḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 80.2 tvaddarśanotsukaḥ prāpto dṛṣṭvā devaṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 26, 106.2 kaumārikā patiṃ prāpya tena sārddhamumā yathā //
SkPur (Rkh), Revākhaṇḍa, 26, 109.2 pañcamīṃ tu tataḥ prāpya brāhmaṇe tiladā tu yā //
SkPur (Rkh), Revākhaṇḍa, 26, 119.1 prāpyate naiva sīdanti tena dānena rakṣitāḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 132.2 yathā himaṃ raviṃ prāpya vilayaṃ yāti bhūtale //
SkPur (Rkh), Revākhaṇḍa, 26, 166.2 mṛtā tu tridivaṃ prāpya umayā saha modate //
SkPur (Rkh), Revākhaṇḍa, 28, 93.1 aprāpya tvāṃ kim atyantam ucchrayī na vināśayet /
SkPur (Rkh), Revākhaṇḍa, 29, 8.2 siddhiṃ prāpto mahābhāga kāverīsaṅgamena tu //
SkPur (Rkh), Revākhaṇḍa, 32, 9.3 prāptaṃ vai yatphalaṃ tasya prasādaṃ kartum arhasi //
SkPur (Rkh), Revākhaṇḍa, 32, 10.3 ārādhaya śivaṃ śāntaṃ punaḥ prāpsyasi sadgatim //
SkPur (Rkh), Revākhaṇḍa, 33, 40.1 evaṃ te brāhmaṇāḥ śrutvā tathāgniṃ prāpya satvaram /
SkPur (Rkh), Revākhaṇḍa, 38, 29.2 prabhātasamaye prāpto mahādāruvanaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 38, 57.2 prāpnuvanti ca yacchreyo mānavā liṅgapūjane //
SkPur (Rkh), Revākhaṇḍa, 38, 73.2 narmadeśvaramāsādya prāpnuyājjanmanaḥ phalam //
SkPur (Rkh), Revākhaṇḍa, 40, 19.2 so 'gniṣṭomasya yajñasya phalaṃ prāpnoty asaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 41, 11.1 sa ca rūpaṃ paraṃ prāpya mātāpitroranujñayā /
SkPur (Rkh), Revākhaṇḍa, 42, 5.2 sā saptame 'pi varṣe ca vaidhavyaṃ prāpa daivataḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 70.1 aśvamedhasya yajñasya phalaṃ prāpnotyanuttamam /
SkPur (Rkh), Revākhaṇḍa, 48, 32.2 kailāsaśikharaṃ prāpya dhunoti sma muhurmuhuḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 73.1 phalaṃ prāpsyasi rājendra kāmikaṃ manasepsitam /
SkPur (Rkh), Revākhaṇḍa, 55, 39.2 jātismaratvaṃ labhate prāpnotyabhimataṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 56, 14.2 vratopavāsaniyamair yatprāpyaṃ tadvadasva me //
SkPur (Rkh), Revākhaṇḍa, 56, 18.2 kṛtaṃ vaivāhikaṃ karma kāle prāpte yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 56, 31.2 prāptā sā sacivaiḥ sārddhaṃ yatra revā mahānadī //
SkPur (Rkh), Revākhaṇḍa, 56, 123.1 tena tena sa bhāvena prāpnoti pratipūjitam /
SkPur (Rkh), Revākhaṇḍa, 57, 26.2 karmaṇā tena pūtastvaṃ sadgatiṃ prāpsyasi dhruvam //
SkPur (Rkh), Revākhaṇḍa, 60, 69.3 mārtaṇḍagrahaṇe prāpte ye vrajanti ṣaḍānana /
SkPur (Rkh), Revākhaṇḍa, 62, 8.2 prabhāte vimale prāpte pūjayet tridaśeśvaram //
SkPur (Rkh), Revākhaṇḍa, 62, 18.2 karoḍeśvaramabhyarcya prāpnoti paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 63, 2.2 ārādhya parayā bhaktyā siddhiḥ prāptā narādhipa //
SkPur (Rkh), Revākhaṇḍa, 63, 8.2 kumāradarśanātpuṇyaṃ prāpyate pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 67, 22.1 jñātvā caivāpadaṃ prāptāṃ devaḥ prārthayate vṛṣam /
SkPur (Rkh), Revākhaṇḍa, 67, 30.1 nākaṃ prāptas tato devo gataḥ śakrasya mandiram /
SkPur (Rkh), Revākhaṇḍa, 67, 105.1 prāptaṃ tu nānyathā rājañchaṅkaro vadate tvidam /
SkPur (Rkh), Revākhaṇḍa, 68, 2.1 sarvatīrthaphalaṃ tatra prāpyate nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 6.1 athavā prāpsyate tāta vidyādānasya yatphalam /
SkPur (Rkh), Revākhaṇḍa, 72, 6.2 tatphalaṃ prāpyate nityaṃ kathāśravaṇato hareḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 12.2 tatastvekadine prāpte āśramasthā śubhānanā //
SkPur (Rkh), Revākhaṇḍa, 72, 37.2 havyavāhamukhaṃ vatsa na prāpsyasi mamājñayā /
SkPur (Rkh), Revākhaṇḍa, 76, 15.2 prabhāte vimale prāpte dvijāḥ pūjyāḥ svaśaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 80, 8.2 agniṣṭomasya yajñasya phalaṃ prāpnoti mānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 40.1 hanūmantavane prāptaḥ śatakrośapramāṇake /
SkPur (Rkh), Revākhaṇḍa, 85, 26.3 duḥkhārṇavanimagnānāṃ trātā prāpto dvijottama //
SkPur (Rkh), Revākhaṇḍa, 85, 93.1 kimu ṣaḍviṃśatiṃ pārtha prāpa yāḥ kṣaṇadākaraḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 93.2 so 'pi tīrthamidaṃ prāpya tapastaptvā suduścaram //
SkPur (Rkh), Revākhaṇḍa, 85, 96.2 tataḥ siddhiṃ parāṃ prāpya prabhāse tu tṛtīyakam //
SkPur (Rkh), Revākhaṇḍa, 86, 3.3 prāptasaukhyena raudreṇa gauryākrīḍanacetasā //
SkPur (Rkh), Revākhaṇḍa, 90, 23.2 tasmāttvāṃ śaraṇaṃ prāptāḥ śaraṇaṃ no vidhe bhava //
SkPur (Rkh), Revākhaṇḍa, 90, 44.1 tataḥ prāpto jagannātho himavantaṃ nageśvaram /
SkPur (Rkh), Revākhaṇḍa, 90, 46.2 ko 'yaṃ mṛtyuvaśaṃ prāpto hyajñātvā mama vikramam /
SkPur (Rkh), Revākhaṇḍa, 92, 6.3 snānenaikena revāyāḥ prāpyate vaiṣṇavaṃ padam //
SkPur (Rkh), Revākhaṇḍa, 97, 44.1 prāpto 'sau lubdhakairmatsya ānītaḥ svagṛhaṃ tataḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 79.1 amṛtāṃ narmadāṃ prāpto rudradehodbhavāṃ śubhām /
SkPur (Rkh), Revākhaṇḍa, 98, 19.1 indratvaṃ prāpyate tena bhāskarasyāthavā padam /
SkPur (Rkh), Revākhaṇḍa, 98, 22.2 sa prāpnoti paraṃ lokaṃ yāvadābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 98, 35.1 sarvatīrthaphalaṃ prāpya so 'śvamedhaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 99, 8.3 tataḥ prāpsyasi svaṃ sthānaṃ pannagatvaṃ mamājñayā //
SkPur (Rkh), Revākhaṇḍa, 103, 38.2 hemante tu tataḥ prāpte toyamadhye vasetsadā //
SkPur (Rkh), Revākhaṇḍa, 103, 40.2 evaṃ varṣaśate prāpte rudraviṣṇupitāmahāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 84.2 varaprāptā tu sā devī gatā māhendraparvatam //
SkPur (Rkh), Revākhaṇḍa, 103, 87.3 acintyaṃ gālavādīnāṃ varaṃ prāptāsi durlabham //
SkPur (Rkh), Revākhaṇḍa, 103, 88.2 tvatprasādena devarṣe varaṃ prāptāsmi durlabham /
SkPur (Rkh), Revākhaṇḍa, 106, 17.1 sarvadānaiśca yatpuṇyaṃ prāpnuyānnātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 107, 2.2 tatraiva svalpadānena prāptaṃ vittasya rakṣaṇam //
SkPur (Rkh), Revākhaṇḍa, 118, 19.2 tatastvekādaśe prāpte varṣe tu nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 121, 1.3 yatra siddhiṃ parāṃ prāptaḥ somarājaḥ surottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 121, 2.2 kathaṃ siddhiṃ parāṃ prāptaḥ somanātho jagatpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 121, 12.2 bhramanvai narmadāṃ prāptaḥ sarvapāpapraṇāśanīm //
SkPur (Rkh), Revākhaṇḍa, 122, 9.1 gatirdhyānaṃ vinā bhaktair brāhmaṇaiḥ prāpyate nṛpa /
SkPur (Rkh), Revākhaṇḍa, 122, 14.2 śaśvaddharmamanāścaiva prāpnoti paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 125, 4.1 ādityatvaṃ kathaṃ prāptaḥ kathaṃ bhāskara ucyate /
SkPur (Rkh), Revākhaṇḍa, 127, 3.2 prāpnoti puruṣo dattvā yathāśaktyā hyalaṃkṛtām //
SkPur (Rkh), Revākhaṇḍa, 131, 20.2 dāsatvaṃ prāpsyase tvaṃ hi paṇenānena suvrate //
SkPur (Rkh), Revākhaṇḍa, 133, 43.2 vājapeyasya yajñasya phalaṃ prāpnoti puṣkalam //
SkPur (Rkh), Revākhaṇḍa, 139, 8.1 agnihotrasahasrasya yatphalaṃ prāpyate budhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 30.1 saṃkarṣaṇamataṃ prāpya keśavaḥ keśisūdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 33.1 baladevaṃ tataḥ prāptā rathamārgānugāminam /
SkPur (Rkh), Revākhaṇḍa, 142, 41.2 rukmo 'pi dānavendro 'sau prāptaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 74.2 duṣprāpyo 'si manuṣyāṇāṃ prāptaḥ kiṃ tyajase hi naḥ //
SkPur (Rkh), Revākhaṇḍa, 143, 2.2 jayaṃ prāptau mahātmānau naranārāyaṇāvubhau //
SkPur (Rkh), Revākhaṇḍa, 143, 3.1 punastretāyuge prāpte tau devau rāmalakṣmaṇau /
SkPur (Rkh), Revākhaṇḍa, 143, 4.1 punaḥ pārtha kalau prāpte tau devau balakeśavau /
SkPur (Rkh), Revākhaṇḍa, 146, 32.2 śubhāśubhagatiṃ prāptaḥ karmaṇā svena pārthiva //
SkPur (Rkh), Revākhaṇḍa, 146, 105.2 so 'śvamedhasya yajñasya phalaṃ prāpnoti puṣkalam //
SkPur (Rkh), Revākhaṇḍa, 150, 4.2 anaṅgena tathā prāptamaṅgitvaṃ narmadātaṭe //
SkPur (Rkh), Revākhaṇḍa, 150, 42.1 prabhāte vimale prāpte snātvā pūjya divākaram /
SkPur (Rkh), Revākhaṇḍa, 150, 46.2 prāpnuvanti mṛtāḥ svargaṃ kiṃ punarye narā mṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, 151, 21.1 tathā buddhatvamaparaṃ navamaṃ prāpsyate 'cyutaḥ /
SkPur (Rkh), Revākhaṇḍa, 151, 25.2 sīdanti mānavā dharmāḥ kalau prāpte yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 152, 2.2 aśvamedhasya yajñasya phalaṃ prāpnoti mānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 64.1 dvādaśāhe mṛtasyāsya bhuktvā prāptau yamālayam /
SkPur (Rkh), Revākhaṇḍa, 155, 83.1 iha mānuṣyatāṃ prāpya paṅgvandhabadhirā narāḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 94.2 pūrṇe tatra tataḥ kāle prāpya mānuṣyakaṃ bhavam //
SkPur (Rkh), Revākhaṇḍa, 155, 97.1 bhuvi mānuṣatāṃ prāpya kṛpaṇo jāyate punaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 116.1 prāpnoti jñānamīśānānmokṣaṃ prāpnoti keśavāt /
SkPur (Rkh), Revākhaṇḍa, 155, 116.1 prāpnoti jñānamīśānānmokṣaṃ prāpnoti keśavāt /
SkPur (Rkh), Revākhaṇḍa, 155, 118.2 prāptaḥ sa taṃ rājasuto mahātmā nikṣipya dehaṃ śubhaśuklatīrthe //
SkPur (Rkh), Revākhaṇḍa, 157, 8.1 yad anyad devatārcāyāḥ phalaṃ prāpnoti mānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 158, 5.2 aśvamedhasya yajñasya phalaṃ prāpnoty asaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 158, 15.1 śive tu pūjite pārtha yatphalaṃ prāpyate budhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 91.2 prāpte cāśvayuje māsi tasminkṛṣṇā caturdaśī /
SkPur (Rkh), Revākhaṇḍa, 159, 100.1 prāpya cāśvayuje māsi kṛṣṇapakṣe caturdaśīm /
SkPur (Rkh), Revākhaṇḍa, 162, 4.2 iha mānuṣyatāṃ prāpya rājā bhavati dhārmikaḥ //
SkPur (Rkh), Revākhaṇḍa, 164, 2.1 tatra ye paṅgutāṃ prāptāḥ śīrṇaghrāṇanakhā narāḥ /
SkPur (Rkh), Revākhaṇḍa, 165, 7.2 siddhiṃ te paramāṃ prāptā narmadāyāḥ prabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 166, 1.3 ānandaṃ paramaṃ prāptā dṛṣṭvā sthānaṃ suśobhanam //
SkPur (Rkh), Revākhaṇḍa, 167, 22.1 tasya te hyakṣayāṃ tṛptiṃ prāpnuvanti na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 19.1 tataḥ sa yauvanaṃ prāpya jñātvā rakṣaḥ pitāmaham /
SkPur (Rkh), Revākhaṇḍa, 169, 28.1 karṇāntaprāptanetrābhyāṃ pibantīvātha kāminaḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 16.1 prāptaṃ duḥkhaṃ mayā ghoraṃ pūrvajanmārjitaṃ phalam /
SkPur (Rkh), Revākhaṇḍa, 171, 23.3 yena kaṣṭamidaṃ prāptaṃ sandhānaṃ śūlagarhitam //
SkPur (Rkh), Revākhaṇḍa, 171, 31.1 kiṃcitkālaṃ kṣapitvāhaṃ prāpsye mokṣaṃ nirāmayam /
SkPur (Rkh), Revākhaṇḍa, 171, 55.1 satāṃ gehe kila prāptā bhavatāṃ cāpakāriṇī /
SkPur (Rkh), Revākhaṇḍa, 173, 2.2 yatra śuddhiṃ parāṃ prāpto devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 173, 6.1 tato vārāṇasīṃ prāptastasyāṃ tadapatacchiraḥ /
SkPur (Rkh), Revākhaṇḍa, 173, 8.2 narmadādakṣiṇe kūle sutīrthaṃ prāptavān prabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 174, 3.2 iha mānuṣyatāṃ prāpya rājā bhavati vīryavān //
SkPur (Rkh), Revākhaṇḍa, 175, 6.2 vināśaṃ cāgrataḥ prāptāḥ kṣaṇena sagarātmajāḥ //
SkPur (Rkh), Revākhaṇḍa, 175, 15.1 aṅgārakadine prāpte caturthyāṃ navamīṣu ca /
SkPur (Rkh), Revākhaṇḍa, 177, 18.2 aśvamedhasya yajñasya phalaṃ prāpnoti mānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 178, 19.1 te māṃ prāpya vimucyante pāpasaṅghaiḥ susaṃcitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 178, 22.1 mama pādatalaṃ prāpya vaha tripathagāmini /
SkPur (Rkh), Revākhaṇḍa, 178, 23.2 plāvyobhayataṭaṃ devī prāpya māmuttarasthitam //
SkPur (Rkh), Revākhaṇḍa, 179, 13.2 sa ca sarvasya yajñasya phalaṃ prāpnoti mānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 2.2 daśānāmaśvamedhānāṃ phalaṃ prāpnoti mānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 34.1 tadā prāptaṃ mayā sarvaṃ nātra kāryā vicāraṇā /
SkPur (Rkh), Revākhaṇḍa, 180, 72.2 prāpyate snānadānena ityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 180, 73.2 devatvaṃ prāpnuyāt so 'pi nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 181, 19.2 dhyānaprāptaḥ kṣaṇād eva garjayan vai muhurmuhuḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 30.2 gomedaṃ puṣkaraṃ prāptaḥ pūrvato dakṣiṇāpatham //
SkPur (Rkh), Revākhaṇḍa, 182, 6.2 abhīci udaye prāpte kṛtakautukamaṅgalaḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 41.1 sarvamedhasya yajñasya phalaṃ prāpnotyasaṃśayam /
SkPur (Rkh), Revākhaṇḍa, 182, 44.2 mārtaṇḍagrahaṇe prāpte yavaṃ kṛtvā hiraṇmayam //
SkPur (Rkh), Revākhaṇḍa, 182, 52.1 prāpnoti nārī rājendra bhṛgutīrthāplavena ca /
SkPur (Rkh), Revākhaṇḍa, 182, 62.1 prāpte brahmadine viprā jāyate yugasambhavaḥ /
SkPur (Rkh), Revākhaṇḍa, 190, 2.1 yatra siddhiṃ parāṃ prāptaḥ somo rājā surottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 14.2 bhramitvā narmadāṃ prāptaḥ sarvapāpapraṇāśinīm //
SkPur (Rkh), Revākhaṇḍa, 191, 3.1 prāpnuyuḥ paramāṃ siddhimādityā dvādaśaiva tu /
SkPur (Rkh), Revākhaṇḍa, 191, 4.2 kathaṃ siddheśvare prāptāḥ siddhiṃ devā dvijottama /
SkPur (Rkh), Revākhaṇḍa, 192, 90.2 tapaścaryā na vāprāpyaphalaṃ prāptum abhīpsatā //
SkPur (Rkh), Revākhaṇḍa, 192, 90.2 tapaścaryā na vāprāpyaphalaṃ prāptum abhīpsatā //
SkPur (Rkh), Revākhaṇḍa, 192, 95.1 yā ceyamurvaśī mattaḥ samudbhūtā puraṃdara tretāgnihetubhūteyaṃ evaṃ prāpya bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 194, 7.1 prāha prāpto mayā bhartā śaṅkarastapasā kila /
SkPur (Rkh), Revākhaṇḍa, 194, 8.1 tapasaiva hi te prāpyastasmāttaccara suvrate /
SkPur (Rkh), Revākhaṇḍa, 194, 27.1 mūlaśrīpatināmānaṃ vāñchite prāpnuyāt phalam /
SkPur (Rkh), Revākhaṇḍa, 195, 5.2 yatprāpya manujastapyenna kadācid yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 195, 40.1 smaraṇaṃ so 'tasamaye vipāpmā prāpnuyāddhareḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 38.2 durgamāmāpadaṃ prāpya nijakarmasamudbhavām //
SkPur (Rkh), Revākhaṇḍa, 198, 51.1 viṣṇorvakṣaḥsthalaṃ prāpya tatsthitaṃ ceti naḥ śrutam /
SkPur (Rkh), Revākhaṇḍa, 198, 94.1 sa mucyate naraḥ pāpaiḥ prāpnoti striyamīpsitām /
SkPur (Rkh), Revākhaṇḍa, 198, 96.1 patiputrakṛtaṃ duḥkhaṃ na sā prāpsyati karhicit /
SkPur (Rkh), Revākhaṇḍa, 202, 2.2 śikhāṃ prāpya śikhī bhūtvā śikhākhyaṃ sthāpayañchivam //
SkPur (Rkh), Revākhaṇḍa, 204, 9.1 pūjyastvaṃ bhavitā loke prāpte parvaṇi parvaṇi /
SkPur (Rkh), Revākhaṇḍa, 204, 10.2 tadāprabhṛti tattīrthaṃ khyātiṃ prāptaṃ pitāmahāt /
SkPur (Rkh), Revākhaṇḍa, 206, 4.2 prāpnoti puruṣo dattvā yathāśaktyā svalaṃkṛtām //
SkPur (Rkh), Revākhaṇḍa, 206, 6.2 mānuṣyaṃ prāpya duṣprāpyaṃ dhanakoṭīpatirbhavet //
SkPur (Rkh), Revākhaṇḍa, 207, 8.1 pūrṇe tatra tataḥ kāle prāpya mānuṣyamuttamam /
SkPur (Rkh), Revākhaṇḍa, 208, 8.2 tasmāttīrthavaraṃ prāpya putreṇa niyatātmanā /
SkPur (Rkh), Revākhaṇḍa, 209, 37.2 dvitīye tu tataḥ prāpte divase narmadājale //
SkPur (Rkh), Revākhaṇḍa, 209, 64.1 prāptau bahu suvarṇaṃ ca ratnāni vividhāni ca /
SkPur (Rkh), Revākhaṇḍa, 209, 108.2 yonim āśvatarīṃ prāpya tathā mahiṣasambhavām //
SkPur (Rkh), Revākhaṇḍa, 209, 109.1 etāścānyāśca bahvīrvai prāpa yonīḥ krameṇa vai /
SkPur (Rkh), Revākhaṇḍa, 209, 110.2 sa dṛṣṭvā kārttikīṃ prāptāmekadā nṛpasattamaḥ //
SkPur (Rkh), Revākhaṇḍa, 210, 8.2 vājapeyasya yajñasya phalaṃ prāpnotyasaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 213, 6.1 tena pūjitamātreṇa prāpyate paramaṃ padam //
SkPur (Rkh), Revākhaṇḍa, 218, 7.1 bahubhir divasaiḥ prāpto bhṛgukacchamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 218, 27.1 tatastvarānvitaḥ prāptaḥ paścādrāmo gate ripau /
SkPur (Rkh), Revākhaṇḍa, 219, 3.2 taṃ dṛṣṭvā devadeveśaṃ siddhiṃ prāpnotyanuttamām //
SkPur (Rkh), Revākhaṇḍa, 220, 17.2 so 'śvamedhasya yajñasya phalaṃ prāpnoti mānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 24.2 pūjayitvā paraṃ sthānaṃ prāptavānkhagasattamaḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 26.1 stuvannekamanā devaṃ na dainyaṃ prāpnuyāt kvacit /
SkPur (Rkh), Revākhaṇḍa, 222, 10.2 tilādeśvarasaṃjñāṃ ca prāpa lokādapi prabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 225, 6.3 tanuṃ tyaktuṃ manaścakre prāpya tīrthāntaraṃ kvacit //
SkPur (Rkh), Revākhaṇḍa, 226, 8.1 yogisaṅgaṃ vane prāpya pure ca nṛpates tathā /
SkPur (Rkh), Revākhaṇḍa, 226, 18.2 amalo 'pi viśeṣeṇa vaimalyaṃ prāpsyase param //
SkPur (Rkh), Revākhaṇḍa, 227, 60.2 tatrāpyupoṣaṇāt kṛcchraphalaṃ prāpnotyathādhikam //
SkPur (Rkh), Revākhaṇḍa, 229, 9.2 sa prāpya śivasaṃsthānaṃ rudrakanyāsamāvṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 20.2 narairvā prāpyate yāvadbhuvi bhargabhavā dhunī //