Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4750
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato bhṛguḥ śriyā caiva sametaḥ kacchapaṃ gataḥ / (1.2) Par.?
abhinandya yathānyāyam uvāca vacanaṃ śubham // (1.3) Par.?
tvayā dhṛtā dharā sarvā tathā lokāścarācarāḥ / (2.1) Par.?
tathaiva puṇyabhāvatvātsthitastatra mahāmate // (2.2) Par.?
cāturvidyasya saṃsthānaṃ karomi ramayā saha / (3.1) Par.?
yadi tvaṃ manyase deva tadādeśaya māṃ vibho // (3.2) Par.?
kūrma uvāca / (4.1) Par.?
evameva dvijaśreṣṭha mama nāmāṅkitaṃ puram / (4.2) Par.?
bhaviṣyati mahatkālaṃ mamopari susaṃsthitam // (4.3) Par.?
acalaṃ susthiraṃ tāta na bhīḥ kāryā sulocane / (5.1) Par.?
etacchrutvā śubhaṃ vākyaṃ kacchapasya mukhāccyutam // (5.2) Par.?
hṛṣṭastuṣṭaḥ śriyā sārddhaṃ padmayonisuto bhṛguḥ / (6.1) Par.?
abhīci udaye prāpte kṛtakautukamaṅgalaḥ // (6.2) Par.?
nandane vatsare māghe pañcamyāṃ bharatarṣabha / (7.1) Par.?
śaste tu hyuttarāyoge kumbhasthe śaśimaṇḍale // (7.2) Par.?
revāyā uttare tīre gambhīre cābhivāruṇi / (8.1) Par.?
prāgudakpravaṇe deśe koṭitīrthasamanvitam // (8.2) Par.?
krośapramāṇaṃ tatkṣetraṃ prāsādaśatasaṃkulam / (9.1) Par.?
acireṇaiva kālena tapobalasamanvitaḥ / (9.2) Par.?
vicintya viśvakarmāṇaṃ cakāra bhṛgusattamaḥ // (9.3) Par.?
brāhmaṇā vedavidvāṃsaḥ kṣatriyā rājyapālakāḥ / (10.1) Par.?
vaiśyā vṛttiratāstatra śūdrāḥ śuśrūṣakāstriṣu // (10.2) Par.?
evaṃ śriyā vṛtaṃ kṣetraṃ paramānandananditam / (11.1) Par.?
nirmitaṃ bhṛguṇā tāta sarvapātakanāśanam / (11.2) Par.?
iti bhṛgukacchotpattiḥ // (11.3) Par.?
mārkaṇḍeya uvāca / (12.1) Par.?
tataḥ kālena mahatā kasmiṃścit kāraṇāntare / (12.2) Par.?
devalokaṃ jagāmāśu lakṣmīr ṛṣisamāgame // (12.3) Par.?
samarpya kuñcikāṭṭālaṃ bhṛgave brahmavādine / (13.1) Par.?
pālayasva yathārthaṃ vai sthānakaṃ mama suvrata // (13.2) Par.?
devakāryāṇyaśeṣāṇi kṛtvā śrīḥ punarāgatā / (14.1) Par.?
ājagāma ramā devī bhṛgukacchaṃ tvarānvitā // (14.2) Par.?
prārthitaṃ kuñcikāṭṭālaṃ svagṛhaṃ saparigraham / (15.1) Par.?
bhṛguryadā tadā pārtha mithyā nāsti tadā vadata // (15.2) Par.?
eva vivādaḥ sumahānsaṃjātaśca nareśvara / (16.1) Par.?
mameti mama caiveti parasparasamāgame // (16.2) Par.?
tataḥ kālena mahatā bhṛguṇā paramarṣiṇā / (17.1) Par.?
cāturvidyapramāṇārthaṃ cakāra mahatīṃ sthitim // (17.2) Par.?
asmadīyaṃ yathā sarvaṃ nagaraṃ mṛgalocane / (18.1) Par.?
cāturvidyā dvijāḥ sarve tathā jānanti sundari // (18.2) Par.?
śrīruvāca / (19.1) Par.?
pramāṇaṃ mama viprendra cāturvaṇyā na saṃśayaḥ / (19.2) Par.?
madīyaṃ vā tvadīyaṃ vā kathayantu dvijottamāḥ // (19.3) Par.?
tataḥ samastairvibudhaiḥ sampradhārya parasparam / (20.1) Par.?
dvidhā tairvāksthalaṃ dṛṣṭvā brāhmaṇā nṛpasaṃhitam // (20.2) Par.?
aṣṭādaśasahasrāṇi nocurvai kiṃciduttaram / (21.1) Par.?
aṣṭādaśasahasreṣu bhṛgukopabhayānnṛpa / (21.2) Par.?
uktaṃ ca tālakaṃ haste yasya tasyedamuttaram // (21.3) Par.?
etacchrutvā tu sā devī nigamaṃ naigamaiḥ kṛtam / (22.1) Par.?
krodhena mahatāviṣṭā śaśāpa dvijapuṃgavān // (22.2) Par.?
śrīdevyuvāca / (23.1) Par.?
yasmātsatyaṃ samutsṛjya lobhopahatamānasaiḥ / (23.2) Par.?
madīyaṃ lopitaṃ sthānaṃ tasmācchṛṇvantu me giram // (23.3) Par.?
tripauruṣā bhavedvidyā tripuruṣaṃ na bhaveddhanam / (24.1) Par.?
na dvitīyastu vo vedaḥ paṭhito bhavati dvijāḥ // (24.2) Par.?
gṛhāṇi na dvibhaumāni na ca bhūtiḥ sthirā dvijāḥ / (25.1) Par.?
pakṣapātena vo dharmo na ca niḥśreyabhāvataḥ // (25.2) Par.?
iṣṭo gotrajanaḥ kaścillobhenāvṛtamānasaḥ / (26.1) Par.?
na ca dvaidhaṃ parityajya hyekaṃ satyaṃ bhaviṣyati // (26.2) Par.?
adyaprabhṛti sarveṣām ahaṅkāro dvijanmanām / (27.1) Par.?
na pitā putravākyena na putraḥ pitṛkarmaṇi // (27.2) Par.?
ahaṅkārakṛtāḥ sarve bhaviṣyanti na saṃśayaḥ / (28.1) Par.?
iti śaptvā ramādevī tadaiva ca divaṃ yayau // (28.2) Par.?
tato gatāyāṃ vai lakṣmyāṃ devā brahmarṣayo 'malāḥ / (29.1) Par.?
krodhalobhamidaṃ sthānaṃ te 'pi coktvā divaṃ yayuḥ // (29.2) Par.?
gatāṃ dṛṣṭvā tato devīm ṛṣīṃścaiva tapodhanān / (30.1) Par.?
bhṛguśca parameṣṭhī sa viṣādam agamat param / (30.2) Par.?
prasādayāmāsa punaḥ śaṅkaraṃ tripurāntakam // (30.3) Par.?
tapasā mahatā pārtha tatastuṣṭo maheśvaraḥ / (31.1) Par.?
uvāca vacanaṃ kāle harṣayan bhṛgusattamam // (31.2) Par.?
kiṃ viṣaṇṇo 'si viprendra kiṃ vā santāpakāraṇam / (32.1) Par.?
mayi prasanne 'pi tava hyetatkathaya me 'nagha // (32.2) Par.?
bhṛguruvāca / (33.1) Par.?
śāpayitvā dvijānsarvānpurā lakṣmīrvinirgatā / (33.2) Par.?
apavitramidaṃ coktvā tato devā vinirgatāḥ // (33.3) Par.?
īśvara uvāca / (34.1) Par.?
purā mayā yathā proktaṃ tattathā na tadanyathā / (34.2) Par.?
krodhasthānam asaṃdehaṃ tathānyadapi tacchṛṇu // (34.3) Par.?
tatra sthānasamudbhūtā mahadbhayavivarjitāḥ / (35.1) Par.?
brāhmaṇā matprasādena bhaviṣyanti na saṃśayaḥ // (35.2) Par.?
vedavidyāvratasnātāḥ sarvaśāstraviśāradāḥ / (36.1) Par.?
ye 'pi te śatasāhasrāstvaritā hyāgatāstviha // (36.2) Par.?
apaṭhasyāpi mūrkhasya sarvāvasthāṃ gatasya ca / (37.1) Par.?
uttarāduttaraṃ śakro dātuṃ na tu bhṛgūttama // (37.2) Par.?
koṭitīrtham idaṃ sthānaṃ sarvapāpapraṇāśanam / (38.1) Par.?
adyaprabhṛti viprendra bhaviṣyati na saṃśayaḥ // (38.2) Par.?
matprasādāddevagaṇaiḥ sevitaṃ ca bhaviṣyati / (39.1) Par.?
bhṛgukṣetre mṛtā ye tu kṛmikīṭapataṃgakāḥ // (39.2) Par.?
vāsas teṣāṃ śive loke matprasādād bhaviṣyati / (40.1) Par.?
vṛṣakhāte naraḥ snātvā pūjayitvā maheśvaram // (40.2) Par.?
sarvamedhasya yajñasya phalaṃ prāpnotyasaṃśayam / (41.1) Par.?
bhṛgutīrthe naraḥ snātvā tarpayet pitṛdevatāḥ // (41.2) Par.?
tasya te dvādaśābdāni śāntiṃ gacchanti tarpitāḥ / (42.1) Par.?
dadhikṣīreṇa toyena ghṛtena madhunā saha // (42.2) Par.?
ye snapanti virūpākṣaṃ teṣāṃ vāsastriviṣṭape / (43.1) Par.?
matprasādād dvijaśreṣṭha sarvadevānusevitam // (43.2) Par.?
bhaviṣyati bhṛgukṣetraṃ kurukṣetrādibhiḥ samam / (44.1) Par.?
mārtaṇḍagrahaṇe prāpte yavaṃ kṛtvā hiraṇmayam // (44.2) Par.?
dattvā śirasi yaḥ snāti bhṛgukṣetre dvijottama / (45.1) Par.?
avicāreṇa taṃ viddhi saṃsnātaṃ kurujāṅgale // (45.2) Par.?
ahaṃ caiva vasiṣyāmi ambikā ca mama priyā / (46.1) Par.?
sarvaduḥkhāpahā devī nāmnā saubhāgyasundarī // (46.2) Par.?
vasiṣyāmi tayā devyā sahito bhṛgukacchake / (47.1) Par.?
evamuktvā sthito devo bhṛgukacche 'mbikā tathā // (47.2) Par.?
bhṛgustu svapuraṃ prāyādbrahmaghoṣanināditam / (48.1) Par.?
ṛgyajuḥsāmaghoṣeṇa hyatharvaṇanināditam // (48.2) Par.?
tatra tīrthe tu yaḥ snātvā vṛṣamutsṛjate naraḥ / (49.1) Par.?
sa yāti śivasāyujyamityevaṃ śaṅkaro 'bravīt // (49.2) Par.?
tatra tīrthe tu yaḥ snātvā caitre māsi samācaret / (50.1) Par.?
dadyācca lavaṇaṃ vipre pūjya saubhāgyasundarīm // (50.2) Par.?
gobhūhiraṇyaṃ viprebhyaḥ prīyetāṃ lalitāśivau / (51.1) Par.?
na duḥkhaṃ durbhagatvaṃ ca viyogaṃ patinā saha // (51.2) Par.?
prāpnoti nārī rājendra bhṛgutīrthāplavena ca / (52.1) Par.?
yastu nityaṃ bhṛguṃ devaṃ paśyedvai pāṇḍunandana // (52.2) Par.?
ā brahmasadanaṃ yāvattatrasthairdaivataiḥ saha / (53.1) Par.?
yatphalaṃ samavāpnoti tacchṛṇuṣva nṛpottama // (53.2) Par.?
suvarṇaśṛṅgīṃ kapilāṃ payasvinīṃ sādhvīṃ suśīlāṃ taruṇīṃ savatsām / (54.1) Par.?
dattvā dvije sarvavratopapanne phalaṃ ca yatsyāttadihaiva nūnam // (54.2) Par.?
samāḥ sahasrāṇi tu sapta vai jale mriyel labhed dvādaśavahnimadhye / (55.1) Par.?
tyajaṃstanuṃ śūravṛttyā narendra śakrātithyaṃ yāti vai martyadharmā // (55.2) Par.?
ākhyānametacca sadā yaśasyaṃ svargyaṃ dhanyaṃ putryamāyuṣyakāri / (56.1) Par.?
śṛṇvaṃllabhetsarvametaddhi bhaktyā parvaṇi parvaṇyājamīḍhas sadaiva // (56.2) Par.?
saṃnyāsaṃ kurute yastu bhṛgutīrthe vidhānataḥ / (57.1) Par.?
sa mṛtaḥ paramaṃ sthānaṃ gacchedvai yacca durlabham // (57.2) Par.?
etacchrutvā bhṛguśreṣṭho devadevena bhāṣitam / (58.1) Par.?
prahṛṣṭavadano bhūtvā tatraiva saṃsthito dvijaḥ // (58.2) Par.?
tirobhāvaṃ gate deve bhṛguḥ śreṣṭho dvijottamaḥ / (59.1) Par.?
svamūrti tatra muktvā tu brahmalokaṃ jagāma ha // (59.2) Par.?
bhṛgukacchasya cotpattiḥ kathitā tava pāṇḍava / (60.1) Par.?
saṃkṣepeṇa mahārāja sarvapāmapraṇāśanī // (60.2) Par.?
etatpuṇyaṃ pāpaharaṃ kṣetraṃ devena kīrtitam / (61.1) Par.?
caturyugasahasreṇa pitāmahadinaṃ smṛtam // (61.2) Par.?
prāpte brahmadine viprā jāyate yugasambhavaḥ / (62.1) Par.?
na paśyāmi tvidaṃ kṣetram iti rudraḥ svayaṃ jagau // (62.2) Par.?
yaḥ śṛṇoti tvidaṃ bhaktyā nārī vā puruṣo 'pi vā / (63.1) Par.?
sa yāti paramaṃ lokam iti rudraḥ svayaṃ jagau // (63.2) Par.?
devakhāte naraḥ snātvā piṇḍadānādisatkriyām / (64.1) Par.?
yāṃ karoti nṛpaśreṣṭha tām akṣayaphalāṃ viduḥ // (64.2) Par.?
ya imaṃ śṛṇuyād bhaktyā bhṛgukacchasya vistaram / (65.1) Par.?
koṭitīrthaphalaṃ tasya bhaved vai nātra saṃśayaḥ // (65.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhṛgukacchatīrthamāhātmyavarṇanaṃ nāma dvyaśītyuttaraśatatamo 'dhyāyaḥ // (66.1) Par.?
Duration=0.24139809608459 secs.