Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4746
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchettu rājendra gaṅgāvāhakamuttamam / (1.2) Par.?
narmadāyāṃ mahāpuṇyaṃ bhṛgutīrthasamīpataḥ // (1.3) Par.?
tatra gaṅgā mahāpuṇyā cacāra vipulaṃ tapaḥ / (2.1) Par.?
purā varṣaśataṃ sāgraṃ paramaṃ vratamāsthitā // (2.2) Par.?
dhyātvā devaṃ jagadyoniṃ nārāyaṇamakalmaṣam / (3.1) Par.?
ātmānaṃ paramaṃ dhāma saritsā jagatīpate // (3.2) Par.?
tato janārdano deva āgatyedamuvāca ha // (4.1) Par.?
viṣṇuruvāca / (5.1) Par.?
tapasā tava tuṣṭo 'haṃ matpādāmbujasambhave / (5.2) Par.?
mattaḥ kimicchase devi brūhi kiṃ karavāṇi te // (5.3) Par.?
gaṅgovāca / (6.1) Par.?
tvatpādakamalādbhraṣṭā gaṅgā sahacarā vibho / (6.2) Par.?
yadṛcchayā trilokeśa vandyamānā divaukasaiḥ // (6.3) Par.?
nṛpo bhagīrathas tasmāt tapaḥ kṛtvā suduṣkaram / (7.1) Par.?
samārādhya jagannāthaṃ śaṅkaraṃ lokaśaṅkaram // (7.2) Par.?
avatārayāmāsa hi māṃ pṛthivyāṃ dharaṇīdhara / (8.1) Par.?
mayā vai yuvayor vākyādavatāraḥ kṛto bhuvi // (8.2) Par.?
vaiṣṇavīmiti māṃ matvā janaḥ sarvāpluto mayi / (9.1) Par.?
ye vai brahmaṇo loke ye ca vai gurutalpagāḥ // (9.2) Par.?
tyāginaḥ pitṛmātṛbhyāṃ ye ca svarṇaharā narāḥ / (10.1) Par.?
goghnā ye manujā loke tathā ye prāṇihiṃsakāḥ // (10.2) Par.?
agamyāgāmino ye ca hyabhakṣyasya ca bhakṣakāḥ / (11.1) Par.?
ye cānṛtapravaktāro ye ca viśvāsaghātakāḥ // (11.2) Par.?
devabrāhmaṇavittānāṃ hartāro ye narādhamāḥ / (12.1) Par.?
devabrahmagurustrīṇāṃ ye ca nindākarā narāḥ // (12.2) Par.?
brahmaśāpapradagdhā ye ye caivātmahano dvijāḥ / (13.1) Par.?
bhraṣṭānaśanasaṃnyāsaniyatavratacāriṇaḥ // (13.2) Par.?
tathaivāpeyapeyāśca ye ca svagurunindakāḥ / (14.1) Par.?
niṣedhakā ye dānānāṃ pātradānaparāṅmukhāḥ // (14.2) Par.?
ṛtughnā ye svapatnīnāṃ pitroḥ sehaparā na hi / (15.1) Par.?
bāndhaveṣu ca dīneṣu karuṇā yasya nāsti vai // (15.2) Par.?
kṣetrasetuvibhedī ca pūrvamārgapralopakaḥ / (16.1) Par.?
nāstikaḥ śāstrahīnastu vipraḥ sandhyāvivarjitaḥ // (16.2) Par.?
ahutāśī hyasaṃtuṣṭaḥ sarvāśī sarvavikrayī / (17.1) Par.?
kadaryā nāstikāḥ krūrāḥ kṛtaghnā ye dvijāyaḥ // (17.2) Par.?
paiśunyā rasavikreyāḥ sarvakālavinākṛtāḥ / (18.1) Par.?
svagotrāṃ paragotrāṃ vā ye bhuñjanti dvijādhamāḥ // (18.2) Par.?
te māṃ prāpya vimucyante pāpasaṅghaiḥ susaṃcitaiḥ / (19.1) Par.?
tatpāpakṣārataptāyā na śarma mama vidyate // (19.2) Par.?
tathā kuru jagannātha yathāhaṃ śarma cāpnuyām / (20.1) Par.?
evamuktastu deveśastuṣṭaḥ provāca jāhnavīm // (20.2) Par.?
viṣṇuruvāca / (21.1) Par.?
ahamatra vasiṣyāmi gaṅgādharasahāyavān / (21.2) Par.?
praviśasva sadā revāṃ tvamatraiva ca mūrtinā // (21.3) Par.?
mama pādatalaṃ prāpya vaha tripathagāmini / (22.1) Par.?
yadā bahūdakakāle narmadājalasaṃbhṛtā // (22.2) Par.?
prāvṛṭkālaṃ samāsādya bhaviṣyati jalākulā / (23.1) Par.?
plāvyobhayataṭaṃ devī prāpya māmuttarasthitam // (23.2) Par.?
plāvayiṣyati toyena yadā śaṅkhaṃ kare sthitam / (24.1) Par.?
tadā parvaśatodyuktaṃ vaiṣṇavaṃ parvasaṃjñitam // (24.2) Par.?
na tena sadṛśaṃ kiṃcidvyatīpātādisaṃkramam / (25.1) Par.?
ayane dve ca na tathā puṇyātpuṇyataraṃ yathā // (25.2) Par.?
tasminparvaṇi deveśi śaṅkhaṃ saṃspṛśya mānavaḥ / (26.1) Par.?
snānamācarate toye miśre gāṅgeyanārmade // (26.2) Par.?
puṇyaṃ tvaśeṣapuṇyānāṃ maṅgalānāṃ ca maṅgalam / (27.1) Par.?
viṣṇunā vidhṛto yena tasmācchāntiḥ pracakrame // (27.2) Par.?
tatrāntaṃ pāpasaṅghasya dhruvamāpnoti mānavaḥ / (28.1) Par.?
śaṅkhoddhāre naraḥ snātvā tarpayet pitṛdevatāḥ // (28.2) Par.?
tṛptāste dvādaśābdāni siddhiṃ ca sārvakāmikīm / (29.1) Par.?
gaṅgāvahe tu yaḥ śrāddhaṃ śaṅkhoddhāre pradāsyati // (29.2) Par.?
tena piṇḍapradānena nṛtyanti pitarastathā / (30.1) Par.?
śaṅkhoddhāre naraḥ snātvā pūjayed balakeśavau // (30.2) Par.?
rātrau jāgaraṇaṃ kṛtvā śuddho bhavati jāhnavi / (31.1) Par.?
yattvaṃ lokakṛtaṃ karma manyase bhuvi duḥsaham // (31.2) Par.?
tasminparvaṇi tatsarvaṃ tatra snātvā vyapohaya / (32.1) Par.?
evamuktvā naraśreṣṭha viṣṇuścāntaradhīyata // (32.2) Par.?
tadāprabhṛti tattīrthaṃ gaṅgāvāhakamuttamam / (33.1) Par.?
brahmādyairṛṣibhistāta pāramparyakramāgataiḥ // (33.2) Par.?
tatra tīrthe tu yaḥ snātvā bhaktibhāvena bhārata / (34.1) Par.?
gaṅgātīrthe tu sa snātaḥ samasteṣu na saṃśayaḥ // (34.2) Par.?
tatra tīrthe mṛtānāṃ tu narāṇāṃ bhāvitātmanām / (35.1) Par.?
anivartikā gatisteṣāṃ viṣṇulokātkadācana // (35.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe gaṅgāvahakatīrthamāhātmyavarṇanaṃ nāmāṣṭasaptatyuttaraśatatamo 'dhyāyaḥ // (36.1) Par.?
Duration=0.1329391002655 secs.