Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Suśrutasaṃhitā
Varāhapurāṇa
Mṛgendraṭīkā
Rasādhyāya
Rasādhyāyaṭīkā
Kaṭhāraṇyaka
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 2, 3.0 āhūtayo vai nāmaitā yad āhutaya etābhir vai devān yajamāno hvayati tad āhutīnām āhutitvam //
AB, 1, 10, 1.0 tā vā etāḥ pravatyo netṛmatyaḥ pathimatyaḥ svastimatya etasya haviṣo yājyānuvākyā etābhir vā iṣṭvā devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamāna etābhir iṣṭvā svargaṃ lokaṃ jayati //
AB, 1, 10, 1.0 tā vā etāḥ pravatyo netṛmatyaḥ pathimatyaḥ svastimatya etasya haviṣo yājyānuvākyā etābhir vā iṣṭvā devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamāna etābhir iṣṭvā svargaṃ lokaṃ jayati //
AB, 1, 21, 6.0 etābhir hāśvinoḥ kakṣīvān priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
AB, 1, 24, 1.0 jitayo vai nāmaitā yad upasado 'sapatnāṃ vā etābhir devā vijitiṃ vyajayanta //
AB, 1, 25, 11.0 ghnanto vā etābhir devāḥ puro bhindanta āyan yad upasadaḥ //
AB, 1, 30, 31.0 ṛdhnoty etam evaitābhir ekaviṃśatyaikaviṃśatyā //
AB, 3, 4, 11.0 evam u hāsya vāyavyayaiva pratipadyamānasya tṛcena tṛcenaivaitābhir devatābhiḥ stotriyo 'nuśasto bhavati //
AB, 3, 18, 6.0 syūma haitad yajñasya yad dhāyyās tad yathā sūcyā vāsaḥ saṃdadhad iyād evam evaitābhir yajñasya chidraṃ saṃdadhad eti ya evaṃ veda yad v eva dhāyyāḥ //
AB, 3, 38, 1.0 svāduṣ kilāyam madhumāṁ utāyam itīndrasyaindrīr anupānīyāḥ śaṃsaty etābhir vā indras tṛtīyasavanam anvapibat tad anupānīyānām anupānīyatvam //
AB, 5, 7, 2.0 indro vā etābhir mahān ātmānaṃ niramimīta tasmān mahānāmnyo 'tho ime vai lokā mahānāmnya ime mahāntaḥ //
AB, 5, 32, 6.0 etāni ha vai vedānām antaḥśleṣaṇāni yad etā vyāhṛtayas tad yathātmanātmānaṃ saṃdadhyād yathā parvaṇā parva yathā śleṣmaṇā carmaṇyaṃ vānyad vā viśliṣṭam saṃśleṣayed evam evaitābhir yajñasya viśliṣṭaṃ saṃdadhāti saiṣā sarvaprāyaścittir yad etā vyāhṛtayas tasmād eṣaiva yajñe prāyaścittiḥ kartavyā //
AB, 6, 6, 6.0 tā vā etāḥ svargasya lokasya nāvaḥ sampāriṇyaḥ svargam evaitābhir lokam abhisaṃtaranti //
AB, 6, 10, 10.0 etad u haitābhis trayam upāpnoti //
AB, 6, 11, 14.0 tāsām etā abhitṛṇṇavatyo bhavantīndro vai prātaḥsavane na vyajayata sa etābhir eva mādhyaṃdinaṃ savanam abhyatṛṇad yad abhyatṛṇat tasmād etā abhitṛṇṇavatyo bhavanti //
AB, 6, 21, 14.0 yad evaināḥ śaṃsantīndram evaitābhir nihvayante yatharṣabhaṃ vāśitāyai yad v evaināḥ śaṃsanty ahīnasya saṃtatyā ahīnam eva tat saṃtanvanti //
AB, 7, 17, 1.0 tam ṛtvija ūcus tvam eva no 'syāhnaḥ saṃsthām adhigacchety atha haitaṃ śunaḥśepo 'ñjaḥsavaṃ dadarśa tam etābhiś catasṛbhir abhisuṣāva yacciddhi tvaṃ gṛhe gṛha ity athainaṃ droṇakalaśam abhyavanināyocchiṣṭaṃ camvor bharety etayarcātha hāsminn anvārabdhe pūrvābhiś catasṛbhiḥ sasvāhākārābhir juhavāṃcakārāthainam avabhṛtham abhyavanināya tvaṃ no agne varuṇasya vidvān ity etābhyām athainam ata ūrdhvam agnim āhavanīyam upasthāpayāṃcakāra śunaś cicchepaṃ niditaṃ sahasrād iti //
AB, 8, 7, 8.0 tad u punaḥ paricakṣate yad asarveṇa vāco 'bhiṣikto bhavatīśvaro ha tu purāyuṣaḥ praitor iti ha smāha satyakāmo jābālo yam etābhir vyāhṛtibhir nābhiṣiñcantīti //
AB, 8, 7, 9.0 īśvaro ha sarvam āyur aitoḥ sarvam āpnod vijayenety u ha smāhoddālaka āruṇir yam etābhir vyāhṛtibhir abhiṣiñcantīti tam etenaivābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāya bhūr bhuvaḥ svar iti //
AB, 8, 13, 2.0 tam etasyām āsandyām āsīnam prajāpatiḥ purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhyaṣiñcad imā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
AB, 8, 14, 1.0 athainam prācyāṃ diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 18, 1.0 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāya sukratur iti tam etasyām āsandyām āsīnam evaṃvit purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhiṣiñcatīmā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
Atharvaprāyaścittāni
AVPr, 1, 5, 13.0 pṛthivīṃ turīyam ity etābhiḥ //
AVPr, 2, 8, 11.0 atha naṣṭe araṇī syātām anyayor araṇyor vihṛtya taṃ mathitvaitābhir eva hutvāthainaṃ samāpnuyuḥ //
AVPr, 4, 1, 44.0 ud uttamaṃ varuṇa ity etābhir juhuyāt //
Atharvaveda (Śaunaka)
AVŚ, 12, 4, 49.2 etābhir ṛgbhir bhedaṃ tasmād vai sa parābhavat //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 17.1 tāṃ pratigṛhṇīyāt prajāpatistriyāṃ yaśaḥ ity etābhiḥ ṣaḍbhir anucchandasam //
BaudhGS, 4, 2, 1.1 sarvatra darvīkūrcaprastaraparidhibarhiḥpavitredhmadravyasambhārāṇāṃ ced dāhopaghāteṣu nāśe vināśe vānyaṃ yathāliṅgaṃ kṛtvā yathāliṅgam upasādya tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate ity etābhiḥ sruvāhutīr juhuyāt //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 14, 16.0 athaināni samparigṛhyāntarvedy āsādayati bhūr bhuvaḥ suvar ity etābhir vyāhṛtībhiḥ //
BaudhŚS, 16, 4, 13.0 udgātāro haitābhir araṇyegeyānāṃ sāmnāṃ śucaṃ śamayanto manyante //
Bhāradvājagṛhyasūtra
BhārGS, 2, 10, 8.0 ṛṣabhasya pṛṣṭhe śeṣaṃ ninayaty etaṃ yuvānam ity etābhiḥ pañcabhiḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 2, 1.3 sa hovāca yathā vai samrāṇ mahāntam adhvānam eṣyan rathaṃ vā nāvaṃ vā samādadītaivam evaitābhir upaniṣadbhiḥ samāhitātmāsi /
BĀU, 4, 2, 3.7 etābhir vā etad āsravad āsravati /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 1, 4.0 purastādekaikaśastāstraidhaṃ vibhajya bhūrbhuvaḥ svarityetābhiḥ pṛthaguttarottaryudūhet //
Gautamadharmasūtra
GautDhS, 3, 9, 5.1 āpyāyasva saṃ te payāṃsi navonava iti caitābhis tarpaṇam ājyahomo haviṣaś cānumantraṇamupasthānaṃ candramasaḥ //
Gopathabrāhmaṇa
GB, 1, 1, 6, 15.0 sa ya icchet sarvair etais tribhir vedaiḥ kurvīyety etābhir eva tan mahāvyāhṛtibhiḥ kurvīta //
GB, 1, 1, 6, 16.0 sarvair ha vā asyaitais tribhir vedaiḥ kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etābhir mahāvyāhṛtibhiḥ kurute //
GB, 1, 1, 10, 18.0 sa ya icchet sarvair etaiḥ pañcabhir vedaiḥ kurvīyety etābhir eva tan mahāvyāhṛtibhiḥ kurvīta //
GB, 1, 1, 10, 19.0 sarvair ha vā asyaitaiḥ pañcabhir vedaiḥ kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etābhir mahāvyāhṛtibhiḥ kurute //
GB, 1, 1, 11, 4.0 sa ya icchet sarvābhir etābhir āvadbhiś ca parāvadbhiś ca kurvīyety etayaiva tan mahāvyāhṛtyā kurvīta //
GB, 1, 1, 11, 5.0 sarvābhir ha vā asyaitābhir āvadbhiś ca parāvadbhiś ca kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etayā mahāvyāhṛtyā kurute //
GB, 1, 2, 21, 2.0 tam etābhiḥ pañcabhir ṛgbhir upākurute yad akrandaḥ prathamaṃ jāyamāna iti //
GB, 2, 2, 11, 6.0 tam etābhir ācchādyodakrāman yajūṃṣi yajñe samidhaḥ svāheti //
GB, 2, 2, 20, 29.0 tasmād etābhis trayam avāptaṃ bhavati //
GB, 2, 2, 21, 12.0 sa etābhir mādhyaṃdinaṃ savanam abhyatṛṇat //
GB, 2, 2, 21, 13.0 tad yad etābhir mādhyaṃdinaṃ savanam abhyatṛṇat tasmād etā abhitṛṇṇavatyo bhavanti //
GB, 2, 5, 10, 19.0 tā dīnā etābhir yathākṣetraṃ pāyayāṃcakāra tarpayāṃcakāra //
GB, 2, 5, 10, 24.0 tā haivainā etābhir yathaukasaṃ vyavasāyayāṃcakāra //
GB, 2, 5, 13, 7.0 svargam evaitābhir lokaṃ vivṛṇoti //
Jaiminigṛhyasūtra
JaimGS, 2, 9, 7.0 etābhiḥ pakvāgner juhoty ādityāya ilodanaṃ haviṣyam annam aṅgārakāya somāya ghṛtapāyasaṃ payodanaṃ bṛhaspataye kṣīrodanaṃ śukrāya dadhyodanaṃ budhāya tilapiṣṭamāṣodanaṃ śanaiścarāya rāhor māṃsodanaṃ ketoś citrodanam iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 3, 8.1 sa yathādbhir āpaḥ saṃsṛjyeran yathāgnināgniḥ saṃsṛjyeta yathā kṣīre kṣīram āsicyād evam evaitad akṣaram etābhir devatābhiḥ saṃsṛjyate //
JUB, 3, 17, 2.1 sa brahmā prāṅ udetya sruveṇāgnīdhra ājyaṃ juhuyād bhūr bhuvaḥ svar ity etābhir vyāhṛtibhiḥ //
Jaiminīyabrāhmaṇa
JB, 1, 53, 13.0 atho yatraitat skannaṃ tad udapātraṃ vaivodakamaṇḍaluṃ vopaninayed bhūr bhuvaḥ svar ity etābhir vyāhṛtibhiḥ //
JB, 1, 60, 16.0 atho bhūr bhuvaḥ svar ity etābhir vyāhṛtibhiḥ //
JB, 1, 98, 8.0 te devā abruvan yā evemā devatāś chandāṃsi puruṣe praviṣṭā etābhir evāsurān dhūrvāmaiveti //
JB, 1, 121, 15.0 pūto medhyaḥ śṛto bhavati gacchati svargaṃ lokam etābhir ṛgbhis tuṣṭuvānaḥ //
JB, 1, 127, 7.0 ava paśūn runddhe bahupaśur bhavaty etābhir ṛgbhis tuṣṭuvānaḥ //
JB, 1, 161, 7.0 jitaṃ ha vā etābhir vijitam anvavasyanti //
JB, 1, 163, 17.0 hanti dviṣantaṃ bhrātṛvyam apa rakṣaḥ pāpmānaṃ hata etābhir ṛgbhis tuṣṭuvānaḥ //
JB, 1, 166, 4.0 tābhya etābhir evargbhiḥ prāṇān adadhād abhi priyāṇi pavate canohita iti //
JB, 1, 166, 13.0 sarvam āyur ety etābhir ṛgbhis tuṣṭuvānaḥ //
JB, 1, 205, 8.0 etābhir vā indro vṛtram ahann etābhiḥ śriyam āśnutauṣam eva //
JB, 1, 205, 8.0 etābhir vā indro vṛtram ahann etābhiḥ śriyam āśnutauṣam eva //
JB, 1, 245, 6.0 tān evaitābhir āpnoti //
JB, 1, 318, 3.0 etābhis tad devā asurān adhūrvan //
JB, 1, 318, 5.0 etābhir asya sarvābhir devatābhiḥ stutaṃ bhavati ya evaṃ veda //
JB, 1, 345, 8.0 etābhir mṛtāṃ tvacam apāhata //
JB, 1, 345, 10.0 mṛtām evaitābhis tvacam apaghnate //
JB, 1, 358, 7.0 etā vyāhṛtīḥ prayacchann etābhir enaṃ bhiṣajyātheti //
JB, 1, 363, 4.0 sa haitaṃ trayyai vidyāyai śukraṃ rasaṃ pravṛḍhaṃ vidāṃcakāra sarvasya prāyaścittiṃ bhūr bhuvaḥ svar ity etābhir vyāhṛtibhiḥ //
JB, 3, 203, 25.0 yatkāma evaitābhir ṛgbhi stute sam asmai sa kāma ṛdhyate //
Kauśikasūtra
KauśS, 12, 1, 25.1 madhu vātā ṛtāyata ity etābhir evābhimantraṇam //
KauśS, 13, 20, 1.0 atha yatraitad dhenavo lohitaṃ duhate yaḥ pauruṣeyeṇa kraviṣā samaṅkta ity etābhiś catasṛbhir juhuyāt //
Kauṣītakibrāhmaṇa
KauṣB, 3, 10, 25.0 etābhir vai devāḥ sarvā aṣṭīr āśnuvata //
KauṣB, 3, 10, 26.0 tatho evaitad yajamāna etābhir eva sarvā aṣṭīr aśnute //
KauṣB, 4, 9, 18.0 etābhir devatābhiḥ śāntam annam atsyāmīti //
KauṣB, 6, 7, 1.0 eṣa ha vai yajñasya vyṛddhiṃ samardhayati ya etābhir vyāhṛtibhiḥ prāyaścittiṃ karoti //
KauṣB, 6, 9, 8.0 etābhir evainat tad devatābhiḥ śamayati //
KauṣB, 8, 5, 21.0 atho yān evādhvaryuḥ prādeśān abhimimīte tān evaitābhir anuvadati //
KauṣB, 8, 6, 9.0 vāyavyam eva svāhākāram etābhir anuvadati //
KauṣB, 8, 6, 16.0 saumyam eva svāhākāram etābhir anuvadati //
KauṣB, 8, 6, 19.0 aindram eva svāhākāram etābhir anuvadati //
KauṣB, 9, 2, 15.0 etābhir vai devāḥ sarvā aṣṭīr āśnuvata //
KauṣB, 9, 2, 16.0 tatho evaitad yajamāna etābhir eva sarvā aṣṭīr aśnute //
KauṣB, 9, 3, 29.0 etābhirvai devāḥ sarvā aṣṭīr āśnuvata //
KauṣB, 9, 3, 30.0 tatho evaitad yajamāna etābhir eva sarvā aṣṭīr aśnute //
KauṣB, 10, 6, 19.0 tam asyaitābhir āprībhir āprīṇāti //
KauṣB, 10, 8, 6.0 stokān evaitābhir agnaye svadayati //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 19.1 etābhir eva catasṛbhir anupravacanīyāñ juhuyād yajuṣottamāṃ chandobhyaḥ svāheti kratunāmadheyena yathopācaritaḥ kratur bhavaty evaṃ sarvāṇi vedoktāni //
KāṭhGS, 63, 6.0 udakāni cānayed etābhir eva //
KāṭhGS, 63, 13.0 prāśnantu bhavanta ity uktvā yan me prakāmād iti bhuñjānān samīkṣyāhorātrair yad vaḥ kravyāt svadhāṃ vahadhvam iti caitābhiḥ //
Kāṭhakasaṃhitā
KS, 7, 9, 15.0 etābhir vā aditiḥ putrān anvaikṣata //
KS, 7, 9, 20.0 tam etābhir anvīkṣeta //
KS, 8, 15, 29.0 yo mā maddevatyam ādadhātai sa etābhis tanūbhis saṃbhavād iti //
KS, 8, 15, 31.0 ta etābhis tanūbhis samabhavan //
KS, 8, 15, 32.0 etābhir eva tanūbhis sambhavati ya evaṃ vidvān etam ādhatte //
KS, 19, 6, 3.0 rudrās saṃsṛjya pṛthivīṃ saṃsṛṣṭāṃ vasubhī rudrair ity etābhir vā etāṃ devatābhiḥ prajāpatis samasṛjat //
KS, 19, 6, 11.0 vasavas tvā kurvantu gāyatreṇa cchandasety etābhir vā etāṃ devatābhiḥ prajāpatir akarot //
KS, 19, 6, 43.0 vasavas tvā dhūpayantu gāyatreṇa cchandasety etābhir vā etāṃ devatābhiḥ prajāpatir adhūpayat //
KS, 19, 10, 53.0 tad asmā etābhiḥ prayoga ṛṣir asvadayat //
KS, 19, 10, 54.0 yad etābhis samidha ādadhātīdhmam evāsmai svadayati //
KS, 19, 10, 63.0 yad etābhis samidha ādadhāti rakṣasām apahatyai //
KS, 20, 10, 3.0 ko ha tad veda yāvad etasya na kriyate yāvan na cīyate tad etābhiḥ kalpayati tad bhiṣajyati //
KS, 20, 10, 7.0 agner evaitābhir diśaḥ kalpayati //
KS, 20, 10, 28.0 vṛṣṭim evaitābhir avarunddhe //
KS, 20, 12, 24.0 etadetad vai devā etābhir aspṛṇvan //
KS, 20, 12, 25.0 etadetad evaitābhis spṛṇoti //
KS, 20, 12, 28.0 etadetad vai devā etābhir asṛjanta //
KS, 20, 12, 29.0 etad evaitābhis sarvam avarunddhe //
KS, 21, 3, 49.0 ādhipatyam evaitābhir gacchati //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 6, 26.0 etābhir evāgneyapāvamānībhir agnyādheyasya yājyānuvākyābhir upastheyaḥ //
MS, 1, 7, 2, 20.0 so 'gnir abravīd ya eva māṃ maddevatya ādadhātai sa etābhis tanūbhiḥ saṃbhavād iti //
MS, 1, 7, 2, 22.0 ta etābhis tanūbhiḥ samabhavan //
MS, 1, 7, 2, 25.0 tad ya evaṃ vidvān punarādheyam ādhatta etābhir evāgnes tanūbhiḥ sambhavati //
MS, 1, 8, 5, 25.0 etābhir vā eṣa paśūñ śamāyate //
MS, 1, 10, 14, 2.0 sa etābhir devatābhiḥ sayug bhūtvā marudbhir viśāgninānīkenopaplāyata //
MS, 1, 10, 17, 37.0 tā evāsyaitābhir abhīṣṭāḥ prītā bhavanti //
MS, 2, 3, 7, 38.0 etair evainam indriyair etābhir devatābhir vyatiṣajati //
MS, 2, 3, 7, 40.0 etair evainam indriyair etābhir devatābhiḥ paryūhati //
MS, 3, 2, 10, 31.0 etābhir vai prajāpatir yadyad akāmayata tattad aspṛṇot //
MS, 3, 2, 10, 32.0 yadyad evaitābhir yajamānaḥ kāmayate tattat spṛṇoty ekayāstuvata //
MS, 3, 2, 10, 35.0 etābhir vai prajāpatir yadyad akāmayata tattad asṛjata //
MS, 3, 2, 10, 36.0 yadyad evaitābhir yajamānaḥ kāmayate tattat sṛjate //
MS, 3, 6, 9, 48.0 devaḥ savitā vasor vasudāveti savitṛprasūta evaitābhir devatābhir upa pratigṛhṇāty ātmano 'hiṃsāyai //
MS, 3, 9, 6, 7.0 yajñam evaitābhir yajamānā āprīṇīte //
Mānavagṛhyasūtra
MānGS, 1, 11, 22.1 śamīmayīs tisro 'ktāḥ samidhaḥ samudrād ūrmir ity etābhis tisṛbhiḥ svāhākārāntābhir ādadhāti //
MānGS, 2, 2, 23.0 mekṣaṇaṃ darbhāṃś cādhāyānumatibhyāṃ vyāhṛtibhiśca tvaṃ no agne sa tvaṃ no agne ayāś cāgne 'sīty etābhirjuhuyāt //
MānGS, 2, 15, 6.2 gaur vā gāṃ dhayet strī vā striyam āhanyāt kartasaṃsarge halasaṃsarge musalaprapatane musalaṃ vāvaśīryetānyasmiṃś cādbhuta etābhir juhuyāt /
Pañcaviṃśabrāhmaṇa
PB, 4, 9, 5.0 arbudaḥ sarpa etābhir mṛtāṃ tvacam apāhata mṛtām evaitābhis tvacam apaghnate //
PB, 4, 9, 5.0 arbudaḥ sarpa etābhir mṛtāṃ tvacam apāhata mṛtām evaitābhis tvacam apaghnate //
PB, 9, 8, 8.0 arbudaḥ sarpa etābhir mṛtāṃ tvacam apāhata mṛtām evaitābhis tvacam apaghnate //
PB, 9, 8, 8.0 arbudaḥ sarpa etābhir mṛtāṃ tvacam apāhata mṛtām evaitābhis tvacam apaghnate //
PB, 12, 4, 2.0 śatavad vai paśūnāṃ rūpaṃ sahasravat paśūnām evaitābhī rūpam avarunddhe //
PB, 12, 13, 23.0 etābhir vā indro vṛtram ahan kṣipraṃ vā etābhiḥ pāpmānaṃ hanti kṣipraṃ vasīyān bhavati //
PB, 12, 13, 23.0 etābhir vā indro vṛtram ahan kṣipraṃ vā etābhiḥ pāpmānaṃ hanti kṣipraṃ vasīyān bhavati //
Taittirīyabrāhmaṇa
TB, 3, 1, 4, 7.3 tān etābhir eva devatābhir upānayan /
TB, 3, 1, 4, 7.4 etābhir ha vai devatābhir dviṣantaṃ bhrātṛvyam upanayati /
Taittirīyasaṃhitā
TS, 1, 6, 10, 15.0 agnihotram etābhir vyāhṛtībhir upasādayet //
TS, 1, 6, 10, 18.0 saṃvatsare paryāgata etābhir evopasādayet //
TS, 1, 6, 10, 20.0 darśapūrṇamāsau cāturmāsyāny ālabhamāna etābhir vyāhṛtībhir havīṃṣy āsādayet //
TS, 1, 6, 10, 23.0 saṃvatsare paryāgata etābhir evāsādayet //
TS, 5, 1, 8, 36.1 yajñam evaitābhir mukhata āprīṇāti //
TS, 5, 2, 10, 31.1 prāṇam evaitābhir dādhāra //
TS, 5, 2, 10, 33.1 mana evaitābhir dādhāra //
TS, 5, 2, 10, 35.1 cakṣur evaitābhir dādhāra //
TS, 5, 2, 10, 37.1 śrotram evaitābhir dādhāra //
TS, 5, 2, 10, 39.1 vācam evaitābhir dādhāra //
TS, 5, 3, 9, 5.0 atho yathā puruṣaḥ snāvabhiḥ saṃtata evam evaitābhir agniḥ saṃtataḥ //
TS, 5, 3, 9, 17.0 imān evaitābhir lokāñ jyotiṣmataḥ kurute //
TS, 5, 3, 10, 11.0 yat saṃyānīr upadadhāti yathāpsu nāvā saṃyāty evam evaitābhir yajamāna imāṃ lokānt saṃyāti //
TS, 5, 3, 11, 22.0 imān evaitābhir lokān draviṇāvataḥ kurute //
TS, 5, 4, 1, 24.0 etābhir vā agniś cito jvalati //
TS, 5, 5, 5, 28.0 etābhiḥ khalu vai vyāhṛtībhiḥ prajāpatiḥ prājāyata //
TS, 5, 5, 5, 29.0 yad etābhir vyāhṛtībhiḥ svayamātṛṇṇā upadadhātīmān eva lokān upadhāyaiṣu lokeṣv adhiprajāyate //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 14, 4.0 yasyai devatāyai havirnirupyate tāṃ devatāṃ manasā ha vai dhyāyannirvapedyathā ha vāsya suṣumnā jyotiṣmatī prāṇavatī retodhā ityetā hutaṃ gṛhītvā raśmayaś catasraḥ pṛśnau saṃdadhīran sa ha vā śuddhāmṛtavahā cinuhī divyā lokapāvanīty etābhiś candramasam āpyāyayati //
VaikhGS, 1, 14, 5.0 asau nu rājā soma āpyāyito mūlagāmī vapāyany amṛtodgārī surapriyetyetābhir amṛtena tāṃ devatāṃ tarpayati //
Āpastambadharmasūtra
ĀpDhS, 1, 2, 2.0 saptabhiḥ pāvamānībhir yad anti yac ca dūraka iti etābhir yajuḥpavitreṇa sāmapavitreṇāṅgiraseṇeti //
Āpastambagṛhyasūtra
ĀpGS, 4, 14.1 gṛbhṇāmi ta ity etābhiś catasṛbhiḥ //
ĀpGS, 12, 10.1 pariṣecanāntaṃ kṛtvā tābhir eva dakṣiṇe karṇa ābadhnītaitābhiḥ savye //
ĀpGS, 14, 14.0 anāprītena śarāveṇānusrotasam udakam āhṛtya pattastūryantīṃ nidhāya mūrdhañchoṣyantīm uttareṇa yajuṣābhimṛśyaitābhir adbhir uttarābhir avokṣet //
Āpastambaśrautasūtra
ĀpŚS, 6, 2, 3.1 yad agne yāni kāni cety etābhiḥ pañcabhiḥ pratimantram agniṣu mahata idhmān ādadhāti //
ĀpŚS, 6, 17, 11.1 yaṃ kāmayeta svasti punar āgacched iti tam etābhir anvīkṣeta /
ĀpŚS, 16, 12, 2.1 yady ukhye bhriyamāṇe yajamānasya naśyed agne 'bhyāvartinn agne aṅgiraḥ punar ūrjā saha rayyety etābhiś catasṛbhir upatiṣṭheta //
ĀpŚS, 16, 15, 9.1 yasyās te asyāḥ krūra āsañ juhomīty etābhis tisṛbhiḥ parācīr asaṃspṛṣṭā dakṣiṇāpavargam //
ĀpŚS, 16, 16, 1.8 viśvasya yā jāyamānasya veda śiraḥ śiraḥ prati sūrī vicaṣṭa ity etābhiś catasṛbhir upahitā abhimantrya yad asya pāre rajasa iti vaiśvānaryā pariṣicya bhūtyai nama ity upasthāyāpratīkṣam āyanti //
ĀpŚS, 16, 28, 1.12 bṛhatī chandas tad aśvaḥ parameṣṭhī devatā tenarṣiṇā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīdety etābhir dvādaśabhis trir abhyāsaṃ purastāt pratīcīṃ puruṣākṛtiṃ cinoti //
ĀpŚS, 16, 34, 4.14 tasmai rudrāya namo astu devā ity etābhiḥ svayaṃcityābhimṛśati //
ĀpŚS, 16, 35, 1.10 ukṣānnāya vaśānnāyety etābhiḥ ṣaḍbhiś citiṃ citim upadhāyābhijuhoti //
ĀpŚS, 18, 9, 3.1 ādityaṃ carum ity etābhir anvaham iṣṭvā cāturmāsyāny ālabhate //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 13.2 kastvā yunakti sa tvā yunakti kasmai tvā yunakti tasmai tvā yunaktīty etābhiraniruktābhir vyāhṛtibhir anirukto vai prajāpatiḥ prajāpatiryajñas tat prajāpatimevaitadyajñaṃ yunakti //
ŚBM, 1, 1, 3, 8.2 etā u hīndro 'vṛṇīta vṛtreṇa spardhamāna etābhirhyenamahaṃstasmād āha yuṣmā indro 'vṛṇīta vṛtratūrya iti //
ŚBM, 1, 1, 3, 9.2 etā u hīndramavṛṇata vṛtreṇa spardhamānam etābhirhyenamahaṃs tasmād āha yūyamindramavṛṇīdhvaṃ vṛtratūrya iti //
ŚBM, 1, 2, 2, 2.2 athaika upasarjanībhiraiti tā ānayati tāḥ pavitrābhyām pratigṛhṇāti sam āpa oṣadhībhiriti saṃ hyetad āpa oṣadhībhiretābhiḥ piṣṭābhiḥ saṃgacchante samoṣadhayo raseneti saṃ hyetad oṣadhayo rasenaitāḥ piṣṭā adbhiḥ saṃgacchanta āpo hyetāsāṃ rasaḥ saṃ revatīrjagatībhiḥ pṛcyantām iti revatya āpo jagatya oṣadhayas tā u hyetad ubhayyaḥ saṃpṛcyante saṃ madhumatīr madhumatībhiḥ pṛcyantām iti saṃ rasavantyo rasavatībhiḥ pṛcyantām ityevaitad āha //
ŚBM, 1, 2, 4, 4.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyāmādade 'dhvarakṛtaṃ devebhya iti savitā vai devānām prasavitā tat savitṛprasūta evainametadādatte 'śvinorbāhubhyām ity aśvināvadhvaryū tat tayoreva bāhubhyām ādatte na svābhyāṃ vajro vā eṣa tasya na manuṣyo bhartā tam etābhir devatābhir ādatte //
ŚBM, 3, 8, 1, 2.2 tad yad āprībhiścaranti sarveṇeva vā eṣa manasā sarveṇevātmanā yajñaṃ saṃbharati saṃ ca jihīrṣati yo dīkṣate tasya riricāna ivātmā bhavati tametābhir āprībhir āpyāyayanti tad yad āpyāyayanti tasmād āpriyo nāma tasmād āprībhiścaranti //
ŚBM, 5, 2, 2, 17.2 agnir ekākṣareṇa prāṇam udajayat tam ujjeṣaṃ prajāpatiḥ saptadaśākṣareṇa saptadaśaṃ stomam udajayat tam ujjeṣamiti tad yad evaitābhir etā devatā udajayaṃs tad evaiṣa etābhir ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 2, 2, 17.2 agnir ekākṣareṇa prāṇam udajayat tam ujjeṣaṃ prajāpatiḥ saptadaśākṣareṇa saptadaśaṃ stomam udajayat tam ujjeṣamiti tad yad evaitābhir etā devatā udajayaṃs tad evaiṣa etābhir ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 12.2 pratyātāpe tā gṛhṇāti sūryatvacasa stha rāṣṭradā rāṣṭraṃ me datta svāhā sūryatvacasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryatvacasamevainametatkaroti varuṇyā vā etā āpo bhavanti yāḥ syandamānānāṃ na syandante varuṇasavo vā eṣa yad rājasūyaṃ tasmād etābhirabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 15.2 vrajakṣita stha rāṣṭradā rāṣṭram me datta svāhā vrajakṣita stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati tadyā imām pareṇāpastā evaitat saṃbharaty apām u caiva sarvatvāya tasmād etābhir abhiṣiñcaty etā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 5, 18.2 yadā vā enametābhirabhiṣuṇvantyathāhutirbhavati tasmādāha somasya dātramasīti svāhā rājasva iti tadenāḥ svāhākāreṇaivotpunāti //
ŚBM, 5, 4, 5, 2.1 tametābhirdevatābhir anusamasarpat /
ŚBM, 5, 4, 5, 3.1 tadyadenametābhirdevatābhiranusamasarpat /
ŚBM, 5, 4, 5, 5.1 etābhirvai devatābhirvaruṇa etasya somapīthamāśnuta /
ŚBM, 5, 4, 5, 5.2 tatho evaiṣa etābhireva devatābhiretasya somapītham aśnute tasmādetā eva devatāḥ saṃkhyāya prasarpedatha yadaivaiṣodavasānīyeṣṭiḥ saṃtiṣṭhata etasyābhiṣecanīyasya //
ŚBM, 6, 1, 2, 17.2 pañca tanvo vyasraṃsanta loma tvaṅmāṃsam asthi majjā tā evaitāḥ pañca citayas tad yatpañca citīścinotyetābhirevainaṃ tat tanūbhiś cinoti yaccinoti tasmāccitayaḥ //
ŚBM, 6, 2, 1, 34.2 viṣamākṣarā viṣamāṇi hi chandāṃsy atho yānyasyādhyātmamaṅgāni viṣamāṇi tāny asyaitābhir āprīṇāti //
ŚBM, 6, 2, 3, 4.2 upāhamāyānīti keneti digbhiriti tatheti diśyābhirha taduvāca tasmāddvitīyāyai svayamātṛṇṇāyā anantarhitā diśyā upadhīyante tasmād antarikṣād anantarhitā diśo 'nantarhito vāyur anantarhito hyeṣa etābhir upait //
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 4, 1, 1.2 etadvā enaṃ devā anuvidyākhanaṃs tathaivainamayametadanuvidya khanati devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvatkhanāmīti savitṛprasūta evainametadetābhirdevatābhiḥ pṛthivyā upasthādagnim paśavyamagnivatkhanati //
ŚBM, 6, 5, 2, 15.2 etadvā etā etām astabhnuvaṃs tathaivainām etat stabhnuvanti tadyadata ūrdhvaṃ tadetayā tiraścyā dṛḍhamatha yadato 'rvāktadetābhiḥ //
ŚBM, 6, 5, 3, 10.2 gāyatreṇa chandasāṅgirasvadrudrāstvā dhūpayantu traiṣṭubhena chandasāṅgirasvadādityās tvā dhūpayantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā dhūpayantvānuṣṭubhena chandasāṅgirasvadindras tvā dhūpayatu varuṇastvā dhūpayatu viṣṇustvā dhūpayatv ityetābhir evainām etad devatābhirdhūpayati //
ŚBM, 6, 5, 4, 17.2 gāyatreṇa chandasāṅgirasvadrudrāstvāchṛndantu traiṣṭubhena chandasāṅgirasvadādityās tvāchṛndantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā āchṛndantvānuṣṭubhena chandasāṅgirasvadityetābhir evaināmetaddevatābhir ācchṛṇatti sa vai yābhireva devatābhiḥ karoti tābhirdhūpayati tābhirācchṛṇatti yo vāva karma karoti sa eva tasyopacāraṃ veda tasmād yābhir eva devatābhiḥ karoti tābhir dhūpayati tābhir ācchṛṇatti //
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 12, 13.1 evam anādeśe sarveṣu bhūtikarmasu purastāccopariṣṭāc caitābhir eva juhuyāt //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 4, 5.0 etābhir vai devāḥ sarvā aṣṭīr āśnuvata //
ŚāṅkhĀ, 1, 4, 6.0 tatho evaitad yajamānā etābhir eva sarvā aṣṭīr aśnuvate //
ŚāṅkhĀ, 2, 3, 4.0 tānyevaitābhiḥ saṃdadhāti //
ŚāṅkhĀ, 2, 5, 4.0 tānyevaitābhiḥ saṃdadhāti //
ŚāṅkhĀ, 2, 6, 4.0 tānyevaitābhiḥ saṃdadhāti //
ŚāṅkhĀ, 2, 7, 2.0 stotriyān evaitābhir anuśaṃsati gāyatryā gāyatram auṣṇihyā ca bārhatyā ca bṛhadrathantare //
ŚāṅkhĀ, 12, 8, 3.0 hastivarcasam ity etābhiḥ pratyṛcam aṣṭābhiḥ saptarātraṃ madhusarpiṣor vāsayitvā trirātram ekāṃ vā badhnīyād ghṛtād ullupta ity etayarcā //
Carakasaṃhitā
Ca, Śār., 8, 20.1 ata ūrdhvaṃ garbhasthāpanāni vyākhyāsyāmaḥ aindrī brāhmī śatavīryā sahasravīryāmoghāvyathā śivāriṣṭā vāṭyapuṣpī viṣvaksenakāntā cetyāsām oṣadhīnāṃ śirasā dakṣiṇena vā pāṇinā dhāraṇam etābhiścaiva siddhasya payasaḥ sarpiṣo vā pānam etābhiścaiva puṣye puṣye snānaṃ sadā ca tāḥ samālabheta /
Ca, Śār., 8, 20.1 ata ūrdhvaṃ garbhasthāpanāni vyākhyāsyāmaḥ aindrī brāhmī śatavīryā sahasravīryāmoghāvyathā śivāriṣṭā vāṭyapuṣpī viṣvaksenakāntā cetyāsām oṣadhīnāṃ śirasā dakṣiṇena vā pāṇinā dhāraṇam etābhiścaiva siddhasya payasaḥ sarpiṣo vā pānam etābhiścaiva puṣye puṣye snānaṃ sadā ca tāḥ samālabheta /
Mahābhārata
MBh, 11, 18, 11.2 etābhir anavadyābhir mayā caivālpamedhayā //
MBh, 12, 322, 28.2 etābhir dhāryate lokas tābhyaḥ śāstraṃ viniḥsṛtam //
MBh, 13, 46, 11.1 saṃmānyamānāścaitābhiḥ sarvakāryāṇyavāpsyatha /
MBh, 13, 82, 16.2 etābhiścāpyṛte yajño na pravartet kathaṃcana //
MBh, 13, 134, 13.1 etābhiḥ saha saṃmantrya pravakṣyāmyanupūrvaśaḥ /
Rāmāyaṇa
Rām, Ay, 39, 12.2 kṣipraṃ tisṛbhir etābhiḥ saha rāmo 'bhiṣekṣyate //
Matsyapurāṇa
MPur, 66, 9.2 etābhiḥ pāhi cāṣṭābhistanubhirmāṃ sarasvati //
Suśrutasaṃhitā
Su, Śār., 9, 5.3 etābhir ūrdhvaṃ nābher udarapārśvapṛṣṭhoraḥskandhagrīvābāhavo dhāryante yāpyante ca //
Su, Śār., 9, 7.3 etābhir adhonābheḥ pakvāśayakaṭīmūtrapurīṣagudabastimeḍhrasakthīni dhāryante yāpyante ca //
Varāhapurāṇa
VarPur, 27, 36.1 etābhir devatābhiśca tasya rakte'tiśoṣite /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 12.0 etābhiḥ sattāsvarūpakaraṇārthavidheyadṛgbhiḥ saṃkṣepoktābhir īśatattvaṃ ye viduḥ jānanti te puruṣāḥ saṃsārakardamanimagnān saṃsāriṇo mocayanti na tu vistareṇa paśurūpaṃ pāśarūpaṃ vā īśvaraṃ ye viduḥ yathā //
Rasādhyāya
RAdhy, 1, 452.2 utkṛṣṭasūtagadyāṇāḥ ṣaḍetābhiśca miśritāḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 166.2, 4.0 gairikavarṇikājīkaka ityetābhiḥ pañcabhir mṛttikābhiḥ parīkṣakāḥ kanakaṃ parīkṣyaṃ tena yathā //
Kaṭhāraṇyaka
KaṭhĀ, 2, 4, 37.0 agniṣ ṭvā dhūnotv iti etābhir evainaṃ devatābhir dhūnoti //
Mugdhāvabodhinī
MuA zu RHT, 2, 17.2, 3.0 kasmāt phaṇīlaśunāmbujamārkavakarkoṭīciñcikāsvedāt phaṇī tāmbūlaṃ laśunaṃ rasonaḥ ambujaṃ lavaṇaṃ mārkavaḥ bhṛṅgarājaḥ karkoṭīti pratītā vandhyā ciñcikā amlikā etābhiḥ saha yaḥ svedaḥ yantre agnitāpaḥ tasmāt //
MuA zu RHT, 16, 5.2, 8.0 dāḍimaṃ pratītaṃ palāśo brahmavṛkṣaḥ bandhūkapuṣpaṃ madhyāhnavikāśikusumaṃ rajanī haridrā etābhiḥ aruṇasahitābhiḥ aruṇaṃ āraktaṃ yaddravyaṃ kārpāsakusumādikaṃ tatsahitābhiḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 36.1 etābhiś caiva hotavyaṃ hutaśeṣaṃ pibed dvijaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 14, 6.0 api vā etābhir daśabhir devatābhiḥ prasarpeyur vā bhakṣayeyur vā //