Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15124
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhruvo 'si dhruvo 'haṃ sajāteṣu bhūyāsam ity āha // (1) Par.?
dhruvān evainān kurute // (2) Par.?
ugro 'sy ugro 'haṃ sajāteṣu bhūyāsam ity āha // (3) Par.?
aprativādina evainān kurute // (4) Par.?
abhibhūr asy abhibhūr ahaṃ sajāteṣu bhūyāsam ity āha // (5) Par.?
ya evainam pratyutpipīte tam upāsyate // (6) Par.?
yunajmi tvā brahmaṇā daivyenety āha // (7) Par.?
eṣa vā agner yogaḥ // (8) Par.?
tenaivainaṃ yunakti // (9) Par.?
yajñasya vai samṛddhena devāḥ suvargaṃ lokam āyan // (10) Par.?
yajñasya vyṛddhenāsurān parābhāvayan // (11) Par.?
yan me agne asya yajñasya riṣyād ity āha // (12) Par.?
yajñasyaiva tat samṛddhena yajamānaḥ suvargaṃ lokam eti // (13) Par.?
yajñasya vyṛddhena bhrātṛvyān parābhāvayati // (14) Par.?
agnihotram etābhir vyāhṛtībhir upasādayet // (15) Par.?
yajñamukhaṃ vā agnihotram brahmaitā vyāhṛtayaḥ // (16) Par.?
yajñamukha eva brahma kurute // (17) Par.?
saṃvatsare paryāgata etābhir evopasādayet // (18) Par.?
brahmaṇaivobhayataḥ saṃvatsaram parigṛhṇāti // (19) Par.?
darśapūrṇamāsau cāturmāsyāny ālabhamāna etābhir vyāhṛtībhir havīṃṣy āsādayet // (20) Par.?
yajñamukhaṃ vai darśapūrṇamāsau cāturmāsyāni brahmaitā vyāhṛtayaḥ // (21) Par.?
yajñamukha eva brahma kurute // (22) Par.?
saṃvatsare paryāgata etābhir evāsādayet // (23) Par.?
brahmaṇaivobhayataḥ saṃvatsaram parigṛhṇāti // (24) Par.?
yad vai yajñasya sāmnā kriyate rāṣṭraṃ yajñasyāśīr gacchati // (25) Par.?
yad ṛcā viśaṃ yajñasyāśīr gacchati // (26) Par.?
atha brāhmaṇo 'nāśīrkeṇa yajñena yajate // (27) Par.?
sāmidhenīr anuvakṣyann etā vyāhṛtīḥ purastād dadhyāt // (28) Par.?
brahmaiva pratipadaṃ kurute // (29) Par.?
tathā brāhmaṇaḥ sāśīrkeṇa yajñena yajate // (30) Par.?
yaṃ kāmayeta yajamānaṃ bhrātṛvyam asya yajñasyāśīr gacched iti tasyaitā vyāhṛtīḥ puronuvākyāyāṃ dadhyāt // (31) Par.?
bhrātṛvyadevatyā vai puronuvākyā // (32) Par.?
bhrātṛvyam evāsya yajñasyāśīr gacchati // (33) Par.?
yān kāmayeta yajamānān samāvaty enān yajñasyāśīr gacched iti teṣām etā vyāhṛtīḥ puronuvākyāyā ardharca ekāṃ dadhyād yājyāyai purastād ekāṃ yājyāyā ardharca ekām // (34) Par.?
tathainānt samāvatī yajñasyāśīr gacchati // (35) Par.?
yathā vai parjanyaḥ suvṛṣṭaṃ varṣaty evaṃ yajño yajamānasya varṣati // (36) Par.?
sthalayodakam parigṛhṇanti // (37) Par.?
āśiṣā yajñaṃ yajamānaḥ parigṛhṇāti // (38) Par.?
mano 'si prājāpatyaṃ manasā mā bhūtenāviśeti āha // (39) Par.?
mano vai prājāpatyam // (40) Par.?
prājāpatyo yajñaḥ // (41) Par.?
mana eva yajñam ātman dhatte // (42) Par.?
vāg asy aindrī sapatnakṣayaṇī vācā mendriyeṇāviśeti āha // (43) Par.?
aindrī vai vāk // (44) Par.?
vācam evaindrīm ātman dhatte // (45) Par.?
Duration=0.12408113479614 secs.